SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ६१ प्रथमपरिशिष्टे स्वोपज्ञवृत्तिसंकलितं rayawaicom v aranataramrapariwarooranwwwrawinamnainamainararawwarwwwaminatanrarwari Arrearance wwww क्लीबेऽजयः । उपलक्षणत्वाद् गुण-प्राणयोरपि । सत्त्वः 'रात्रवृत्राः' इति पुंस्त्वमेव । अथ कान्ताः एकोनसप्ततिः । तथा मनमा सत्वम्-गुणः प्राणश्च; बुद्धिसागरः। अन्यत्र त गुणविशेषादी : सूतक-कुलको । एती शब्दी पुनर्पसको सूतकम्-पारदः । यद् गौड:प्रतिपदपाठामपुंसकत्वमेव । [ पथ्यावक्रम ॥ मधुपिण्डौ सुरातन्वोनीम शेवालमध्ययोः। “सूतकं जन्मनि क्लीबे न स्त्रियां पारदेऽपि च"। एकाद्रात्रः समाहारे तथा सूतककूलकौ ॥ ७॥ । जन्मनि तु मधुपिण्डौ सुरातन्योः -सुरायां मृद्वीकामद्ये, तनौ च । “कृत्याः कानाः" [ ३. ९. ] इति नपुंसकत्वम् । वाच्यायां यथासङ्ख्यं मधुपिण्डशब्दौ पुं-नपुंसको । अयं मधः. कूलका, कूलकम्-स्तूपः । यद् गौड:इदं मधु-सुरा, दुर्गस्य । अन्यत्र तु क्षौद्रे पुष्परसे च नपुंसकत्व- कलकं न स्त्रियां स्तूपे"। [ पथ्यावक्रम् ] ॥ ७॥ 45 मुक्तम् । दैत्ये चैत्रेमधूके चोदन्तत्वात् पुंस्त्वमेव । अयं पिण्डः, वैनीतकभ्रमरको मरको वलीक10 इदं पिण्डम्-तनुः, बुद्धिसागरः । अन्यत्र तु लोहे द्रवनामत्वा-: वल्मीकवल्कपुलकाः फरकव्यलीको । नपुंसकत्वम् । वृन्द-गोलयोस्तु स्त्री-पुंसत्वमुक्तम् । नाम शे- किञ्जल्ककल्कमणिकस्तबका वितङ्कवालमध्ययोः-शेवालमध्ययोनाम पुं-नपुंसकम् । शेवालनाम- वचस्कचूचुकतडाकतटाकतङ्काः॥८॥ शेवाला, शेवालम् । कश्चित्-शेवलः, शेवलम् ; शैक्लः; एते शब्दाः पुं-नपुंसकाः । वैनीतकः, वैनीतकम्-पर-50 शैवलमित्यादि । पुंसि दुर्गः । षण्ढे माला। मध्यनाम-मध्यः, ! म्परावाद्यं याप्ययानादि । यदमरः1 मध्यम् । मध्यमः, मध्यमम् । "वैनीतकमस्त्रियाम्"। "मध्योऽस्त्री" इत्यमरः। भ्रमरकः, भ्रमरकम् ललाटस्थोऽलकः । पुंस्यमरः । "वा ना च मध्यमः” इति माला। क्लीबे तुगौडस्तु "भ्रमरकमुक्त तु तल्ललाटस्थम्"। "मध्यदेशे खरे मध्ये मध्यमो मध्यजे त्रिषु । मरकः, मरकम्-बाहुप्राणिमरणम् । यद् गौडः20 कर्णिकालिराकासु दृष्टरजःस्त्रिया स्त्रियाम् ॥ "मरकोऽस्त्रियाम्"। ध्यक्षरच्छन्दसि स्त्री स्यात्"। अवलनः अवलनम् , विलग्नः विलममित्यादि । एतयोः । ! वलीकः, क्लीकम्- मीत्रम् । पुंसि माला । क्लीबे त्वरुणः । पुंस्त्वे माला । क्लीबे रूढिः । गौडश्च वल्मीकः, वल्मीकम्-पिपीलिकादिकृतो मृत्सञ्चयविशेषः । यदमरः 60 "विलग्नं न स्त्रियां मध्ये त्रिषु स्याल्लममात्रके"। 25 एकाद्रात्र:-रात्र इति कृतसमासान्तो रात्रिशब्दः परिगृह्यते। ___“वल्मीकं पुं-नपुंसकम्"। स एकशब्दात् परः पुं-नपुंसकः । असमाहारार्थ वचनम् । एका वल्का, वल्कम्-तरुत्वक् । पुंस्यपीति कश्चित् । क्लीबे चासौ रात्रिश्च एकरात्रः, एकरात्रम्-शाकटायनः । रात्रान्त- हर्षा-ऽरुणौ। पुलकः, पुलकम्-रोमान्छः गोडशेषः । क्रिमित्वात् पुंस्त्वे प्राप्ते वचनम् । समाहारे-समाहार इति द्विगुसमा- भेदे गल्वक मणिदोषे गजान्नपिण्डे हरिताले शिलान्तरे च हारो द्वन्द्वसमाहारश्च गृह्यते । तस्मिन् वर्तमानो रात्रिशब्दः कान्तत्वात् पुंस्त्वम् । फरकः, फरकम्-खेटकम् । रलयो- 85 30-नपुंसकः । द्वे रात्री समाहते द्विरात्रः. द्विरात्रम् । एवम- । रैक्यात् फलकेन तुल्यः । व्यलीका, व्यलीकम्-अप्रियम्, .. त्रिरात्रः, त्रिरात्रम्, चतूरानः चतूरात्रम्, पञ्चरात्रः पञ्च- | अकार्य च। पुंसि माला 1 क्लीबेऽजयः । कामजेऽपराधे वैलक्ष्य रात्रम्, षडानः पात्रम्, सप्तरात्रः सप्तरात्रम् । पुस्त्व रात्रा- | विपर्यये पीडने चालीकान्तत्वानपुंसकः । किअल्कः, केजह्राविति सूत्रम् । घण्ढे वामनः । गणा रात्रयः समाहृताः गण-कम-केसरम । पुंसि माला । षण्ढेऽरुणः । कल्कः , कल्कम् रात्रः गणरात्रम् । पुंसि हर्पः । क्लीवे गणरात्रम् नपुंसकमिति । कषायः तिलादेरुद्भुततैलादिकठिनविशेषः, पापम् , विष्टा, 70 35 माला । द्वन्द्वसमाहारे-अहश्च रात्रिश्च अहोरात्रः, अहोरात्रम् ।। दम्भश्च । यदमरः...पुंसि हर्षः । क्लीबे वामनः । समाहार इति किम् ? पूर्वी रात्रे- “कल्कोऽस्त्री शमलैनसोः दम्भेऽपि । रंशः पूर्वरात्रः । अहश्च रात्रिश्चेतीतरेतरयोगे अहोरात्राविमौ पापवति त्वाश्रयलिङ्गः । मणिका, मणिकम्-अलिअरः । IMA
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy