SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २७४ बृहद्वृत्ति-बृहन्यास-लघुन्याससंवलिते [पा० ४. सू० ७६. ] moanimammnatan श० न्या-पुंसोरिल्यादि 1 “पातेडुम्सुः" [ उणाणिकत्वाद् वा न भवति, नह्यस्य "जस्येदोत्" [ १. ४. २२.] १००२. ] इति डुम्सौ अन्त्यस्वरादिलोपे सावनेन पुमन्सादेशे । इतिवत् साक्षादुच्चारणमस्ति, किन्तु गुण इति सामान्येन विधा- 40 "न्स्-महतोः” [ १. ४. ८६.] इति दीर्घत्वे “पदस्य" [२. नात् । हे चित्रगव इति-पूर्ववद् हस्खत्वे "जस्येदोत्" [१. १. ८९.] इत्यन्तलोपे पुमान् । “नानः प्राग् बहुर्वा" [७. : ४. २२.] इत्योत्वे विहितविशेषणादोकारविधानसामर्थ्याचौ३.१२.7 इति बही बहपुमान् । एकत्वे कच्नसमात् प्रियाः । त्वाभावादवादेशः ॥ ७४ ॥ पुमांसो यस्येति बहुत्वेन विग्रहे 'प्रियपुमान्' इत्यादि । प्रकृ- न्यास-ओत औरिति । चित्रगुरिते-अत्र परत्वात् तेरुदित्वात् प्रियाः पुमांसो यस्या इति “अधातूददितः" [२. पूर्व हस्वत्वे कृने पश्चाद् धुटि ओकाराभावाद् 'ओतः' इति वचना-45 ४, २.] इति डीः, सैव प्रकृष्टा "द्वयोर्विभज्ये च तरप" . . दौकारो न भवति, वर्णविधित्वाच्च स्थानिवद्भावो नास्ति । अथ 'हे ३.६.] इति तरप्यापि च "ऋदुदित्तर-तम-रूप." [३. २. चित्रगो!' इत्यत्र ओकारस्य विद्यमानत्वाद् *उभयोः स्थानिनोः 10६३.] इति हखत्वं पुंवद्धावविकल्पो भवतीत्याह स्थाने०* इति न्यायेन सेर्व्यपदेशे सति प्राप्नोति कसान भवति ? खादि ॥ ३ ॥ उच्यते-यदा उकारव्यपदेशस्तदा सेरभावाद् यदा तु सेयपदेशस्तदा न्या० स०-पुंसोरित्यादि । पुंसोरुदित्वादिति-ननु लाक्षणिकत्वान्न भवति ।। ७४ ॥ 50 "पातेडेम्सुः" [उणा० १०.२.1 इति उदनुबन्धः कृतोऽस्ति, तेनापि प्रियपुंसीतरेत्यादि रूपत्र्यं सेत्स्यति, किमत्रोदनुबन्धेन ? ! । आ अम्-शसोऽता ।१।४।७५॥ 15 उच्यते-यदा अन्युत्पत्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम् , त० प्र०-ओकारस्याम्-शसोरकारेण सह आकारो व्युत्पत्ती तु फलमौणादिकस्य, यथा-भवतुशब्दो "मातेर्डवतुः" भवति । गाम् , सुगाम् , गाः, सुगाः पश्य; द्याम् , अति[ उणा० ८८६.] इति व्युत्पादितोऽपि सर्वादो उदनुबन्धः । | द्याम् , द्याः, सुधाः पश्य। स्यादावित्येव ? अचिनवम् ॥७५॥ पठितोऽव्युत्पत्तिपक्षार्थम् । प्रियपुमानिति-गृहत्वे वाक्यम्, एकत्वे श०स्या०-आ अमित्यादि । अम-शस इति पय-50 तु “घुमनडुन्नी०" [ ७. ३. १७३. ] इति कर स्यात् । डी-न्तम् 'अता' इत्यस्य विशेषणमित्याह-अम्-शसोरका20 ईस्व-पुंवद्विकल्पेति-डीनित्यं हख-पुंवत्खयोश्च विकल्पः ।। ७३॥ रेणेति । स्याद्यधिकारात् स्यादिसम्बन्धिन एवामो ग्रहणात ...... . त्याद्यमो ग्रहणं न भवतीत्याह-स्यादावित्यादि ॥ ७५॥ ओत औः।१।४।७४॥ त० प्र०-~ोकारस्य भोत एव विहिते घटिपो न्या० स०-आ अमित्यादि । नन्वत्र अते ति किमर्थम् ? यत एतद्विनाऽपि 'गाः' इत्यादि प्रयोगजातं "समानानां *"EO भौकार आदेशो भवति । गौः, गावौ, गावः, द्यौः, यावी, | १.२.१.] इति दीधे सिद्ध्यतीति, उच्यते-अतेति पदं विना चावः; लुनातीति विच्-लौः, शोभनो गौः-सुगौः, एवम्25 भतिगौः, प्रियद्यावी, भतियावी, हे गौः!, हे यौः!, किंगौः, ! पुलिङ्गे "शसोऽता." [१.४.४९. ] इति स्त्रीलिङ्गे "लुगातोअगौः। ओत इति किम् ? चित्रागौर्यस्थ-चित्रगः, चित्रग। ऽनापः" [२.१.१०७.] इति प्रवर्तेयाताम् , ततश्च 'गान् , गः' इत्याद्यनिष्टं स्यात्, स्थिते तु “शसोऽता. [१.४.४९.] विहितविशेषणादिह न भवति-हे चित्रगवः! । घुटीत्येव ? | इत्यनेनैव दीर्घस्य संनियोगे नकारोऽमाणि । अचिनवमिति-अत्र 65 गवा, यथा ॥ ७॥ आदौ "समानादमोऽतः" [१.४.४६.] इत्यमोऽकारस्थापि लुम् श० न्या०-ओत इत्यादि । सुगौः, अतिगौः, न भवति, तत्रापि स्याथधिकारात् ॥ ७५ ॥ 30 कुत्सितो गौः-"किं क्षेपे" [३. १. ११०.] इति समासे | किंगौः, न गौः-अगौः, "पूजाखतेः प्राकटा" पर्थिन्-मथिनुभुक्षः सौ।१।४।७६॥ ३. ७२.] इति "न किमः क्षेपे" [७. ३. ७०.] इति "न- त० प्र०–'पथिन्, मथिन् , भुक्षिन्' इत्येतेषां तत्पुरुषात्" [७. ३. ७१.] इति च समासान्तप्रतिषेधः । नकारान्तानामन्तस्य सौ परे आकारो भवति । पन्थाः, हे. चित्रा गौर्यस्येति "गोश्चान्ते हखो." [२. ४. ९६.] इति पन्थाः!; मन्थाः, हे मन्थाः!; ऋभुक्षाः, हे ऋभुक्षाः!; 35 ह्रस्वत्वे चित्रगुः, अत्र परत्वात् पूर्व हस्खत्वे कृते पश्चाद् ! अमन्थाः, सुमन्थाः, बहुऋभुक्षाः । साविति किम् ? घुट्योकाराभावाद् 'ओतः' इति वचनादौकारो न भवति, वर्ण- : पन्थानौ । कथं हे सुपथिन् ! हे सुपथि कुल !, हे सुमथिन् ! विधित्वात् स्थानिवद्भावो नास्ति । अथ 'हे चित्रगो !' इत्यत्री- हे सुमथि कुल ! ? अत्र नित्यत्वानपुंसकलक्षणायाः सेलुपि कारस्य विद्यमानत्वात् कस्सान भवति? उच्यते-सेरभावाल्लाक्ष-[ सेरभावान भवति । नकारान्त निर्देशादिह न भवति-75
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy