SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ द्वितीयपरिशिष्ट श्रीअभयतिलकगणिविरचितवि Anirmwarmwarraiminarunarnirmwarrrrrrrrrrrroranwrrarmernam '-mnmarwarraiwwwirdrrrround www wwww aminew Harmanan - manwwwaanam wimmmmm wwwmww mwww rwwwm सत्तेस्तनिमित्तकसंधिप्रतिषेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । । साम साम ध्रुवं तावद् दधिं दधि मधु मधु। जानू अरुजत् ॥ केचित् तु चायचादिस्थानस्याचादिरूपत्वात् भूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ 35 खरनिमित्तकमपि संधिमिच्छन्ति । जान्विह ॥ अनाङिति सामवेददधिमधनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि किम् ? आन्तम् ॥ | स्युः । परमेतानि तावदेव खेन खेनातिमाधुर्यादिप्रधानगुणेनो। अहो आन्तम् । इत्यत्र “ओदन्तः” [३७] इत्यसंधिः॥३२॥ पेतानि यावदन पुरे सुभ्रवां गिरो न श्रूयन्ते । तासु चाति मधुरतमत्वादिप्रधानतमगुणोपेतासु श्रुतासु सामादि न किञ्छिड इत्यूँ इति विति चाहो इत्यालायके गुरौ। दित्यर्थः । अत्राद्याः सामादिशब्दाः सामवेदादिवाचकाः । 40 विभो इति प्रभाविति चाऽऽहाऽत्र विनयी जनः ३३ / द्वितीयास्तु तद्गुणवाचकाः । तावद्यावतोः “क्रियाविशेषणात्" (२.२.४१.] इति “कालावनोातौ" [२.२.४२.] इति वा सुगमः। नवरं सर्वत्र उ इति संबोधने । आगच्छेत्यादिका १५ द्वितीया ॥ ३५॥ च क्रिया सर्वत्राध्याहार्या। संबोध्यानां च बहुत्वाद् बहूनि 10 संबोधनपदानि । तथा विभो इति प्रभवितीयेतयोः प्रत्युत्तर- । अमू पाणी मृदू पझे किमु किं नु नखा अमी। वाक्ययोरादिशेत्यादिक्रियाध्याहार्या । उपलक्षणत्वाद् भगवन्नि- | केसराणीति तय॑न्ते जनैरस्मिन् मृगीदशाम् ॥३६॥ 45 त्यादीन्यपि गुरुसंबोधनपदानि ज्ञेयानि । प्रत्युत्तरदायिनामनेक- अस्मिन् पुरे जनै गीदशा स्त्रीणां पाणी नखाश्च तय॑न्ते । त्वात् । इतिः सर्वत्र पाक्यपरिसमाप्तौ ॥ कथमित्याह । अमू प्रत्यक्षा मृदू कोमलौ पाणी किमु पने, विभो इति प्रभविति । इत्यत्र "सौ नवेतौ" [३०] इति तथामी पाणिस्था नखा रक्तत्वान्मृदुत्वाच किं नु केसराणि पन स्थानि किंजल्कानीति ॥ 15 सैषिः । साम साम । दधि दधि । मधु मधु । इत्यत्र “अइउवर्ण-50 उ इति । इत्यत्र “ॐ चोम्" [३९] इति वासंधिः । असं स्य." [४१] इत्यादिना वाऽनुनासिकाः । अन्त इति किम् ? विपक्षे च उञ् ॐ इत्येवंरूपो दी|नुनासिको वा। ॐ इति ॥ गिरः 1 गिरः । मधुराः ॥ अनीदादेरिति किम् ? पाणी । अमू । मृदू । पझे-संधिः । विति ॥ जित्करण खरूपपरिग्रहार्थम् । तेन विक अमी। किमु ॥ ३६॥ तस्य न भवति । अह उ अहो इति ॥ ३३ ॥ [इति द्वितीयः पादो लक्षणतः समर्थितः ॥] 20 किमु अम्या किमु तातः किम्वीशो गीरु इत्यभूत् । __ अथ तृतीयः पादः-- गुरुं प्रति नृणामत्र वृद्धथै घत्रु अलं यथा ॥ ३४ ॥ एतन्यायान् क्षमौ स्तोतुं न चतुर्मुखषण्मुखौ।। __ अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवं हेतुर्वृद्धेरेतष्णिद्वजिद्वद्येत सूरिभिः ॥ ३७॥ विधा नृणां गीर्वाणी वृद्धयै धनसंतत्यादिवृद्धिनिमित्तमलं समर्था आस्तां तावदेक मुखः कश्चिद् यावचतुर्मुख-षण्मुखावपि । ऽभवत् । भवति हि वृद्धिः पूज्येषु पूजोपचारवचनादिना । का, अपिरत्राध्याहार्यः । ब्रह्म-स्कन्दावध्येतन्नायानस्य पुरस्य नीती: 25 गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं । स्तोतुमेतायन्त ईदृशाश्चात्र न्याया इति वर्णयितुं न क्षमौ न 60 किमु अम्बा, किमु किं वा तातः, किम्बीशः, किंवा स्वमीति । समर्थी । एतेनात्रत्यन्यायानां श्रेष्ठतमत्वमसंख्यत्वं चोक्तम् । यथा उ हे लोका घञ् प्रत्ययो आनुबन्धत्वात् वृद्ध्यायैकारौका अत एवैतत् पुरं सूरिभिस्तत्त्वातत्त्वविवेककुशलैवृद्धेर्धन-धान्यरावलक्षगायै समर्थों भवति । शब्दसाम्येनोपमा । किम्शब्दा द्विपद-चतुष्पदादिसमृद्धिवर्धनस्य हेतुः कारणं ह्येत कथ्यते । उनिपात्युताः सर्वेऽपि वितर्कस्य वाचकाः ॥ वर्तमानाया अर्थेऽपि कचित् सप्तभी दृश्यते । भवति हि न्यायso किम्बीशः । इत्यत्र "अवर्गात् ०" [४०] इत्यादिना यकारो वति पुरे लोकः श्रीपात्रम् । यद्वा-सूरिभिर्वास्तुविद्याकुशलैास्तु-65 बा, स चासन् । असत्वादनुस्वारानुनासिकाभावः ॥ पक्षे- । विद्यानुसारेण निर्मितत्वाद् वृद्धहेतुईयेत् । वास्तुविद्यानतिकमण किमु अम्बा ॥ वर्गादिति किम् ? गीरु इति ॥ अमिति किम् ? ना निर्मिते हि पुरे श्रीविजृम्भते । णिअिदिति । यथा णित् णानुबन्धी णिगादिर्जित , बानुबन्धो जिजादिश्च प्रत्ययो वृद्धेरैघनु अलम् ॥ खर इति किम् ? किमु तातः ।। ३४ ॥ दौदारलक्षणाया हेतुः सूरिभिर्वयाकरणः कथ्यते ॥ ३७॥ ran wwwwimar
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy