SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 10 प्रथमपैरिशिष्टे स्पषृत्ति संकलितं www । पुस्तकः, पुस्तकम् - लिखितपत्रसंचयविशेषः नन्दी । तण्डकः, तण्डकम् - ग्रन्थविशेषः, परिष्कारः, शाल्यादिसारश्च णकप्रत्ययान्तोऽयमिति पुंस्त्वर्थ दुर्गा-मर-बुद्धिसागराः । आतङ्कः, आतङ्कम् इष्टवियोगतापः; दुर्गः । रुक् - शङ्काऽऽशयेषु तु घञन्तत्वात् पुंसि । शुकः, शुकम् - धान्यादेः शृङ्गः । यदमरः "शूकोऽस्त्री”। 1 सरकः, सरकम् - मद्यभाजनम्, ऐक्षवशीधु च । "शीधौ च शीधुपाने च चषके सरकोऽस्त्रियाम्" । अनुतर्षे तु त्रिलिङ्गो वक्ष्यते । कटकः, कटकम् - सैन्यम्, सानुः, वलयः, अदिश च । यदमरः “मस्तकोऽस्त्रियाम्” । 5 उणादौ तक प्रत्ययान्तोऽयम् । प्रत्ययान्ताद् वा स्वार्थिककः 15 ६४ 20 मस्तकः, मस्तकम् - शिरः । यदमरः wwwwww मुस्तकः, मुस्तकम् - मुस्ताः । यदमरः wwww " मुस्तकमस्त्रियाम्" । शाकः, शाकम् - मूलकादि । यदमरः www. aagri कवकं चैव शाकं दशविधं स्मृतम्” ॥ विरूढकं तालास्थिमज्जा । क्षेत्रोद्धृतस्य फलमूलादेः स्वेदानवोद्भिन्ना अङ्कुरा वा । वृक्षे तु शाकस्य तन्नामत्वात् पुंस्त्वम् । वर्णकः, वर्णकम् - विलेपनम्, चन्दनं च । यद् गौडः"विलेपने चन्दने च वर्णकं पुं· नपुंसकम्" । मोदकः, मोदकम् - लघुकः । यद् गौड:"मोदकं न स्त्रियां खाद्यविशेषे हर्षुले त्रिषु" । मूषिकः, मूषिकम् - आखुः दुर्गः । मुष्कः, मुष्कम्अश्वादिपरिमाणविशेषः, वृषणश्च दुर्गस्य ॥ [ दोधकवृत्तम् ]॥१०॥ चण्डातकश्वरकरोचककशुकानि मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशूक सरकाः कटकः सशुल्कः पिण्याकझर्झरकहंसकशङ्खपुङ्खाः ॥ ११ ॥ एते शब्दाः पुं- नपुंसकाः । चण्डातकः, चण्डातकम् - 25 अरुकवस्त्रम् । पुंसि माला । क्लीबेऽमरः । चरकः, चरकमूशास्त्रविशेषः ; दुर्गः । रोचकः, रोचकम् क्षुत् । यदमरलिङ्गशेष: www " रोचकोऽस्त्री" । "अस्त्री शाकम्" । " मूलपत्रकरीराग्रफलकाण्डविरूदकम् । कञ्चुकः, कछुकम्-कूर्पासः, वर्मः, निर्मोकश्च । निर्मोक30 कूर्पासयोर्मालायां पुमान् । षण्ढेऽरुणस्य । वर्म्मणि षण्ढोSरुणस्य । पुंसि लक्ष्यम् wwwwwww "मुदोऽन्तरा वपुषि बहिश्च कटुकाः " । मस्तिष्कः, मस्तिष्कम् - मस्तकस्नेहः पुंसि माला । क्लीबे www. मरः । यावकः, यावकम् - अलक्तकः । पुंसि माला । षण्दे www www 85 ऽरुणः । करण्डकः, करण्डकम् - पुष्पाद्याधारः; दुर्गः । www ! "भूभृन्नितम्बलयत्रेषु कटकोऽस्त्रियाम्” । " राजधानी च" इति गौडः । 40 कुङ्कुमम्, 45 शुल्कः, शुल्कम् - मार्गादी राजदेयः, स्त्रीविवाहपरिग्राह्यधनं न्च । यदमरः www “arasat स्त्रीधनेऽपि च । पिण्याकः, पिण्याकम् च्युततैलकल्कविशेषः सिल्हकम्, 50 हिङ्गु च । यद् गौड:“पिण्याकोsar तिलकल्के हिङ्गुवाहीक सिल्हके” । झर्झरकः, झर्झरकम् - कलियुगम् । यद् गौडः“कलौ झर्झरकोऽस्त्रियाम्” । हंसकः, हंसकम् - नूपुरम् पुंस्यमरः । षण्ढे माला । अथ 55 खान्ताश्चत्वारः- शङ्खः, शङ्खम्-कम्बुः, वलयम्, प्राण्यात च । यन्माला " ललाटे वलये क्रभ्वौ षण्डे वा शङ्ख इष्यते" । निधौ तु तन्नामत्वात् पुंस्त्वमेव । पुङ्खः, पुङ्खम्-शरपृष्ठम् ; शाकटायनः । [ वसन्ततिलकम् ] ॥ ११ ॥ 60 नखमुखमधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । कचकवच कूर्चार्धर्चपुच्छोञ्छकच्छा व्रजमुटजनिकुञ्ज कुञ्जभूर्जाम्बुजाश्च ॥ १२ ॥ एते शब्दाः पुं-नपुंसकाः । नखः, नखम्-कररुहः । 66 यदमर: "नखोsai" । www मुखः, मुखम् - वदनम् ; दुर्ग: । अथ गान्ता अष्टौ -अधिकाङ्गः, अधिकाङ्गम् - सारसनम् । यदमरः .." यस् तु मध्ये सकछुका बनन्ति तत्सारसनमत्रिकाजः " । 70
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy