SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ दुधाश्रयमहाकाव्ये प्रथमः सर्गः। A uranwwwwwwwwwwwwwwwmarwarihaanwarAmanwarwww wonwwwww ता ओष्ठस्थूला न । यद्वा-गुणिवचनः स्थूलशब्दः । नौष्ठाभ्यां | अत्र गुर्वर्थपित्रर्थनतिलाकृतिभिर्जनैः। स्थूलाः । न स्थूलोज्य इत्यर्थः ।। | प्रोजायते प्रौषधयन् धर्मः प्रेकस्युपैकितैः ॥ २१ ॥ दीर्घोष्ठा हखौष्ठाः । युद्धोतु अौतु । इत्यत्र “वौष्ठौती mmm अत्र पुरे धर्मः प्रोजायते प्रकर्षणौजखीव बलिष्ठ इवाचरति 140 समासे” [ १७ ] इति वाऽल्लुक् ॥ समास इति किम् ? नौष्ठ कैः कृत्वा ? जनैः । किंभूतैः ? सद्भिः। गुरुर्धर्माचार्यों विधाचार्यो । स्थूलाः । नौतुनेत्राः ॥ १९ ॥ वा तस्मा इयं गुर्वर्था । पितरौ मातापितरौ ताभ्यामियं पित्रर्या । अत्रोपैति जनः स्वोढां न प्रोखति परस्त्रियम् । द्वन्द्वे ते ये नती प्रणामौ ताभ्यामेव. न त रोगादिना लकार स्येव लुकारस्येव वा वका आकृतिः संस्थानं येषां तैः । विनीतैप्रेलितः श्रोत्रियोऽकारैर्धर्मश्चास्मिभुपैधते ॥ २० ॥ रित्यर्थः । अत एवोपपन्नं यथा स्यादेवमेक इव मुख्या इवाच-45 अत्र पुरे जनो लोकः खोढां खेनौदामात्मना परिणीतामु रन्ति स्म। विपि के च उपैकिताः, तैः, सर्वगुणभूलविनयपैत्युपगछति । सेवत इत्यर्थः। ननु खदारांस्तापत् सेवते पर वत्वेन प्रधानैरित्यर्थः । यथौजखी खौजसा शत्रून् पराभवति 10 दारानपि सेविष्यत इत्याह । परस्त्रियं परेणोढा नारी न पोखति खानुकूलान् वजनादींश्च पोषयति तथा धर्मोऽप्यत्रत्यजनविनयधार्मिकत्वान्न गच्छति । अत एवाऽस्मिन् पुरे धर्मश्च न केपल लक्षणेन महाबलेन बलिष्टत्वादहङ्कारादीन् स्वशवनभिभवति मुरुनीत्या कामः किन्वायपुमर्थोऽप्युपैयते वर्धते । परस्त्रीवर्जन खानुकूलान् दानशीलादींश्च पोषयतीत्यर्थः। अत एव प्रेकति 60 हि परमधर्मवृद्धिनिवन्धनं सर्वशास्त्रेषु गीयते । उत्प्रेक्ष्यते प्रकर्षेणैक इवासाधारण इवाचरति । बलिष्ठत्वेन निःसपनत्याश्रोत्रियोऽङ्कारः प्रेलित इव । श्रोत्रियाणां यष्ट्रणां यागादिविधि निरुपमो भवतीत्यर्थः । उत्प्रेक्ष्यते-प्रौषधयन् । पूर्ववदुत्प्रेक्षा16काल उच्चारणेन संबन्धिनो य ओङ्काराः प्रणवास्तैः प्रेरित इव त्रावसेया। प्रकर्षण बलकान्त्यादिवृद्धिकरीमोषधिं कुर्वनिन । प्रेरितो वर्थख वर्धखेति दत्तानुमतिक इवेत्यर्थः । अत्रत्यलोकस्य णिज्-करोतिः सामान्यकरणार्थोऽपि प्रस्तावादिह विशेष भक्षणपरदारवर्षकत्वेन धर्मः स्वयमेव वर्धते श्रोत्रियैश्च यागादिविधी करणे वर्तते । यद्धा-अनेकार्थत्वाद् धातूनां करोतिरिह भक्षणा-68 वेदमन्त्रामुचारयतिः स्थाने स्थान ओवारा उच्चार्यन्ते तेषां र्थस्तेनौषधि भक्षयनिवेत्यर्थः । यो हि बलकान्त्यादिवृद्धिकरीमोचानुमतेरप्यर्थस्य दर्शनादेवमुत्प्रेक्षा अत्रोत्प्रेक्षा साक्षादनुक्ताऽपि षधिं भक्षयति स तत्प्रभावादोजखी निरुपमश्च स्यात् । अचि30 वाक्यार्थसामदिवसीयत इति । नचैवविधे विषय इवादि त्यो हि मणिमन्त्रौषधीनां प्रभावः ॥२१॥ शब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यं वक्तुम्, गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थोषगतिदर्शनात्। यथा माघकाव्ये रजतं चारु ईक्षित्वा हारि अत्र च काश्चनम् । श्रासाकुलः परिपतन् परितो निकेतान् दधियेतन्मधुवेतत्कुमारी एवमूहते ॥ २२॥ 60 mmmmmmmmmmmm mammer पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । सुगमः । नवरं हार जात्यत्वाद् रम्यम् । एतत् प्रत्यक्ष 25 तस्थौ तथापि न मृगः क्वचिदङ्गनाभि | वस्तु दधि वर्तते । एवं तथैतत् प्रत्यक्षं वस्तु मधु वर्तते । एवं राकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥[५.२६.] |च बालिका वितर्कयति । सावाद् बाल्याच्चैवमूहः । एवमिति परितः सर्वतो निकेतान् परिपतन्नाक्रामन् न कश्चिदपि चाप-भिन्नक्रमे यथास्थानं योजित एव । एवंशब्देनैव कर्मण उक्तपाणिभिरसौ मृगोऽनुबद्धस्तथापि न क्वचित् तस्थौ त्रासचापल-! त्वाद् दधियेतदित्यत्र मधुवेतदित्यत्र चनामार्थमात्रे प्रथमैव ॥२२85 योगात् स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनाभिरा चयन्त्येनोलवन्यौग्निनायिनी। 30 कर्णपूणैर्नेत्रशरहतेक्षणश्रीः सर्वखभूताऽस्य यतोऽतो न तस्थौ।। नन्वेतदप्यसंबद्धमस्तु; न-शब्दार्थव्यवहारे हि प्रसिद्धिरेव श्रव्येतिवृत्ता ब्राहयत्र गव्यनाव्यजला नदी ॥२३॥ प्रमाणम् । एवमन्यत्रापि ज्ञेयम् ॥ अत्र पुरे ब्राह्मी ब्रह्मणोऽपत्यं नदी सरस्वत्यस्ति । कीदृशी? श्रोत्रियोऽकारैः । खोटाम् । इत्यत्र “ओमाछि" [१८] ब्रह्मणः पुत्रीत्वेन महातीर्थत्वादेनः पापं लूयतेऽनयेत्येनोलवनी ! इत्यल्लुक् ॥ आदि दीर्घत्वेनैव सिद्ध लुम्विधानममर्थकं स्यादित्या- ! अत एव रोदस्यौ द्यावापृथिव्यौ पावयन्ती पवित्रयन्ती । तथौ-70 35 डिल्याादेशो गृह्यते तेन आ अहा ओडा । ततस्तेन समासः॥ ग्निं वडवानलं समुद्रममश्यं नीतवती “णिन् चावश्यकाधमण्ये" प्रेलितः । प्रोखति । इत्यत्र “उपसर्गस्य.” [१९] इत्या [५. ४. ३६.] इति णिनि और्वाग्निनायिनी । “सकलं जगद भक्षयिष्यामीति वदन्तं वडवाग्निं ब्रह्मादिष्टा सरखती समुद्रे दिनाऽलक् । अनिगेधिति किम् ? उपैति । उपैधते ॥ २० ॥ । प्रक्षिप्तवती” इति पुराणम् । अत एव श्रव्यं श्रवणाई मितितं Mwana - wwwwww MAMT mmmmmwwwwe mmom
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy