SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 5 लिङ्गानुशासने स्त्री- नपुंसकलिङ्गप्रकरणम् । "स्थानं स्थितौ च सादृश्ये सन्निवेशावकाशयोः । युक्तार्थे करणार्थे च स्थाने स्यादव्ययं पुनः " ॥ संस्थानम् - “संस्थानमाकृतौ मृत्यौ सन्निवेशे चतुष्पथे” । 36 स्त्रियाममरः । षण्देऽरुणः [ तविपुला ] ॥ ३ ॥ www वंशिक वक्रोष्ठिकन्य कुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोदन शुम्बं तुम्बं महोदयं कांस्यम् ॥ ४ ॥ ११ श० परि० सवनम् -- "सोमनिर्दलने स्त्राने क्लीबं सवनमध्वरे" । केतनम् - गृहम्, अवश्यकार्यं च । केतौ तु पुं- नपुंसक उक्तः, उपनिमन्त्रणे तु भाव इत्येव सिद्धम् । प्रतिमानम् - प्रतिबिम्बं राजदन्तयोर्मध्यम्, तयोः प्रतिमा च । उषणं मरिचादि । मेहनम् - 10 मैद्रम् | निदानम् - हेतुः, अवसानं च । निर्याणम् - करिणोऽपाङ्गदेशः, मोक्षः, अध्वनिर्गमश्च । सदनम् - गृहम् । उपसर्जनम् अप्रधानं च-गौणम् । प्रस्रवणम् उत्सः, मूत्रं च । प्रमाणम् - सम्यक् प्रवक्ता पुरुषः कारणम्, मर्यादा, मानम्, शास्त्रं च । इत्यादयो यथायोगं करणाधिकरणयोः । तथा सम्प्रदीयतेऽस्मै 15 सम्प्रदानम् । अपादीयतेऽस्मादपादानमित्यपि । भावे तु नपुंसत्वं सिद्धमेव । केचित् त्वाश्रयलिङ्गाः । राजभोजनः शालिः । राजभोजनी द्राक्षा । राजभोजनमन्नम् । इध्मत्रश्चनः परशुः । इध्मश्वनी शस्त्री । इध्मवचनं शस्त्रम् | गोदोहनो घटः । गोदोहनी घटी । गोदोहनं भाण्डम् । एवं पलाशशातनः 20 पलाश शातनी, पलाशशातनम् । पूरणः, पूरणी, पूरणमित्यादि प्रधानादीनामप्यर्थान्तरे आश्रयलिङ्गतैव । भावादन्यत्रानस्त्रिलिङ्गतां स्मरन्तीति तदपवादो योगः । चोराद्यमनोज्ञायफञ् — मनोज्ञाद्यन्तर्गणवर्जितेभ्यश्चोरादिभ्यो योऽकन्प्रत्ययस्तदन्तं नाम स्त्री-नपुंसकलिङ्गम् । चौरिका, चौरकम् ; 25 धौर्तिका, धौर्त्तकम् ; यौवनिका, यौवनकम् - इत्यादि । अमनोज्ञा दीति किम् ? मानोज्ञकम् प्रयरूपकमित्यादावात्वात्रवादीत्यनेन षण्डे रूढिः । [ आर्याभेदः ] ॥ ४ ॥ नपुंसकत्वमेव । " चोर धूर्त - युवन् श्रामपुत्र मामसण्ड-ग्रामसाण्डग्रामकुमार-ग्रामकुलग्रामकुलाल- अमुष्यपुत्र अमुष्यकुल- शरपत्रशारपत्र- मनोज्ञ-प्रियरूप-अदोरूप- अभिरूप- बहुल- मेधाविन्30 कल्याण- आढ्य- सुकुमार छान्दस्- छात्र श्रोत्रिय-विश्वदेव-ग्रामिककुलपुत्र-सारपुत्र-अवश्यम्” इति चोरादिः । अथ कान्ताश्च स्वारः - कथानक - कशेरुके - एतौ शब्दों स्त्री- नपुंसकौ । कथानिका, कथानकम् - आख्यानम् । स्त्रियां रूढः । क्लीबे माला । कशेरुका, कशेरुकम् । पृष्ठास्थि कशास्केति मुनिः । | ww । एते शब्दाः स्त्री- नपुंसकाः । वंशिका, वंशिकम् - अगरुः 1 40 यदमरटीका www.ww "वंशिकेत्यपि” । वक्रोष्ठिका, वक्रोष्टिकम्-स्मितम् । यद् गौडः - www "स्मिते वक्रोष्ठिकं न ना" । अथ जान्तः - कन्यकुब्जा, कन्यकुब्जम्-महोदया । 45 यदमरशेषः ८१ " महोदया कन्यकुब्जा कन्यकुब्जं महोदयम्” । अथ ठान्तः- पीठी, पीठम् आसनम्; अरुणस्य । अथ तान्तः - नक्ता, नक्तम् - रात्रिः । स्त्रियामरुणः । षण्ढै रूढम् । अवहित्थम् - आकारगुप्तिः । नक्तमिति मान्तमव्ययमपि । अथ थान्तः -- अवहित्था, 80 wwwww " अवहित्था कृतेर्गुप्तिः" इति माला । षण्ढे रूढम् । अथ नान्तास्त्रयः - रशना, रशनम् - काची अरुणस्य । रसना, रसनम् - जिह्वा । यन्माला 55 www " रसना जिह्वा लीबे रसनमुच्यते” । आच्छोदना, आच्छोदनम् - मृगया । स्त्रियां माला । क्लीबेऽमरः । अथ बान्तौ शुम्बा, शुम्बम् - रज्जुः । स्त्रियां माला । क्लीत्रेऽमरः । तुम्बी, तुम्बम् - वल्लीविशेषः, अरुणस्य । कांसी, कांस्यम् - सौराष्ट्रका स्त्रियां माला | षण्डे गौड:- 60 अथ यन्ता अष्टौ महोदया, महोदयम्-कन्यकुब्जम् । www. "वाद्यान्तरे पानपात्रे कांस्यं कांस्ये च तैजसे" 1 अर्थप्राधान्यात् सौराष्ट्रका, सौराष्ट्रकमित्यपि । स्त्रियां माला । मृगव्यचन्ये च वणिज्यवीर्य'नासीरगात्रापरमन्दिराणि । तमिस्रशस्त्रे नगरं मसूर - त्वक्षीरकादम्बरकाहलानि ॥ ५ ॥ एते शब्दाः स्त्री नपुंसकाः । मृगव्या, मृगव्यम्-पापर्द्धिः 1 मृगव्येति मुनिः । मृगव्यमित्यमरः । चव्या, चन्यम्-चविका, wwww चन्द्रचन्दनः । गौडस्तु वीर्या, वीर्यम् - अतिशयशक्तिः । "अतिशयशक्तिवर्या" इति माला । " स्याच्छतपर्विकायां स्त्री चविके चव्यमद्वयोः " । वणिज्या, वणिज्यम् - वणिकर्म । स्त्रियाममरः । षण्डेऽरुणः । wwww 65 70 घण्टेऽमरः । अथ रान्ता दश-- नासीरा, नासीरम् - 75 अप्रयानम् । यद् गौडः
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy