SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww २८४ बृहद्वृत्ति-बृहन्यास लघुन्याससंवलिते [पा० ४. सू० ९३.1 wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww न्यासानुसन्धानम-श्रीमूलराजहतभूपतिभिःसंग्रामे | संख्ये शृगालकर्तृकम् , खे तूभयकर्तृक सम्भवतीति बोध्यम् ।। अत्र मूलराजमारितनृपतिभिः, संख्ये संग्रामभूमी, शिवाः शृगालाः, | बीमत्स-शृङ्गारयोः संकरः, दीपकं चालङ्कारः ॥] खे आकाशरूपे स्वर्गमागे, सुरस्त्रियः देवाङ्गनाश्च, विलेसुः विलासं न्या० स०--स्त्रियामिति-स्त्रियां च" इत्येकयोगेऽपि चकः, संग्रामनिहतशूराणां दिव्यवपुषा खर्गनवणात्, कथं विलेसु. 5 रित्याह-सोत्कण्ठं सकौतुकम् , अङ्गलगनैः अङ्गसङ्गैः, आलि. | "स्त्रियां च" इत्यसमस्तनिर्देशस्वदं फलम् यत् 'स्त्रियाम्' इत्यु. 15 त्तरसूत्रे याति, अन्यथा "-स्त्रियोः" इत्येव कुर्यात् । निनिमित्त अनरित्यर्थः, कचकर्षणैः केशाकर्षणैः, वाजचुम्बननखक्षत एवेति-ननु निमित्तत्वाश्रयणे ऋकारान्तत्वाभावात् कोष्टुशब्दस्य कर्मभिश्च वक्राब्जचुम्बनकर्मभि:-मुखचुम्बनकर्मभिः, नखक्षतक कथं ङी: स्यात् ? सत्यम्-गौरादौ पाठात् ङीः स्यादेवेति डीसिद्धिः, मैभिः-नखाङ्कनकर्मभिश्च, संख्ये अङ्गालगनादिकं शृगालकर्तृकमेव, खे तु अङ्गालगनमुभयकर्तृकम् , कचकर्षणादिकं भूपतिकर्तृकमिति बोध्यम् ।। परं निमित्तव्याख्यायां "लियां ड्याम्" इति सूत्रं कुर्यात् ॥१३॥ 10'सोरकण्ठमङ्गलगनैः' इत्येव पाठः साधीयान् प्रतिभाति, 'सोत्क इति प्रथमस्याध्यायस्य चतुर्थः पादः।। ४ ॥ गठमालगतैः' इति पाठे तु सकौतुकशुभगमनैरित्यर्थः, तञ्च गमनं इति प्रथमाध्यायः समाप्तः ।। 20 NASALA - प्रथमोऽध्यायः समासः ।।
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy