SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ १८ प्रथमपरिशिष्टे स्वोपज्ञवृतिसंकलितं D a mananwwwwwnaramanararamawrrammar.mmunnawarwww.nirm 50 माधवः-मधुमिश्रः, आसवः ! स्वार्थिके के माधवकः-माघे, अथ हान्ताश्चत्वारः-निष्कुहः-कोटरम् ; ये तु टान्तमेमासभेदे, मधौ, विष्णौ च सिद्धमेव पुंस्त्वम् । स्त्रियामपीति : नमाहुस्तन्मते दान्तत्वादेव पुंस्त्वम् । अह इति “द्विगो." 40 कश्चित् । यदाह [७. ३. ९९.] इति, “अह्नः" [५. ३. ११६.३ इति च "माधवस्तु वसन्ते ना वैशाखे गरुडध्वजे । कृतसमासान्तोऽहनशब्दः । द्वयोरहोः समाहारो धहः, व्यहः, माधवी मदिरायां च कुट्टन्यामतिमुक्तके। पञ्चाहः, सप्ताहः । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसक शर्करायांच"। इति स्त्री-नपुंसकत्वे। परमाह. उत्तमाह इत्यादौ तु परवल्लिङ्गत्वे पणवः-पटहः । आदीनवः-शस्त्रम् , दोषः, परिक्लिष्टः, च प्राप्ते वचनम् , सुदिनैकाभ्यां नपुंसकत्वं पुण्याहस्य तु पुं-नपुं-45 दुरन्तश्च । हाव-भावसूचकः । ध्रुव: सकत्वं वक्ष्यते । निर्वृहः"ध्रव आतौ शिवे शकौ वसौ योगे वदे मुनौ। "नियूहः शेखरे द्वारे निर्यासे नागदन्तके”। 10 निश्चितेऽपि”। कलहःयच्छाश्वतः "कलहः खड्गकोशे स्याद् भण्डने युद्ध-राढयोः”। "ध्रुवो नित्ये निश्चिते च”। गौडस्तुगौडस्तु "भण्डने खड्गकोषे ना कलहं युद्ध-राढयोः" इत्याह। "निविते क्लीबम्” इत्याह ! अथ क्षान्तः-पक्ष:-पिच्छम् । युद्धपिच्छनामत्वानपुंस15 तक शश्वदर्थं च नपुंसकः । शाश्वत-निश्चलयोस्त्वाश्रय- ! कत्वे प्राप्तेऽनयोः पाठः। प्रतिज्ञार्थादौ तु पक्षस्य षान्तत्वादेव लिङ्गः। सुग्-गीति-लताभेदे तु स्त्रीत्वं वक्ष्यते । अथ शान्ताः पुंस्त्वम् । अथेकारान्ताश्चतुर्विंशतिः–राशि:-मेषादिः, पुसप्त-कोटीशः-लोष्टभेदनः; अर्थप्राधान्यात् कोटिशोऽपि ! जश्च । वराशि:-स्थूलशाटकः-वस्त्रनामत्वान्नपुंसकत्वे प्राप्तेऽस्य 55 अंश:-भागः । स्पश: । पाठः । ऋषिः"सम्परायेऽपि पुलिंगः स्पशः स्यात् प्रणिधावपि"। “ऋषिदे वसिष्ठादौ”। 20 पुनामत्वात् नपुंसकत्वे प्राप्ते वचनम् । वंशः [नविपुलावृत्तम् युग्मविपुलावृत्तम् ] ॥ १५ ॥ "वंशो वर्गे कुले वेणौ पृष्ठस्यावयवेऽपि च । दुन्दुभिर्वमतिवृष्णिपाण्यविक्षुरिकादिमध्यधारा च"। शातिरालिकलयोऽञ्जलिघृणिः। 60 वंशान्तत्वात् प्राग्वंशः पत्नीशालाख्यो अग्निशालाया आद्यो . अग्निवह्निकमयोंऽह्रिदीदिविभागः । [ आपातलिकापरान्तिका ] ॥ १४ ॥ अन्थिकुक्षितयोऽर्दनिवनिः ॥१६॥ 25 कुशोड्डीशपुरोडाशवृषकुल्मासनिष्कुहाः। एते शब्दाः पुल्लिङ्गाः--दुन्दुभिः-भेरी; विषे, दैये च अहनिर्वृहकलहाः पक्षराशिवराश्यषिः ॥१५॥ सिद्धमेव; अक्षे तु स्त्रीत्वं वक्ष्यते । वमतिः-वान्तिः । वृष्णि:एते शब्दाः पुलिगाः-कुशः-योकम् , द्वीपश्च । उड़ीशः- ! कुलविशेषः, मेषश्च। पाणिः-हस्तः । अविः-मूषिककम्बलः । 65 प्रन्थविशेषः; हरे तु देहिनामत्वात् पुंस्त्वम् ! पुरोडाश:-- । यद् गोड:“पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । “शैले मेषे रवौ चाविः पुंसि भूषिककम्बले । रसे सोमलतायाश्च हुतशेषे च पुंस्ययम्" । ऋतुमत्यामवी प्रोक्ता" ॥ अथ षान्तः-वृष:-- शातिः-खजनः । रालिः-कलहः । कलिः अन्त्ययुगम्"वृषः स्याद् वासके धमें सौरभेयेच शुक्रले । कलहश्च । अञ्जलि:-पाणिपुटः, प्रणामम् , हस्तयुगं च 170 पुं-राशिभेदयोः शृङ्गयां मूषिक-श्रेष्ठयोरपि । घृणिः-अभीशुः । अग्निः-कृशानुः । वह्निः स एव । कपिकच्छां वृषा प्रोक्ता व्रतिनामासनं वृषी" । कृमि:-कीटः। यत् तु अमेरिप्रत्ययेऽत इत्वे किमिरिति रूपं 35 अथ सान्तः-कुल्मास:-अर्द्धखिन्नो माषादिः । अन्नना- तदपि अर्थप्राधान्यात् सहीतम् । यदाहमत्वान्नपुंसकत्वे प्राप्तेऽस्य पाठः। मूर्द्धन्योपान्त्योऽप्ययम् । यद् । "मिर्ना क्रिमिवत कोटे लाक्षायाम"। अंह्निः पादः, अर्थप्राधान्यादनिरित्यपि । दीदिविः-75 "कुल्माषो यवके पुंसि काजिके स्थानपुंसकम् । ओदनः, अर्थप्राधान्यात् कुरुश्च । यदाह गौडः
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy