SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ द्वितीयपरिशिष्टे श्रीअभयतिलकगणिविरचितविकृतिविभूषिते mmmmmmmmmm namammyamaw www बलिबन्धं ययाचे विष्णुश्च बलि त्रिपदी मिति । याच्चायां च सकाशाद् याच्या वस्त्रप्रार्थनां चक्रुः । यतोऽन्तरस्सै वस्त्राय सर्वे गुणा धंसन्ते । उक्तं च कृतस्पृहाः । अतिनिःखत्वेन वस्त्राभावाद वस्त्रचतुष्टयमध्ये "देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः। तृतीयाय चतुर्थाय वा स्पृहयालवः। एवं चानेन राज्ञा शत्रवो 40 नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकीर्तयः॥१॥ रोराः कृता इत्युक्तम् ॥ १४६ ॥ 6 गुणास्तावद् यशस्तावद् यावद् याचेत नो नरः । | अमुष्मै तेजसैकस्मै यस्तस्थे समरान्तरे । प्रार्थनायां पुनस्तेऽपि प्रणश्यन्ति हता इव ॥ २ ॥" १४२॥ कृतान्तः कुपितस्त्यस्मै तस्मिन् देवं परामुखम् १४७ पूर्वस्साच परस्माच समस्मादसमाद् गुणैः। समरान्तरे रणमध्ये योऽरातिस्तेजसा प्रतापेनकरमायद्वितीयाउत्कृष्टो राजकादत्ते सिमस्मै स्मैष विस्मयम्॥१४३॥ यामुष्मै राक्षे तो स्थानेनाऽऽत्मानं वीरं प्रकाशितवांस्त्यस्मै 45 एष राजा सिमम सर्वस्मै लोकाय विस्मयमाश्चर्य दत्ते स्म । शत्रवे कृतान्तः कुपितस्तथा तमिशनौ देवं पराभुखं स मृत 10 यतः पूर्वस्माचैतदपेक्षया जन्मना प्रथमात् परस्माच जन्मना । एवेत्यर्थः। अमुष्मा इत्यत्र "लाघहुस्था" [२. २. ६०.] पश्चिमाच किं बहुना समस्मात् सर्वस्माद् राजकानपौघादुत्कृष्ट इत्यादिना चतुर्थी । तस्थ इत्यत्र "झी'सासोये" [ ३. ३.६४.] उत्तमः । ननु तद्राजकं विगुणं भविष्यति तन्मध्ये चासौ केना- इत्यात्मनेपदम् ॥ १४७ ।। ऽप्येकेन गुणेन युक्त उत्कृष्टो भविष्यति यथाऽन्धेषु काणोऽपि यस्मायेतस्मै शासित्रे द्वकयोद्यार्भुवस्तथा। 50 . मातीति निर्गुणत्वनिराकरणायाऽऽह । गुणैः शौर्यादिभिरसमाद- त्वादशोऽस्मादृशां पुण्यरित्यश्लाघिष्ट वासवः १४८ 10 साधारणात् ॥ १४३॥ | भवादृक्कीगेतस्मिन्नतिसर्वे यदीय॑सि । दक्षिणमादुत्तरस्मादपरस्मात् तथान्यतः। उत्तरे कोशले मत्र इत्थमस्योद्यमेऽभवत् ॥१४९ ॥ कृष्णायास्मायवरस्मायधरस्मिन् न को नतः ॥१४४॥ अस्य मूलराजस्योद्यमे विजययात्रायां सत्युत्तरे कोशले । दक्षिणस्मादुत्तरस्मादपरस्मात् पश्चिमात् तथान्यतः पूर्वस्माच्च | सामीप्यकाधारेऽत्र सप्तमी । उत्तरकोशलाख्यनृपसमीपे मन्नः 85 देशादागत्यास्मै राक्षेऽधरस्मिनधोदेशे पादयोः को न नतो यतः 20 प्रजारक्षाप्रतापादिनाऽवरस्मै कृष्णाय द्वितीयाय विष्णवे । कृष्णाय कोशलनृपमन्त्रिणामभूत् । कथमित्याह । हे राजंस्त्वादशो भवहि सर्वदेशेभ्य आगत्य जनः प्रणमति । एतेनास्य राज्ञः सर्व त्सदृशो भूपोऽस्मादृशामस्माकं पुण्यैर्वर्तत इत्येवंप्रकारेण । यस्मा येतस्मै राज्ञे वासव इन्द्रोऽप्यश्लाष्टि। यतः किं भूताय ? दुकयो. जगदशीकार उक्तः । दक्षिणस्मादित्यादौ कुसूलात् पचतील्यादा ईयोः शासित्रे रक्षित्रे । कयोईकयोरित्याह । द्योः खर्गस्य तथा विवोपात्तविषयेऽपादाने पञ्चमी ।। १४४ ॥ भुवः पृथ्व्याश्च । अन्यायिभ्यो ह्यसौ रक्षन् भुवः शास्ता 160 परवायास्पृहयालुः स्वस्मायश्लाघन: सदा। न्यायकरग्रहोपार्जितधनैर्यागान् कारयन् द्योश्च शास्ता । यतः 26 दक्षिणाय द्विजस्वाय स्वस्मायिव ददावसौ ॥ १४५॥ "यज्ञेषु वही विधिवदुतं देवानामुपतिष्टते" असौ राजा दक्षिणाय प्रवीणाय द्विजस्वाय ब्राह्मणज्ञातये | इति श्रुतिः । तथाचोक्तं रघौखस्मायिवात्मीमाय खजनायेच सदा गोधनादि ददौ । दाताप्य- दुदोह गां स यज्ञाय सस्थाय मघवा दिवम् । न्यायेन परद्रव्याणि गृहीत्वा ददत्सभिन्द्य एव स्यादित्याह । पर- संपद्विनिमयेनोभो दधतुर्भुवनद्वयम् ।। [१.२६] इति। 65 खायान्यद्रव्यायास्पृहयालुरन्यायेन परद्रव्यमगृहन्नित्यर्थः । एवं- अविसर्वे बलादिना विश्वत्रयेऽप्युत्कृष्टत्वात् सर्वमतिकान्त 30 भूतोऽपि दत्वा विकत्थनो निन्द्य एव स्यादित्याह। खस्मायात्मने-एतस्मिन् मूलराजविषये हे कोशलेश्वर । यत् त्वमीयेसि कोऽयं ऽलाधनः ।। १४५॥ मत्पुर इति यस क्षाम्यसि तद् भवाहक कीहक् कीदृशः? कियचकुरस्यारयो वस्त्रायान्तरस्मै कृतस्पृहाः। मात्र इत्थम् । यस्मायेतस्मा इत्यत्र यदेतच्छब्दी द्वावप्यनु वाद्यमात्रार्थप्रतीतिकृतौ । यथाअन्तरायाः पुरोयाच्जामन्तरस्माद् गृहादपि ॥१४६॥ | यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुते अस्य राज्ञोऽरयः पुरमध्ये मा स्म वयं प्रत्यभिज्ञायामहीहा तदाचष्टे लोकः शशक इति नो मां प्रति तथा । 35 इत्याशङ्कया पुरेषु प्रवेष्टुमशक्तत्वादन्तरायाः पुरश्चण्डालादिपुयोः अहं त्वेवं मन्ये त्वदरिविरहाक्रान्ततरुणी. सकाशादन्तरस्माद् गृहादपि । अपिः समुच्चये । नगरबाया कटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुः॥ चण्डालादिगृहाच्चण्डालादिगृहयुक्ताद् वा नगराभ्यन्तरगृहाच | इत्यत्र ।। romanammammammam
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy