SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ अयं वास्तु, “वेश्मभूर्वास्तुरस्त्रियाम्” । गृहे तु दुर्ग: । अयं पलाण्डुः, इदं पलाण्डु-कन्दविशेषः; कस्यचित् । अयं हिङ्गुः, इदं हिङ्घ- रामठम् । पुंसि हर्षः । 5 क्लीवेऽमरः । अयं शिग्रुः, इदं शिशु - शोभाजनः । । 15 लिंगानुशासने श्री-मपुंसकलिङ्गप्रकरणम् । AAM “पुर्लिंङ्गः शाकमात्रे स्याच्छिद्युः शोभाजनेऽपि च” इति गौडः। क्लीबे तु हर्षटीका । अथोदन्तप्रक्रम एव छन्दानुरोधात् सन्तः । अयं दोः, इदं दो :- बाहुः । पुंसि व्याडिः । क्लोबे लक्ष्यम् www 10 “तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः " । अयं तितः, इदं तितउ - परिपवनम् । “तितउः पुमान्” इत्यमरः । रत्नकोशे मालायां च । wwwwwww www. इदं वास्तु- गृहभूमिः, गृहं च । यदमरः www 20 गौडः www 30 "प्रेमास्त्री स्नेहनर्मणोः” । अयं ब्रह्मा, इदं ब्रह्म- तपः, वेदाः, ज्ञानम्, आत्मा, प्रजापतिः, पुरुषश्च; दुर्गा-रुणी । अयं इदं गरुत्-वर्ण पिच्छं च । पुंसि नन्दी | क्लोबेऽरुणः । अयं लोमा, इदं गरुत्, 25 लोम-तमूरुहम् ; दुर्गस्य । अयं विहायाः, इदं विहायः"विहायाः शकुनौ पुंसि गमने पुं- नपुंसकम्” । अयं कर्मा, इदं कर्म्म --क्रिया, व्याप्यं च । यद् गौडः"व्याप्ये क्रियायां कर्माऽस्त्री" । अयमष्ठीवान, इदमष्टीवत् - जानुः । यदमरः - WWW ARNE ६ अथ स्त्री नपुंसकलिङ्गाः Sasasasi स्त्रीक्लीवयोर्नखं शुक्तौ विश्वं मधुकमौषधे । माने लक्षं मधौ कल्यं क्रोडोऽङ्के तिन्दुकं फले ॥१॥ स्त्रीक्लीबयोर्नखं शुक्तौ – शुक्तौ गन्धद्रव्यविशेषे नख- 40 शब्दः स्त्री नपुंसकलिङ्गः । नखी, नखम्- शुक्तिः । यद् गौडः-"स्त्रीवयोर्नख शुक्तौ नखरे पुं- नपुंसकम्" | " गन्धद्रव्ये नखे नखम्” इति चान्यः । mwin क्लीवे हर्षवृत्तौ च । ww "न स्त्री तितः " - इति गौड: "विश्वा विषायां देवेषु ना शुष्ठ्यामखिले त्रिषु" इत्याह । www www www अयं सीधुः, इदं सीधु-मैरेयम् ; दुर्गस्य । अथ व्यञ्जनान्तास्त्रयोदश- अयं भूमा, इदं भूम- बहुत्वम् । पुंसि लक्ष्यम् । "भूमानं गमयितुमीषिरे पयांसि " । एवं मधुका, मधुकम् - मधुयष्टिः 1 स्त्रियामजयः । क्लीबे- 50 sमरः । औषधे इति किम् ? विश्वम् जगत् । मधुकम् - त्रपु । लक्षशब्दो माने सङ्ख्यायां वाच्ये स्त्री-नपुंसकलिङ्गः । लक्षा, प्रतिपदपाठाद् द्रवनामत्वाच्च नपुंसकत्वम् । माने लक्षम्लक्षम् - सहस्रशतम् । यद् गौड: क्लीबे वामनः । अयं वेमा, इदं वेम-तन्तुवायोपकरणम् ; हर्षा-ऽरुणयोः । अयं प्रेमा, इदं प्रेम-स्नेहं नर्म च । यद् | 55 सङ्ख्यायां तु न ना लक्षं क्लीवं व्याज - शरव्ययोः” । "कियती पचसहस्री कियती लक्षाऽथ कोटिरपि कियती । औदार्योन्नतमनसां रत्नवती वसुमती कियती" ॥ "धनुर्धनुर्धरेऽपि स्याद्धनुरस्त्री शरासने” । अयं नामा, इदं नाम-संज्ञा, शाकटायनः । अयं महिमा, ३६ इदं महिम-महत्त्वम् ; दुर्गः । [ मत्तमयूरम् ] ॥ ३६ ॥ इति पुं-नपुंसकलिङ्गाः समाप्ताः ॥ विश्वं मधुकमौषधे - विश्व-मधुकनामनी औषधे औष धवाचिनी स्त्री-नपुंसकलिङ्गे । विश्वा, विश्वम्-नागरम् 148 यदमरः- wwww "स्त्री- नपुंसकयोर्विश्वम्” । गौडस्तु---- अन्यत्र वेध्ये प्रतिपदपाठान्नपुंसकः । व्याजे तु पुं- नपुंसक उक्तः । मधौ कल्पम्---कल्यशब्दो मधौ मधे वाच्ये स्त्रीनपुंसकलिङ्गः । कल्पा, कल्पम् - मधु । षण्ढे रूढः । स्त्रियां तु 60 गौडः--- wwin "कल्पं प्रातस्त्रिलिङ्गं तु सज्जे नीरोग दक्षयोः । कल्याणोपायaratश्च कादम्बर्यामपि स्त्रियाम्" | क्रोडोss-कोडशब्दोऽङ्के उरसि वाच्ये स्त्री-नपुंसकलिंङ्गः । 65 "अष्ठीवदस्त्रियाम्” । अयं पक्ष्मा, इदं पक्ष्म-अक्षिरोम, तूलं चः बुद्धिसागरः । क्रोडा, कोडम्-अङ्कः । यद् गौडः--- अयं धनुः, इदं धनु-चापम् । यद् गौडः “स्त्री-नपुंसकयोः क्रोडा वक्षति स्यात् किरौ पुमान्” । अन्यत्र कोड:-सूकरः; प्राणिनामत्वात् पुंस्त्वम् । तिन्दुकं फले- तिन्दुकशब्दः फले वाच्ये स्त्री-नपुंसकलिङ्गः। तिन्दुकी, तिन्दुकम् - फलविशेषः । स्त्रियाममरलिङ्गशेषः । षष्ठे तु रूढः । वृक्षे तु स्त्री-पुंसलिए उतः । [ पथ्यावक्रम् ] ॥ १ wwwম~ 70
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy