SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने पुलिँङ्गप्रकरणम् । १६ - - हरितः, हरित् , चित्रः, कर्बुरः, किमारः, कल्माषः, शबलः, चलः, समरः, समिरः, समीरः, अभ्रारिः, रजोरुक् , उग्र- 40 .. एत इत्यादि । तद्वति त्वाश्रयलिङ्गतैन । शब्दः-श्रोत्रग्राह्योऽर्थः। श्रयाः। तत्प्रभेदनाम--अपानः, प्राणः, व्यानः, उदानः, कूर्मः, शब्दः, स्वरः, ध्वनिः, विरिब्धः, नादः, रवः, घोषः । तद्भेदो । ऋकरः, धनञ्जयः, नादः, देवदत्त इत्यादि । समानस्तु पुं-नपुंऽपि-तुमुलः, कलः, कलकलः, गम्भीरः, मर्मरः, विस्फारः, | सको वक्ष्यते । [वसन्ततिलके ] ॥ २-३ ॥ 5 उदात्तः, अनुदात्तः, स्वरितः, प्लुतः, षड्जः, ऋषभः, गान्धारः, 'बह)ऽच्छदेऽहिर्वप्रे बीहारयोर्हायनबहिषौ । मध्यमः, पञ्चमः, धैवतः, निषाद इत्यादि । राव-कोलाहलौ । मस्तः सक्तौस्फटिकेऽच्छो नीलमित्रोमणीनयोः४49 पुं-नपुंसकौ । देशोऽपि विषयः-~पचालाः, मगधाः, - बहोच्छदे-छदः पर्णम् , पिच्छं च, ततोऽन्यस्मिन् कलिङ्गाः, चेदयः, काशयः, कश्मीराः, जय इत्यादि । आशु-: वाच्ये वर्हशब्दः पुलिंगः । बर्हः-परिवारः । छदे तु प्रतिपद गनाम-आशुगः-पत्री, मार्गणः, पृषकः, पतत्रिः, पतत्री, पारात पं-नपंसकत्वम : बहः, बहम्, कलापः पर्ण च । अहि10 शिलीमुखः, विशिखः, खगः, कलम्बः, कादम्बः-अय कल- प्रेवप्रे केदारे वाच्ये अहिशब्दः पुलिँङ्गः, अहिः-वप्रः । हंसेऽपि । स्वरुः, शरुरिल्लादि; शरु: कोप-वज्रयोरपि । तद्धेद-। । वृत्रे देहिनामत्वात् पुंस्त्वम् । सप्तु प्रातिपद्यपाठात् स्त्री-पुंसत्वं 50 नाम--क्षुरप्रः, विषदिग्ध-लिप्तको, प्रश्वेडन-नाराचावित्यादि । · वक्ष्यते। बीह्यन्योहायनबर्हिषौ~~हायनशब्दो बर्हिःशब्दच शर-बाण-काण्डाः पुं-नपुंसकाः । इस्त्रिलिङ्गो भल्लश्च, स्त्री-पुंस- : यथासङ्ख्यं ब्रीहावनौ च वाच्ये पुलिँङ्गः । हायनः-व्रीहिः । लिङ्गो वक्ष्यते । शोण:-नवोपलक्षणम् , तन्नाम-नदः हदः। अन्यत्र हायनः हायनम्-वर्षम् , रश्मिश्च, प्रतिपदपाठात पुं-मपुं: 15 तद्भेदनाम--हिरण्यवाहः, लौहित्यः, वर्णः, भिद्यः, उख्यः, । शोणः, पद्मः, महापद्मः, तिगिच्छिः, केसरी, पौण्डरीकः, महा-. 'सकत्वम् । बर्हिः-अग्निः, यन्माला - पौण्डरीक इत्यादि । मासनाम-द्विपक्षः । तद्भेदोऽपि “बर्हिरुको बृहद्भानुः" । कार्तिक कौमुदौ, सहाः, चैत्रः, वैशासः, ज्येषः, आषाढ अन्यत्र प्रतिपदपाठात् पुं-नपुंसकत्वम् । अयमिदं वा बर्हिःनभा इत्यादि । मास-तपः-शुकास्तु -नपुंसका वक्ष्यन्ते । दभः । अग्निनामत्वादेव पुंस्त्वे सिद्धे द्विखरसन्तलक्षणनपुंस ... कत्वबाधनार्थ वचनम् । मस्तः सक्ती-सक्तौ धानाविकारे 20 धान्यनाम--ब्रीहिः, स्तम्बकरिरित्यादि । धान्य-सीत्ययोस्तु : सयुक्तयान्तवानपंसकत्वमेव । तद्धेदनाम--व्रीहिर्यवः. मसरः । वाच्य मस्तुशब्दः पालनः । "अयं मस्तुः सक्तुः" अमरलिङ्गशेषः । गोधूमः, मुद्ग-माष-तिल-चणकाः, अणवः, प्रियङ्गु-कोद्रव-मयुटकाः । शालिराढक्यः, किच्च, कलाय-कुलत्थी शणसप्तदशानि अन्यत्र तु स्वन्तत्वानपुंसकत्वमेव, इदं मस्त-दधि. धान्यानि । माषाणू पुं-नपुंसकावाढकी-प्रिया तु स्त्रीलिङ्गे। मण्डः। स्फटिकेऽच्छ:-स्फटिके वाच्येऽच्छशब्दः पुलिङ्गः. 25 मसूरः स्त्री-पुंसलिङ्गः । शणं च नपुंसकं वक्ष्यते । अध्वर- : अच्छःस्फटिकः, यद् गौड: नाम-अध्वरः-मखः, यज्ञः, ऋतुः, अहीनः, पृष्टयः, सवः, . “स्फटिकेऽच्छोऽमले त्रिषु" । संस्तरः, मेधः, स्तोमः, याजिः, आहव इत्यादि । तद्भेदनाम- भलूके तु देहिनामत्वात् सिद्धम् । अच्छमित्याभिमुख्येऽव्य- 63 आमेष्टोमः, अत्यग्निष्टोम इत्यादि । वितान-वाजपेय-राजसूयानां यमप्यस्ति ! नीलमित्रौ मणीनयोः मणौ; इने, आदित्से पुं-नपुंसकत्वम् , बर्हिः-सत्रयोस्तु नपुंसकत्वं वश्यते । अग्निच यथासङ्ख्य वाच्ये नीलशब्दो मित्रशब्दश्च पुल्लिङ्गः। मील:30 माम-अनलः, शिखी, बहुलः, कृशानुः; विभावसुः, मणिः । वर्णे तु प्रतिपदपाठात् पुं-नपुंसकत्वम् । तद्वति त्वाश्रय भास्करः, प्रभाकरः एते त्रयो रवावपि । तमोपहः-अयं चन्द्रा- 'लिङ्गः । निधौ तु निधिनामत्वात् सिद्धम्, वृक्षभेदे तु शिंशऽर्कयोरपि। आशुशुक्षणिः-अस्याग्यन्तस्यापि बाहुलकात् पुंस्त्वम्, : पादित्वात् स्त्रीत्वं च, यदाहपावकः, जातवेदाः, उषबुध इत्यादि, पिङ्गलच; यदाह "नील: कृष्णो नगान्तरे। "पिङ्गलः स्यान्मुनी रुदे चण्डांशोः पारिपाश्चिके। नीलः कपीश्वरे नीली वृक्ष लाञ्छनमेदयोः ॥ 35 निधिभेदे कपावनौ पिङ्गलः कपिलेऽन्यवत् ! नीलान्तत्वान्महानीलः, यदाहकरायिकायां वेश्यायां पिङ्गला कुमुदस्त्रियाम्" । "महानीलो भृगराजे मणि-नागविशेषयोः"। तत्प्रभेदनाम-गाईपत्यः, आहवनीयः, आनाय्यः, परि- मित्रः-इनः; देहिनामत्वेनैव मित्रस्य पुंस्त्वे सिद्धे तदुपादानं 15 चाय्यः, उपचाय्यः, समूह्यः, चित्यः, प्रणीत इत्यादि । मरु-नियमार्थम् , तेन सुहृदि संयुक्तरान्तत्वानपुंसकत्वम् । सङ्कीर्णनाम--मरुतू-मारुतः, वातः, पवमानः, प्रभजनः, अनिलः, ! विपुलावृत्तम् ] ॥ ४ ॥ 10
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy