SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ [ पा० ४. सू० ८७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । २७९ - - न्या० स०-स्-महतोरिति-अत्र औणादिको "हि- : विन्" [७. २. ४७.] इति विनि पूर्ववज्जसादौ स्त्रग्वीणि । वृहि"उणा० ८८४.] इत्यनेन कतृप्रत्ययान्तो व्युत्पन्नोऽम्यु- वाग्मीनीति प्रशस्ता बागेषामरतीति "स्मिन्" [७.२.२५.] स्पन्नो वा महच्छन्दो ग्राह्यः, यस्तु शत्रन्तस्तस्य महन्नित्येव, न इति ग्मिनि । इनः प्रत्ययरवेन केवलस्यासम्भवात् तदन्तस्य 40 त्वनेन दीर्घः, अलक्षण-प्रतिपदोक्तयोः०* इति न्यायात , यतः शतृ- . ग्रहणमित्याह-इनम्तस्येति । हृन्निति हन्तेः क्विबन्तस्येदं ग्रह5 प्रत्ययान्तं महदिति रूपं लाक्षणिकं कतृप्रत्ययान्तं तु प्रतिपदोक्तम् , णम्, न च हन्तेः केवलस्य किब दृश्यत इति तदन्तमुदाहरति-- एतच्च वत्स-ऋषभावूचतुः । सपाषीति-अत्र "सू-महतोः" [१. भ्रूण हानि, इत्यादि । भ्रूणपूर्वाद्धन्तेः “ब्रह्म-भ्रूण-वृत्रात् विप्" ४. ८६.] इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये "ण-पमसत् . [५. १. १६१.] इति क्विपि पूर्ववज्जसादौ भ्रूणहानि। बहवो परे०" [२. १. ६०.] इत्यनेन षत्वमसत् । महत्साहचर्या- भ्रूणहनो येषु कुलेषु इति बहुव्रीही बहुभ्रूणहानि । पूषा-15 दिति-'महत्' इति शुद्धो धातुः किवन्तो न सम्भवति तत्साहचर्या.. ऽयम्णोः खप्रधानायां वृत्तौ शेरसम्भवात् तावुपसर्जनसमस्ता. 10दन्यस्यापि शुद्धधातोः किचन्तस्य न भवति, नामधातुस्तु महदपि वुदाहरति-बहुपूषाणि, इत्यादि । नन्विन्नादीनां नान्तत्वात् किवन्तः संभवति, अतोऽन्यस्यापि नामधातोः किवन्तस्य भवति, · शि-स्योऽट्वात् "नि दीधः" [१.४,८५.] इत्यनेनैव दीर्घः महच्छन्दस्तावनामत्वं न न्यभिचरति, तत्संनियोगनिर्दिष्टस्य सन्त. सिध्यति, किमनेनेति ? उच्यते- सिद्धे सत्यारम्भो नियमाय* स्यापि नामत्वाव्यभिचारिण एव ग्रहणम् । महती कुले इति- । इति नियमार्थत्वादित्याह-नियमार्थ वचन मिति । नियम-50 श्रेयसः पश्य, श्रेयसी कुले इति तु न दयते, सन्तत्वाभावेन चेह द्विधा सम्भवति-इन्-हन्-पूषा-ऽर्यम्णां शि-स्योरेव, इन्15 यङ्गविकलत्वात् ॥ ८६ ॥ हन्-पूषा-ऽर्यम्णामेव शि-स्योरिति, तत्र पाश्चात्ये नियमे शि-स्यो रिनादिभ्योऽन्येषां दीघनिवृत्तिरिनादीनां पुनः सर्वत्र दीर्घप्रवृत्तिइन्-हन् ४॥८७|| रिति "नि वा" [१.४.८९.]"अभ्वादेरत्वसः सौ" [१.४. त० प्र०-इनन्तस्य हनादीनां च सम्बन्धिनः स्वरस्य ९०.] इति चेन्नादिभ्योऽन्यस्य शि-स्योर्दीर्घारम्भोऽनर्थकः स्यात् । शौ शेषे सौ च परे दी? भवति । दण्डीनि, नग्वीणि, . तस्मात् पूर्वक एव नियम इत्याह--एषामिति । यद्येषां शि. वाग्ग्मी नि कुलानि, दण्डी, स्नग्वी, वाग्मी; भ्रूणहानि, बहु स्योरेव दीर्घ इति नियमसामर्थ्यादेव दीर्घो न भविष्यति [तर्हि ] 20 वृत्रहाणि, भ्रूणहा, वृत्रहा; बहुपूषाणि, पूषा; स्वर्यमाणि, ! किम् “अहन्पञ्चमस्य." [४. १. १०७.] इत्यत्र हन्वर्जनेन ? अर्यमा । “नि दीर्घः" [.. ४...] इति सिद्ध नियमार्थ न च घुप्रकरणत्वात् घुट्येव दीर्घस्य नियमेन निवृत्त्या भाव्य नान्यत्रेति 'वृत्रहणि' इति सप्तम्येकवचने “ई-छौ वा" [२.१.60 वचनम्-एषां शि-स्योरेव यथा स्यात् , नान्यत्र-दण्डिनौ, | दण्डिनः, दण्डिनम् ; वृत्रहणी, वृत्रहणः, वृत्रहणम् ; | १०९.] इत्यलोपाभावपक्षे “अहन्पञ्चमस्य क्वि-फिति” [४. १. पूषणो, पूषणः, पूषणम् ; अर्यमणी, अर्यमणः, अर्यमणम् । | १०७.] इति दीर्घप्रसङ्ग इति वाच्यम् , योगविभागात् , 'इन्शेष इत्येव ? हे दण्डिन् !, हे वृत्रहन्! हे पूषन् !, हे | | हन् पूषा-ऽर्यम्णः' इत्येको योगः, "शि-स्योः' इति द्वितीयः, तत्र अर्थमन्! । *मर्थवद्हणे नानर्थकस्य इति 'प्लीहानौ, पूर्वेण योगेन घुटीत्यनुवर्तनाद् इन्नादीनां "नि दीर्घः" [१. प्लीहानः, प्लीहानम्' इत्यत्र नियमो न भवति, वारिसनौ ४. ८५. J इति "अहन्पश्चमस्य वि-विति" [ ४.१.१०७.165 वाग्मिनः' इत्यादौ तु *अनिनस्सन्ग्रहणान्यर्थवता! इति च दीर्घत्वं प्राप्तम् , घुय्येव दी? भवतीति नियमात् 'वृत्र. चानकेन च तदन्तविधि प्रयोजयन्ति इति न्यायाद हणि' इत्यादौ सप्तम्यां दी| निवर्तते, द्वितीयेन तु 'वृत्रहो' इत्यादौ घुटलक्षणः । एकयोगेऽप्यदोषः-अनाश्रितधुट्विशेषण. 30 भवति ।। ८७॥ प्रत्ययत्वमात्रसमाश्रयेण शि-स्योर्नियमकरणात् । यद्येवं तहेवाश.न्या०-इन-हनित्यादि । “दमूच उपशमे" अतः | ऽऽचरति वृत्रहायते, दण्डीभूत इति “दीर्घ-श्चि-य-य-क्येषु 70 “पञ्चमाहुः" [उणा० १६८.] इति डे दण्डः, सोऽस्त्येषामिति | च” [४. ३. १०८.] इति दीर्घत्वं न प्राप्नोति, नैवम्-प्रकरणा"अतोऽनेकखरात्" [५.२. ६.7 इतीनि जसः शसो वा दुपान्त्यस्यैव दीघेस्य व्यावृत्तिने खरान्तलक्षणस्य। किशएक शावनेन दीर्घत्वे दण्डीनि । “सृजत् विसर्गे" सृज्यत इति | स्मिन्नपि योगे घुनिवृत्तावपि न दोषः, यतो द्विविधो घुट शिः, 35"कुत्सम्पदादिभ्यः" [५. ३. ११४.] इति विप् , "ऋत्विज्- स्यमौजसश्च, तत्र शिर्नपुंसकस्य, अन्ये तु स्त्रीपुंसयोरिति, तत्र दिश्-दृश्-स्पृश्-सज्०" [२. १. ६९.] इत्यादिज्ञापकनिपात- तुल्यजातीयापेक्षे नियमे समानीयमाणे व्यवच्छेद्याभावादनर्थक 75 नाद् रत्वे सज् , साऽस्ति येषामिति “अस्तपो-माया-मेधा-खजो | एव नियमः स्यादिति नियमविधानसामर्थ्यात् सर्वस्य दीर्घस्य
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy