SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे स्वोपझवृत्तिसंकलित इन्द्रियार्थे जनपदे देश-गोचरयोरपि" ॥ सर्पक्षतेऽपि सन्नाह-वनमक्षिकयोरपि ॥ 40 भव: वनमक्षिकायां स्त्री-पुंसलिगरे वक्ष्यते । विकाशः, वीकाशः, "प्राप्तीश-क्षेम-संसारमात्रोत्पत्तिषु ना भवः"। नीकाशश्च-रहः प्रकाशश्च । अपदेशः-स्थानम् । व्याजः-हेतुः, गोचरः-विषयः। संचरः-मार्गः । वहः-वृषस्कन्धदेशः, प्रसिद्धिश्च । प्रकाशःवायुश्च । व्यजः-पन्थाः। आपणः-विपणिः । निगमः "स्यादातपे प्रकाशो ना स्फुटता-हासयोरपि"। "निगमो वाणिजे पुर्या कटे वेदे वणिक्पथे"। प्रकटाऽतिप्रसिद्धयोस्त्वाश्रयलिङ्गः । रोमाञ्चः-पुलकः । 45 बकः-बकोटः, शिवमल्ली च । कषः, आकषः, निकषश्च- सङ्केतः-समयः, संज्ञा च । उपसर्ग:-उपद्रवः, प्रादिश्च । प्रास:वर्णादिशाण: कुन्तः । घासः-यवसम् । निषङ्गः, उपासनश्व-तूणीरः । “शाणे तु निकषः पुंसि रक्षसां मातरि स्त्रियाम्” । सम्प्रहारः, संस्फोटः, समुत्कर्षश्च-रणम् (सम्प्रहारः-संस्फोटः । 10 आखनः-खातविशेष इत्यादि । समुत्कर्षः-चरणम् (?))। उत्सङ्गः-अङ्कः । कोपः-क्रोधः, घ ---पाद:रोषः, मक्षः, अमर्षश्च-प्रतिघः । योगः 50 "पादो बुभ्रांहितुर्याशरश्मिप्रत्यन्तपर्वताः”। "योगोऽपूर्वार्थसम्प्राप्तौ सङ्गति-ध्यान-युक्तिषु । रोगः-व्याधिः । वेशः-वेश्यागृहम् , वेषश्च । स्पर्शः वपुःस्थैर्यप्रयोगे च विष्कम्भादिषु भेषजे॥ "रुजायां स्पर्शके स्पर्शो दान-स्पर्शनयोरपि । विषब्धघातिनि द्रव्योपायसन्नहमेष्वपि । 15 खदिरसारः, चन्दनसारश्व-स्थिरः खदिरादिभागः । अती- कार्मणेऽपि च योगः स्यात्"। सार:-व्याधिः । सार:-बलम् । विसार:-मत्स्यः । पाकः- भोगः 55 पचनम् । प्रपत्रः-माया, विस्तारश्च । परीवापः-परिवारः, "पालनेऽभ्यवहारे च योषिदादिभृतावपि । परितो बीजत्यागः, जलाधारश्च । विस्रम्भः-- भोगः सुखे धने चाहेः शरीर-फणयोरपि" ॥ “वित्रम्भः केलिकलहे विश्वासे प्रणये वधे"। आभोगः-परिपूर्णता। अभिषङ्गः-शापः, क्लेशः, पराभवश्च । 20 आरम्भ: छन्दः-अभिप्रायः, स्वातत्र्यं च । निर्वादः-वादाभावः, कोलीनम् , "आरम्भस्तु वधे दर्प त्वरायामुद्यमे पुमान्"। निश्चितवादश्च । प्रसादःपरिवेशः "काव्यप्राणे प्रसादोऽनुरोध-स्वास्थ्य-प्रसत्तिषु"। "वेष्टने परिवेशः स्याद् भानोः सविधमण्डले"। आमोदः-हर्षः, गन्धश्च । यामःपरिवेषः "प्रहरे संयमे यामः"। “पुलिँङ्गः परिवेषः स्यात् परिधौ परिवेषणे" । प्रकारः-भेदः, सादृश्यं च । प्रावार:-बृहतिकाः क्लीबेऽपीति संहर्षः कश्चित् । आसारः"प्रभजने च पुंसि स्यात् सहर्षः स्पर्धने मुदि”। “आसारः स्यात् प्रसरणे वेगवृष्टौ सुहृद्धले"। उच्छास: सङ्कारः"उच्छासः प्राणन-श्वास-गधबन्ध-गुणान्तरे"। “सङ्कारोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते । श्रीवासः नरदूषितकन्यायां सङ्कारी' ॥ "श्रीवासो वृकधूपे ना पङ्कजे पीतवाससि"। आकारः-आकृतिः, इङ्गितं च ! अभिहारः १० प्रग्राहः "अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च"। “प्रग्राहः स्यात् तुलासूत्रे वृषादिप्रप्रहेऽपि च"। अवहारःपरिवाहः "अवहारः स्मृतश्चौरे द्यूतयुद्धादिविश्रमे । 38 “परिवाहो जलोच्छासे राजयोग्ये च वस्तुनि" । निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि" ॥ ब्यायामः संस्त्यायः-सद्भातः, सनिवेशः, गृहं च । प्रायः"व्यायामो दुर्गसञ्चारे वियामे पौरुषे श्रमे" । "मरणेऽनशने, प्रायः पुंसि बाहुल्य-तुल्ययोः"। दशः तुल्ये वाच्यलिङ्गः । व्यूहः-- "दंशः स्यातू खण्डने दोये दंशो मर्मणि कीर्तितः। "म्यूहो ना बलविन्यासे निर्माणे वृन्द-सर्कयोः" । 60 65 20 मावात.
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy