SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे खोपज्ञवृत्तिसंकलित पुंसि-- Mainaram wwwA कर्वटः, कर्बटम्-पर्वतावृतग्रामविशेषः; दुर्गस्य ! कुकुटः, . प्रकाण्डम्-स्तम्बः, स्तम्बम् , शस्तम् , तरोश्च मूलम् , शाखा. कुकुटम्-ताम्रचूडः; दुर्गः। । न्तरम् । यद् गौडः-- "ताम्रचूडे स्त्रियां मिथ्याचर्यायामपि योषिति । "स्तम्बे शस्ते प्रकाण्डोऽस्त्री मूलस्कन्धान्तरे तरोः"। निषाद-शूद्वयोः पुने कुकटश्चरणायुधः" इति गौडः। काण्डः , काण्डम्-शरः, समयः, प्रकरणम् , समूहः, 5 अट्टः, अट्टम्-क्षौमम् , गृहभेदश्च । पुंसि क्षामेऽमरः 1 ! जलम् , नालम् , कुत्सितम् , वृक्षस्कन्धः, लता च । यदमरः- 40 ."काण्डोऽस्त्री दण्डबाणाऽर्ववर्गावसरवारिषु"। गृहभेदेऽरुणः । उभयोः षण्ढे कश्चित् । कुटः, कुटम्-घटः, कोदण्डः , कोदण्डम्-चापम् । पुंसि लक्ष्यम् हलामशेषश्च; दुर्गः । जकुटः, जकुटम्-वार्ताककुसुभम् ।। "स्फुटिष्यति न कोदण्डः”। षण्ढे रूढम् । तरण्डः , तरण्डम्-उडुपः; अरुणस्य । "जकुटो यमले ख्यातो वार्ताककुसुमे शुनि"। | मण्डः, मण्डम्-द्रवद्रव्याणामुपर्यच्छो भागः, भक्तादिनिर्यासः, 48 10 क्लीबे गौडः-- एरण्डः, मस्तु च । यद् गौडः"वार्ताककुसुमे क्लीवं जकुटो यमले शुनि"। “आमलक्या स्त्रियां मण्ड एरण्डे सारपिच्छयोः । विटः, विटम्-षिङ्गः; गोडशेषः । व्यङ्गटः, श्यङ्गटम्- अस्त्री मस्तुन्यपि क्लीबे" ॥ शिक्यभेदः धौताअनी च । पुंस्यजयः । क्लीबे गौडः ! कोट्टा, मस्तुनि पुंसि माला । मुण्डः, मुण्डम्-शिरः । यद् गौड:कोट्टम्-दुर्गः । पुंस्यमरलिङ्गशेषः । क्लीबेऽरुणः । अथ ठान्ती- “राहुदैत्यभिदोर्मुण्डो मूर्धन्यस्त्री मुण्डिते"। " 15 कुष्ठः, कुष्ठम् -त्वग्दोषः गन्धद्रव्यविशेषश्च; अमरलिङ्गशेषः । दण्डः,दण्डम्-दमनम् यष्टिः चतुर्थोपायः, मन्थाः, सैन्यं च।। यदमरः-- [मालिनी ] ॥ १३ ॥ "दण्डोऽस्त्री"। कमठो वारुण्डखण्डषण्डा अण्डः, अण्डमू-पक्ष्यादिप्रसवः । पुंसिनिगडाक्रीडनडप्रकाण्डकाण्डाः। "पेशीकोशः स्मृतोऽण्डश्च" इति । 55 कोदण्डतरण्डमण्डमुण्डा 20 दण्डाण्डौ दृढवारबाणबाणाः ॥ १४ ॥ पण्ढे त्यमरः । वृषणे तु नपुंसक उक्तः । अथ ढान्तः-इंढः, . __ एते शब्दाः पुं-नपुंसकाः । कमठः, कमठम्-असुरविशेषः, दृढम्-स्थूलम् , बलवांश्च; नन्दी । अविनष्टश्चेति दुर्गः । निश्व . तापसभाजनं च । आधे बुद्धिसागरः। अन्त्ये पुंसि दुर्गः; क्लीबे लश्चात बुद्धिसागरः। अथ णान्ता द्वाविंशतिः-वारबाणः, माला । कूर्मे तु देहिनामत्वात् पुंस्त्वम् । तद्भार्यायां तु योनिम- वारबाणम्-वर्म । यन्माला नामत्वात् स्त्रीत्वम् । अथ डान्ताश्चतुर्दश-यारुण्ड:. वास- "क्लीवे च वारबाणश्च" । 25 ण्डम्-दृकर्णमलः, गणिस्थराजश्च । यद् गौडः वाणः, बाणम्-शरः पुष्पविशेषश्च; दुर्गस्य । वृक्षे तु स्त्री | पुंसलिङ्ग उक्तः। औपच्छन्दसिकम् ॥ १४ ॥ "गणिस्थराजे वारुण्डोऽस्त्रियां दृकर्णयोर्मले'। कर्षापणः श्रवणपक्कणकङ्कणानि खण्ड:, खण्डम्-भित्तम् इक्षुविकारविशेषश्च । यदमर: द्रोणापराह्मचरणानि तृणं सुवर्णम् । "इक्षुभेदेऽपि खण्डोऽस्त्री"। स्वणेवणौ वृषणभूषणदूषणानि 66 गुणवृत्तेस्त्वाश्रयलिङ्गता खण्डः, खण्डा, खण्डम् । पण्डा, __भाणस्तथा किणरणप्रवणानि चूर्णः ॥१५॥ 30 षण्डम्-वृक्षादिसमूहः । यदमरः एते शब्दाः पुं-नपुंसकाः । कर्षापणः, कर्षापणम्-मान"पण्डमस्त्रियाम् । विशेषः, पणषोडशकम् ; शाकटायनस्य । प्रज्ञाद्यणि कार्षापणः, निगडा, निगडम्-पादबन्धनम् । यदमरः कार्षापणमित्यपि । यद् गौडः"निगडोऽस्त्री"। आक्रीडः, आक्रीडम् उद्यानविशेषः । पुंस्यमरः । क्लीबे ! "कार्षापणोऽस्त्री कार्षिक पणेषु षोडशखपि"। .. 70 श्रवणः, श्रवणम्-कर्णः। पुसि लक्ष्यम्35 तु माला । नडा, नडम्-नवलजस्तृ काण्डः, "आलोचनान्ताच्छ्वणी वितस्य"। . 60
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy