SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे खोपज्ञवृत्तिसंकलितं AM 45 देश इत्यादि सि । शाकिनी ग्रामः, काची मादिश्च देश “विडङ्ग-स्त्रिष्वभिशे स्यात् कृमिन्ने पुं-नपुंसकम्"। इत्यादि स्त्रियाम् । क्रोड देवदत्तं च ग्रामः, कुरुक्षेत्रं बाढवं च विडसा जन्तुहन्त्री चेति निघण्टुः । अथ टान्ता नव-तट:, देश इत्यादि नपुंसके। आभरणाभिधा:-देवच्छन्दः, गुच्छः, अर्द्धगुच्छः, गोस्तनः, माणवकः, एते हारभेदाः । तुलाकोटिः, "टं त्रिषु" ! [ सङ्कीर्णविपुला ] ॥ ३ ॥ 40 5 ताडकः, नायक-तरली इत्यादि पुंसि । वालपाश्या-पारितथ्ये, पत्रपाश्या-ललालिके ललन्तिका, प्रालम्बिका, उरःसूत्रिका | पटः पुटो बटो वाटः कपाटशकटौ कटः। एकावल्येकयष्टिके । नक्षत्रमाला-भेखला-काश्ची-सप्तक्यः, इत्यादि | पेटो मठः कुण्डनीविषाणास्तूणकङ्कतौ॥४॥ स्त्रियाम् । मुकुटम् , तालपत्रम् ,प्रैवेयकम् , केयूराङ्गदे, अङ्गुली. एते शब्दाः खतस्त्रिलिङ्गाः । पटः, पटी, पटम्-वस्त्रविशेषः । यकम् इत्यादि नपुंसके। आवाप-पारिहार्य-हंसक-किरीटोष्णीष- | स्त्री-पुंसयोररुणः । पटोऽस्त्रीत्यमरः, देवनन्दी च । पट:. पुटी. 10 तिलक-विशेषक-रुचक-निष्क-कटक-कङ्कण-भूषण-वलय-मजीर | पुटम्-पत्रमयभाजनम् । यदमरलिङ्गशेषः-- नूपुर-कुण्डलास्तु पुं-नपुंसकाः । हारः स्त्री-पुंसलिङ्गः । रशनं । "त्रिषु पात्री पुटी वाटी पेटीकुवलदाडिमौ”। स्त्री-नपुंसकमुक्तम् [ पथ्यावकम् ] ॥२॥ भूर्जाद्यवयवे तु टान्तत्वात् पुंस्त्वमेव। वटः, वटी, वटम्अथ कान्ताः सप्त न्यग्रोधः, दुर्गः । भल्लातक आमलको हरीतकबिभीतको। “वटी त्रिषु गुणे" इति गौडः । 18 तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥ ३॥ | तुल्यतायां गोलके भक्ष्यविशेषे च पुं-नपुंसक उक्तः 150 एते शब्दाः स्वतस्त्रिलिङ्गाः । भल्लातकः, भल्लातकी, भल्ला- | न्यग्रोधफले तु फलनामत्वानपुंसकत्वम् । वाटः, वाटी, बाटम्तकम् -यदमरः वृतिः । यवविकारे, वरण्ठे, अच बाहुलकानपुंसकत्वम् । "भल्लातकी त्रिषु"। तथाआमलकः, आमलकी, आमलकम् (फले पुं-नपुंसकः)। "पुंसि वर्त्मनि वाटः स्यादिक्कटीवास्तुनोः स्त्रियाम्"। 20 यदमर: कपाटः, कपाटी, कपाटम्-अररिः । यदमरः- 55 "आमलकी त्रिषु"। "त्रिषु कपाटम्"। हरीतकः, हरीतकी, हरीतकम् ; वामनः । विभीतका, जपादित्वाद् वत्वे, कवाटः, कवाटी-कवाटा वा, कवाटम् । बिभीतकी, बिभीतकम् । यन्माला दुर्गः । शकटः, शकटी, शकटम्-अनः । शकटोऽस्त्रीत्यमरः । "त्रिलिङ्गं तु विभीतकम्"। स्त्री-क्लीययोस्त्वरुणः । कटः, कटी, कटम्-धीरणादिकृतः । 26 सर्वेऽप्येते वृक्षभेदाः । तारका, तारका, तारकम्-नक्ष- | दुर्ग-बुद्धिसागरौ । गजाश्वादिकपोले श्मशानादौ च टान्तत्वात् 60 त्रम् । स्त्री-पुंसयोररुणः । क्लीबे तु पुंस्त्वम् । औषध्या स्त्रीनितम्बे तु स्त्री-पुंसलिङ्गः । पेटः, पेटा, "नक्षत्रे चाक्षिमध्ये च तारकं तारकाऽपि च" इति शाश्वतः । | पेटम्-सङ्घातः । परिच्छदश्च, दुर्गस्य । खार्थिके के पेटकः, गौडस्तु | पेटिका, पेटकम्-यदमरटीका"तारक देशि ना दैत्ये भू-कनीनिकयोन ना"। “पेटकस्त्रिषु वृन्देऽपि"। 30 आढकः, आढकी, आढकम्-मानभाण्डविशेषः; हर्षस्य ।। मञ्जूषायां तु स्त्रीलिङ्ग उक्तः । अथै ठान्तः-मठः, मठी, 68 तुषर्या तु स्त्रीस्वमुक्तम् । पिटकः, पिटका, पिटकम्-भाजन- | मठम्--आश्रयविशेषः, हर्षस्य । अथ डान्तौ-कुण्डः, कुण्डी, विशेषः, स्फोटकश्च । आद्ये दुर्गः । अन्त्येऽमरः । पिटकं त्रिषु। | कुण्डम्-भाजनविशेषः । स्त्रियां रूढः । -नपुंसकयोर्दुर्गः । अथ गान्तः-स्फुलिङ्गः, स्फुलिङ्गा, स्फुलिङ्गम्-अग्निकणः ।। गौडस्तुयदमरः “पतिवत्नीसुते जारात् कुण्डो ना पिठरे न ना। 35 "त्रिषु स्फुलिङ्गः”। कमण्डलौ च कुण्डी स्यात् कुण्ड' देवजलाशये" इत्याह। 10 विडङ्गः, विडङ्गा, विडङ्गम्-कृमिघ्नमौषधम् । यद् गौडः- नीडः, नीडा, नीडम्-कुलायः । नीडमस्त्रियामित्यमरः ।
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy