SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे खोपज्ञवृत्तिसंकलितं wwwm कन्दलः, कन्दली, कन्दलम्-उपरागादिः । यद् गौड:- | नैव लिङ्गवानित्यत्रापि दर्शने पर्यायेण लिङ्गप्राप्तौ वचनं नियमा-35 "त्रिलिङ्गमुपरागेऽपि कलापे च नवाङ्करे। र्थम् । यदा तु समुदायो द्वन्द्वार्थः स चालिङ्ग इति दर्शनम् , तदा विध्यर्थमिदम् । अत्र च पक्षे व्यतिरिक्तसमुदायरूपद्वन्द्वामृगजातिप्रभेदे च कन्दली तु दुमान्तरे" ॥ भ्युपगमेऽप्यवयवानां कार्यसम्बन्धात् फलतः प्राधान्यमेवेति पूलः, पूला-पूली वा, पूलम्-बद्धतृणसञ्चयविशेषः ।। । दुर्गा-ऽरुणयोः । अवहेलः, अवहेला, अवहेलम्-अवज्ञा । | गौणत्वाभावात् कुकुटमयूर्यावित्यादौ “गोश्चान्त." [२. ४. ९६.] इति न हखः । अंशी-अंशितत्पुरुषः समासः परलिङ्गो 40 पुंसि माला । क्लीबेऽमरः । स्त्रियां तद्दीका । अथ शान्तः-- भवति । अर्द्ध पिप्पल्या अर्द्धपिप्पलीयम् , अर्द्धखट्वेयम् “समैंकलशः,कलशी, कलशम्-जलाद्याधारविशेषः । यदमरः-- ऽशेऽर्द्ध न वा"[३.१.५४.] इत्यंशिसमासः। अर्धा जरत्याः "कलशस्त्रिषु"। अर्द्धजरतीयम् "जरत्यादिभिः”[३.१.५५.] इति समासः। मानं चेति बुद्धिसागरः १ अयं दन्त्योपान्योऽपि । यद् गौडः- द्वितीयं भिक्षाया द्वितीयभिक्षा । एवं तृतीयभिक्षा । "द्वित्रि." 10 “कलशः कलसोऽपि च"। [३.१.५६.] इति समासः। पूर्वाहपूर्वरात्रादीनामहेति रात्रेति 45 अथ हान्तः-कटाहः, कटाही, कटाहम्-भाण्डविशेषः । च पुंस्त्वमेव । ऽथोवाच्यवत-हेऽर्थश्चतुर्थ्यथाऽर्थशब्दो सि यथा यत्र प्रक्रमात् तत्पुरुषसमासे स वाच्यस्य यलि तत् समानलिङ्गो "कटाहो धुततैलादिपाकपात्रेऽपि करे। भवति । ब्राह्मणाय-ब्राह्मणार्थः सूपः । एवं ब्राह्मणार्था पेया। कटाहः कूर्मपृष्ठे स्यात् स्तूपे च महिषीशिशौ ॥ ब्राह्मणार्थ पयः । तेऽर्थ इति किम् ? धान्येनार्थों धान्यार्थः । 15 स्त्री-नपुंसकयोः कश्चित् । अथेदन्तः--अयं षष्टिः, इयं | . अशित भोटत. अति दयं अर्थ इति किम् ? कुण्डलाय हिरण्यं कुण्डल हिरण्यम् । पुंस्त्वाप-50 वादो योगः । अपत्यमिति नियता:--अपत्यमित्यनुकृतषष्टिः, इदं षष्टि-सङ्ख्याविशेषः । अथोदन्ती-अयं रेणुः, इय नियतलिङ्गवचना अपत्यादयो नियताः । नियते अजहत्तिनी रेणः, इदं रेणु--धूलिः । अयमिषुः, इयमिधुः, इदमिषु-शरः । व्यस्ते समस्ते वा लिङ्गवचने येषां ते तथा । अपलं दुहिता, प्रयोऽपि शाकटायनस्य । [ सङ्कीर्णविपुला]॥६॥ पुत्रश्च । इतिशब्दस्य आद्यर्थत्वात् । एवं तोकं रक्षः-पुमान् स्त्री इति स्वतस्त्रिलिङ्गाः समाप्ताः ॥ वा। सारथिः पुमान् स्त्री कुलं वा । एवं सादी, निषादी, अतिथिः। 55 स्याद्वादः प्रमाणम् । वेदाः प्रमाणम् । स्मृतयः प्रमाणम् । अनेकान्तात्मकं वस्तु गोचरः सर्वविदाम् । आवपनमियमुष्ट्रिका । । ८ अथ परलिङ्गाः। दण्ड उपसर्जनम् । विद्या गुणः । शौर्य गुणः । गौः प्रकाण्डम् । कुमारी तल्लजः । अश्वो मतल्लिका । ब्राह्मणो मचर्चिका । परलिङ्गो द्वन्द्रोंऽशी स्वार्थिकप्रत्ययान्तास्तु प्रकाण्डादयः वचिद् वाच्यलिङ्गा अपि । 60 डेऽर्थो वाच्यवदपत्यमिति नियताः। | वीरौ रक्षःप्रकाण्डको । कुमारीतलजिकेत्यादि । बाहुलकात् अस्त्रयारोपाभावे क्वचिदाश्रयलिगताऽपि-प्रमाणी ब्राह्मणी । स्त्री प्रमाण येषां ते गुणवृत्तेराश्रयाद् वचनलिङ्गे ॥१॥ स्त्रीप्रमाणाः कुटुम्बिन इत्यादि । अख्यारोपाभावे गुण वृत्तेराश्रयाद वचनलिने-गुणो विशेषणं तस्मात् प्रवृत्ति25 परलिङ्गो द्वन्द्वः-द्वन्द्वसमासो द्वन्द्वस्यैव यत् परमुत्तरपदं वृत्त निमित्तादु विशेष्ये वृत्तिर्यस्य शब्दस्य स गुणवृत्तिः शब्दः। 65 तत् समानलिङ्गो भवति । स च समाहारादन्यो भिन्नलिङ्गवर्तिपदो वचनं प्रयोजयति । समाहारो हि नपुंसक उक्तः, समान तस्याश्रयाद् विशेष्यवशाद् वचनं लिहंच भवतः। परत्वात लिजवर्तिपदोऽपि सिद्धलिङ्ग एव। इमौ मयरीककटौ इमे! सकलालेङ्गशास्त्रापवादो योगः वचनमिति पूर्वाचार्याणां कुक्कुटमयूर्यो । इमे न्यग्रोध-शिंशपे । इमौ शिशपा-न्यग्रोधौ । सङ्ख्यायाः संज्ञा । आरोपोऽर्थान्तरे निवेशनम् , अस्त्रिया मारोपोऽस्यारोपः । तस्याभावे सति । गुणवृत्तिश्च गुणद्रव्यकियो80इह त्रीणि दर्शनानि-अवयवार्था एवापेक्षितपरस्परा द्वन्द्वार्थो न तु तद्व्यतिरिक्तः समुदायः । तत्र दर्शनेऽवयवार्थ- | पाधिभेदात त्रेधा । गुणोपाधिः-शुक्ल: पटः, शुक्ला शाटी, 70 प्राधान्यात् पर्यायेण तल्लिङ्गप्राप्तौ नियमार्थमिदम् । केवलाऽकेव- शुक्लं वस्त्रम् । मूों ना, मूर्खा स्त्री, मूर्ख कूलम् । एवं विद्वान् , लावस्थाभेदाश्रयणाच्च समुदायाभावेऽपि उपमानोपमेयभावः । विदुषी, विद्वत् । निजः, निजा, निजमित्यादि । दव्योपाधिःअवयवार्थव्यतिरिक्तो वा समुदायो द्वन्द्वार्थः। स चावयवलिङ्गे-दण्डी नादिण्डिनी स्त्री। दण्डि कुलमित्यादि। क्रियोपाधिः-: M
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy