SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ २ प्रथमपरिशिष्टे स्वोपज्ञवृत्तिसंकलि शल्यः, शल्यम् - शरीरगतं शस्त्रादि । यदमरः " वा पुंसि शल्यम्" । सीमा छिद्रम्, वंशादीनां शकलविशेषश्व; दुर्ग: । कुल्यः, कुल्यम्-अस्थि, जलपथश्च; दुर्गः । गौडस्तु www 6 "अष्टदोष्यां कीकसे च कुल्यमामिषसूर्पयोः । 20 नयां पयःप्रणाल्यां स्त्री वाच्यलिङ्ग कुलोद्भवे" इत्याह । अव्ययः, अव्ययम्-खरादयः नन्दी | कवियः, कवियम् - खलीनम् ; दुर्गः । गोमयः, गोमयम् - गोशकृत् । यदमरः www “गोमयमस्त्रियाम्” । www 10 पारिहार्यः, पारिहार्यम् - आवापः । पुंस्यमरः । क्लीबे माला । अथ रान्ता द्विसप्ततिः पारः, पारम्-परतीरम् समाप्तिश्च । अवारः, अवारम्-अर्वाक्तीरम् । उभयेऽमरलिङ्गशेषे । पारा- | वारेति समस्तमिति गौडः । अतिखरः, अतिखरम् - ओषधि www विशेषः : शाकटायनः । शिखरः, शिखरम् - शैलायादि । यद् 15 गौड: ^^^ “शिखरं शैलवृक्षाग्रपुलकेषु न योषिति । पक्कदाडिमबीजाभमाणिक्यशकलेऽपि च” ॥ क्षत्रः, क्षत्रम् - क्षत्रियः । "क्षत्रोऽपि क्षत्रिये भवेत्" इति माला । क्लीने तु रूढम् । वस्त्रः, वस्त्रम् - वासः; दुर्गः । उपवस्त्रः, उपवस्त्रम्-उपवासः । पुंस्यरुणः । क्लीने माला । यत् तूपवस्ता प्राप्तोऽस्येति ऋत्वायणि औपवस्त्र उपवासः, तत् संयुक्तरान्तस्वान्नपुंसकम् । उपवस्तुरिदमित्यन्नावपि । यत् स्मृतिः | “माषान्मधुमसूरांश्च वर्जयेदौपवस्त्र" । [मन्दाक्रान्ता] ॥२४॥ 25 अलिञ्जरः कुबरकूरवेरनीहारहिञ्जीरसहस्रमेद्राः । संसारसीरौ तुवरञ्च सूत्रशृङ्गारपद्वान्तरकर्णपूराः २५ एते शब्दाः पुं नपुंसकाः । अलिञ्जरः, अलिञ्जरम् - मणिकः । पुंस्यमरः । क्लीबे माला । कूबरः, कूबरम् - युग धरः । पुंसि माला । कीबे नन्दी । कूरः, कूरम् - ओदनः । 80 पुंसि माला । क्लीबेऽपि कश्चित् । वेरः, वेरम् - देहः । पुंसि vvvvv गौ: SAAAAA नीहारः, नीहारम् - हिमम् । षण्ठे वामनः । हिडीरः, 35 हिञ्जीरम् - अन्दुकः कश्चित् । सहस्रः, सहस्रभू - दशशलाति; दुर्ग: । मेढ्रः, मेढ्रम् - शेफः; अरुणः । संसारः, संसारम्-जगत्; अरुणः । सीर, सीरम् - हलम् । पुंसि माला । क्लीवेऽपि कश्चित् । रवौ तु देहिनामत्वात् पुंसि । तुवरः, तुवरम् - कषायः । पुंस्यमरः । क्लीने माला | सूत्रः, सूत्रम् - 40 तन्तुः, सूत्रणा च । शृङ्गारः शृङ्गारम् - रसविशेषः । उभयोनन्दी । गौडस्तु “कलेवरे पुमान् वेरः” । अभ्यस्तु कीबे "बेर बारीरे काश्मीरे मेरेवातिनि" । "रसे नाट्यस्य शृङ्गारः पुमान् मातङ्गमण्डने । नपुंसकं लवङ्गेऽपि नागसम्भव-चूर्णयोः" इत्याह । Mukk पद्र, पदम् - ग्रामस्थानविशेषः । पुंस्यरुणः । क्रीने रूढः 145 अन्तरः, अन्तरम् - मध्यम्, छिद्रम्, अवकाशः, विनार्थः, अवधिः, विशेषश्चः अरुणः । गौडस्तु "अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादयै । छिद्रात्मीयविनाब हिरवसरमध्येऽन्तरात्मनि च" इत्याह । कर्णपूर:, कर्णपूरम् - यदाह--- "कर्णपूरोऽवतंसे स्थानीलोत्पल - शिरीषयोः” । गौडस्तु 80 “नीलोत्पलेऽवर्तसे च कर्णपूरं नपुंसकम्” । एवं च नीलोत्पलावतंसयोः पुं-नपुंसकता । [ उपजातिः ] ॥ २५ ॥ नेत्रं वक्त्रपवित्रपत्र समरोशीरान्धकारा वरः केदारrat कुलीरशिशिरावाडम्बरो गह्वरः । क्षीरं कोटरचऋतिमिराङ्गारास्तुषाः शरभ्रष्ट्रोपहरराष्ट्रतकजठरार्द्राः कुञ्जरः पञ्जरः ||२६| एते शब्दाः पुं नपुंसकाः । नेत्रः, नेत्रम् - नयनम् परि - 60 धानविशेषः । बक्त्रः, वक्त्रम् - मुखम् । द्वयोर्दुर्गः । पवित्रः, पवित्रम् - पावनम् ; दुर्गः । वाच्यलिङ्गोऽयमित्यन्ये । यदाह"पवित्रं वर्षणे कुशे" । www "पवित्रं ताम्रपयसो में ध्ये चापि तदन्यवत्" । पत्रः, पत्रम् - पर्णम्, वाहनं च दुर्गः । समरः, सम- 63 रम् - रणम् । यन्माला “समरं तु नृषण्डयोः” । उशीरः, उशीरम्-वीरणीमूलम् । यदमरः"मूलेऽस्मोक्षीरमस्त्रियाम्” । 5
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy