SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३.९ 15 लिङ्गानुशासने नपुंसकलिङ्गप्रकरणम् । microwarram marrrrrrrrrrio AAAAAAAAAAAAAAAAAAAAPoarinaruware तेज: ज्योतिषि च नभाः-मेघादिः । स्त्वन्तमिति पुंस्त्वम् । "तेजो दीप्तो प्रभावे च स्यात् पराक्रमरेतसोः"। यदाह-- 40 पराधिक्षेपावमानादेरसहनं च । पयः-क्षीरम् , उदकं च ।। "नभो व्योनि नभा मेधे श्रावणे च पतगृहे । श्रवः-श्रोत्रम् । तपः-कृच्छाऽऽचारणम् ; माधे तु पुं-नपुंसको घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः" । 5 वक्ष्यते । तमः-प्रकृतिगुणः शोकश्च; राहौ तु पुं-नपुंसको वक्ष्यते। जरसी, जरसः विससाः । उषाः स्त्री; अनयोः ज्युक्तत्वाद् अर्श:-गुदकीलः । रह:--- योनिमन्नामत्वाच्च स्त्रीत्वम् । ओकाः-आश्रयः स्त्वन्तमिति पुं“रहो निधुवनेऽभ्यर्णे तत्त्वे गुह्ये नपुंसकम्"! स्त्वम् । सानि तु नपुंसकः । यद् अमरःअयमव्ययोऽपि । छन्दः-गायत्र्यादि, अभिलाषः, वेदश्च । । “ओकः समाश्रयाश्चौकाः" । श्रेयः "आश्रयेऽपि नपुंसकम्" इति गौडः। 10 "धर्म-मङ्गलयोः श्रेयः क्लीवे शस्तेऽभिधेयवत् । "ओक आश्रयमात्रे च मन्दिरे च नपुंसकम्" । . श्रेयसी करिपिप्पल्यामभमा-रानयोरपि" ॥ शिरः ओकस्य तु कान्तत्वादेव पुंस्त्वम् । नूथाः नूधाश्च-मागधः, "शिरः प्रधान सेनाप्रभाग-मस्तकयोरपि। देहिनामत्वात् पुंस्त्वम् । द्विस्वरमिति किम् ? दो बाहुः, प्रति-50 पदपाठात् पुं-नपुंसकत्वम् । अनेहा-कालः । दमुनाः, दमूनाश्च “रजः स्यादातवे गुणे"। वह्निः; सन्तत्वात् पुंस्त्वम् । पूर्वापवादो योगः; तेनाम्भः, यादः, स्रोतः, इत्यादीनां नद्यादिनामत्वेऽपि सन्तत्यानपुंसकत्व"रजः परागे रेणौ च रजवत् परिकीर्तितम्" । गौडस्तु मेष । गुणवृत्तेस्तु परत्वादाश्रयलिङ्गतैव । सौजाः ना स्त्री वा। मन्न कर्तरि---द्विस्वर मित्यनुवर्तते । अकर्तरि विहितो यो 55 “क्री परागे रेणौ तु नृलिङ्गं रजवद्रजः" इत्याह । । मन् तदन्तं नाम नपुंसकम् । चर्म-दृतिः । वर्म-सन्नाहः । धामअनः-शकटम् । तरः-वेगः, बलं च । रहः-वेगः । महः "धाम क्लीबं गृहे देहे प्रभावे रश्मि-जन्मनोः"। . 20 उत्सवः, तेजश्च । यश:-कीर्तिः । ऊधः-आपीनः । क्यः शुष्म-बलम् । तर्म-यज्ञे, यूपानम् । वर्म"क्लीव पक्षिणि बाल्यादौ वयो यौवनमात्रके"। "प्रमाण-देहयोर्म स्यादाकारेऽतिसुन्दरे"। यादः-जलचरः, प्राणी, नदीविशेषश्च । वपुः-- "शस्ताकारे तनौ वपुः"। वर्त्म-नयनपुटः, मार्गश्च । साम-प्रियम् । भस्म-भूतिः; 60 । खार्थिके के भस्मकम्-रोगविशेषः, विडङ्गम् , कलधौतं च । आयुः जीवितम् । परु:-पर्व । यजुः-अच्छन्दा श्रुतिः ।। : छद्म-उपधिः । नर्म-परिहासः । वेश्म-निशान्तम् । पक्ष्म26 जनु:-जन्म । अरुः-व्रणः । सप्पिः -घृतम् । हविः “पक्ष्म सूत्रादिसूक्ष्मांशे किचल्के नेत्रलोमनि"। "हविः सप्पिषि होतव्ये"। अक्षि-रोमतूलयोस्तु पुं-नपुंसकोऽयं वक्ष्यते । लक्ष्म-चिह्नम्, छदिः-पटलम् । शोचि, रोचिश्च-दीप्तिः । ज्योतिः प्रधानं च । मर्म-प्राणस्थानम् । भर्म, हेम च-सुवर्णम् 165 दीप्तिः कनीनिकामध्यम्"। अकर्तरीति किम् ? ददातीति दामा दामानौ दामानः । एवम् , रविः-नक्षत्रम्, अग्निश्च गभस्ती स्त्रीलिङ्ग इत्यमरटीका । कर्मा, शम्मा । द्विखरमित्येव-नामशम्मेत्यादि । [पथ्या30 गौडस्तु वक्रम् ] ॥१॥ "ज्योतिर्भद्योतदृष्टिषु क्लीबे भास्कर-वहधोना"। इत्याह धनरत्ननभोऽन्नहृषीकतमोआगः-अपराधः, पापं च । एधः-इन्धनम् । सहः-बलम् । घुसृणाङ्गणशुक्तशुभाम्बुरुहाम् । ओक:-गृहम् । स्रोतः-इन्द्रियद्वारम् , नदीप्रवाहश्च । वेध अघगूथजलांशुकदारुमनोआदीन् विनेति किम् ? अयं वेधाः । बिलपिच्छधनुर्दलतालुह्रदाम् ॥२॥ 35 "वेधा विधौ बुधे विष्णों"। धनादीनां नाम नपुंसकम् । धननाम-द्युम्रम् , द्रविणम् , विधाः-स एव; देहिनामत्वात् पुंस्त्वम् । सहाः-हेमन्तः । वसु । अश्वग्निदेवयोकेयूदन्तत्वात् पुंसि । वित्तम्-खापतेयम् , .: मार्गशीर्षश्च; ऋतुमासनामत्वात् पुंस्त्वम् । यद् गौडः- सारम् । ऋक्थम् ; व्यञ्जनादिरप्ययम्-रिक्थम्-शुल्कम्, 16 "हेमन्ते मार्गशीर्षे ना सहः क्लीबं मलेऽपिच"। | पृक्थम्, कस्वरमित्यादि । ग्रन्थस्य तु धमन्तात्वात् पुंस्त्वम: www
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy