SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने नपुंसकलिङ्गप्रकरणम् । शृङ्गबेरमजिराभ्रपुष्कर सिन्दूरमण्डूरकटीरचामरतीरमुत्तरमगारनागरे । राणि दूराररवैरचत्वरम् । स्फारमक्षरकुकुन्दुरोदर औशीरपातालमुलूखला-वे प्रान्तराणि शिबिरं कलेवरम् ॥ २१॥ | सत्त्वं च सान्त्वं दिवकिण्वपौतवम् ॥२२॥ 40 एते शब्दा नपुंसकाः-शृङ्गबेरम्-आईकम् । अजिरम्__“अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ” । एते शब्दा मपुंसकाः-सिन्दूरम्-धातुविशेषः; अर्थप्राधा | न्याद् मसिवर्द्धनम् ; गान्धारम् , नागसम्भवमित्यपि । मण्डूअभ्रम मेघः, नाकश्च । नाक-मेघनामत्वात् पुंस्त्वे प्राप्तेऽस्य रम्-लोहमलम् । कटीरम्-कटी। चामरम्-प्रकीर्णकम् । पाठः । व्योमनि तु तन्नामत्वादेव सिद्धम् । वार्थिके के अभ्रकं पुंस्यपीति कश्चित् । गिरिजामलम् । अर्थप्राधान्यात् शैलाभ्रम् , व्योमध्वजम् , गौरी10 बीजं व्योममेघाभिधानकम् इत्यपि । पुष्करम् "चामरे चामरो वालव्यजनम्" इति तु गौडः। 45 "पुष्करं पङ्कजे व्योनि पयः करि-कराग्रयोः । क्रूरम्-क्रौर्यम् । दरम्-विप्रकृष्टम् । अनयोर्गुणवृत्तित्वे ओषध-द्वीप-विहग-तीर्थ-रागोरगान्तरे ॥ वायलिङ्गतैव । अररम्-कपाटम् , रणं च । वैरम्-विरोधः। । पुष्करं सूर्यवके च काण्डखङ्गफलेऽपि च"। चत्वरम्-चतुष्पथम् ; अङ्गणे तु तन्नामत्वादेव सिद्धम् । औशीरम्-शयनाऽऽसने, चामरम् , यष्टिश्च । उशीरस्येदमित्यतीरम्-तटम् । त्रपुवाचिनस्तु बाहुलकात् पुंस्त्वम् । णन्तस्त्वाश्रयलिगः । अथ लान्तौ-पातालम-वडवानलः । 50 15 यद् गौडः वहिनामत्वेन पुंस्त्वे प्राप्ते पाठः । पाताले तु बिलनामत्वादेव "तटस्तीर पुमास्त्रपुः"। नपुंसकत्वम् । उलूखलम्-गुग्गुलुः । निर्यासनामत्वात् पुंस्त्वे उत्तरम्-प्रतिवचनम् । यथा प्राप्ते वचनम् । कण्डन्यां तु लान्तत्वादेव नपुंसकत्वम् । अथ "प्रश्नश्चोद्यधिया पृच्छा तस्य भजनमुत्तरम्" । वान्ताः सप्त-आर्तवमू-पुष्पम् , स्त्रीरजश्च । अतुसम्भूते वाक्यं च । यथा त्वाश्रयलिङ्गः। सत्त्वमू"निरुत्तरीकृतः । "सत्त्वं विलम्बिते नृत्ते स्वरूपे परमात्मनि । .... उपर्युदीच्यश्रेष्ठेषु त्वाश्रयलिङ्गः । अगारम्-गृहम् । नाग व्यवसाये खभावेऽसुपिशाचाद्ये गुणे बले ॥ रम्-मुस्तकः, शुण्ठी, राजकशेरु च कन्दः । द्रव्याऽऽत्मभावयोश्चित्ते सत्त्वमस्त्री तु जन्तुषु"। "नागर मुस्तके शुण्ठयां विदग्धे नागरोऽन्यवत् । शंसन्ति नागरोद्भुते रतबन्धेऽपि नागरम्" ॥ जन्तौ पिशाचाये गुणे प्राणे च पु-नपुंसको वक्ष्यते । चस्या- . स्फारम्-विपुलम् , गुणवृत्तेस्त्वाश्रयलिङ्गता । गौडस्तु- नुक्तसमुच्चयार्थत्वात् तत्त्वमित्यपि । यद् गौडः-- 60 "पुमांस्तु विकटे स्फारः स्फारकादेश्च बुद्रुदे” इत्याह ।। "तत्त्वं विलम्बिते नृत्ते स्वरूपे परमात्मनि"। अक्षरम्-वर्णः, मोक्षः, परब्रह्म च । मालाकारस्तु- प्लवम्-मुस्तः, गन्धतृणं च । यदाह"ॐ ब्रह्मण्युच्यतेऽक्षरः"। "प्लवः कारण्डवे भेके कुलके भेलके कपौ। इत्यर्थविशेषे पुंस्त्वमाह । कुकुन्दुरम्-जघनकूपकः; शब्दे उतिगतौ प्लक्षे चण्डाल-जलकाकयोः॥ 30 अर्थप्राधान्यात् कुकुन्दररताबुके अपि, यद् गौडः प्लवं गन्धतृणे प्रोक्तं कैवर्ती मुस्तकेऽपि च"। "कुकुन्दररताबुके"। । अस्य तु पुंस्त्वमलन्तत्यादिना सिद्धम् । सान्त्वम्-साम, उदरम्-जठर-व्याधि-युद्धानि, अठरे त्रिलिङ्गोऽयमिति दाक्षिण्यं च । दिवम्-दिवसः, स्वर्गश्च । दीव्यन्त्यत्रेति घसार्थे बुद्धिसागरः । प्रान्तरम् स्थादित्वात् कः । स्वर्गवान्चिनो दिवशब्दस्य वृत्तिविषय एव "प्रान्तर विपिने दूरशून्यवर्त्मनि कोटरे"। प्रयोगमिच्छन्त्येके । यथा त्रिदिवः, दिवौकस इति । किण्वम्35 शिबिरम्-सैन्यम् , तन्निवेशश्च । कलेवरम-शरीरम् । सुराबीजम् ; पापे तु तन्नामत्वादेव सिद्धम् । यौतवम्-मान-70 [रथोद्धता] ॥२१॥ | विशेषः; माननामत्वेन पुंस्त्वप्राप्तौ वचनम् । [इन्द्रवंशा] ॥२२॥ 20 68 mmam
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy