SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २५४ बृहद्वृत्ति-बृहन्यास-लघुन्याससंवलिते [पा० ४. सू० ३६. ] vryanramananMarryisanPNONavave वेस्खयः।१।४।३४॥ | परमेरिति-'आतो नेन्द्रवरुणस्य" [७.४.२९.] इति शपकात् त० प्र०-मामः सम्बन्धिनखिशब्दस्य नयादेशो । पूर्व पूर्वोत्तरपदयोः कार्यम्, ततः सन्धिकार्यम्, अतः परमैरिति | प्राप्नोति, नैवम्-*शायकशापिता विधयो यनित्याः इति ॥ ३५॥ भवति । त्रयाणाम् , परमत्रयाणाम् । आम्सम्बन्धिविज्ञा. नादिह न भवति-अतित्रीणाम् , प्रियन्त्रीणाम् । अतत्स । खि-ति-खी-तीय उर् । १।४। ३६॥ 40 5म्बन्धिनोऽपि भवतीत्येके-अतित्रयाणामू, नियत्रयाणाम् । त० प्र०-खि-ति-खी-तीसम्बन्धिन इवर्णस्थानाद् खियां तु परत्वात् तिसूभावो भवति-तिसृणाम् ॥ ३४॥ यकारात् परयोर्डसि-एसोः स्थाने उर भादेशो भवति । श० न्या०--श्रेरित्यादि । आम इति वर्तते, तदत्र खि-सख्युः, सख्युः, ति-पत्युः, पत्युः, खी ती-सह खेन त्रेरित्यस्य स्थानिनो विशेषणमित्याह-आमः सम्बन्धिन | वर्तते सखः, सखं सखायं वेच्छतीति क्यनि विपि सखी:, इत्यादि-आमः सम्बन्धित्वं च रर्थद्वारकम् , यस्मादामः | पतताति पतः, पतप | पततीति पतः, पतं पति वेच्छतीति क्यनि क्विपि पतीः, 45 10 सम्बन्धी प्रेरर्थस्ततः स आम इत्युच्यते। त्रिशब्दस्यामि अनेन | सख्युः, पत्युः, तथा सुखमिच्छति, सात मिच्छति क्यनि त्रयादेशे "हखापश्च" [ १. ४. ३२. ] इति नामि गत्वे च | विपि सुख्युः, सात्युः; लूनं पूनं चेच्छता-लून्युः, पून्युः, त्रयाणाम् । विशेषणसमासे परमत्रयाणाम, आमः सम्ब "क्तादेशोऽषि" [२.१.६१.] इति नत्वस्यासस्वात् न्धीति । अतित्रीणाम् इति प्रादिसमासः। मियत्रीणाम तीरूपत्वम् । य इति किम् ? यत्र यत्वादेशस्तन यथा इति बहुव्रीहिः । अथ तिसृणामिति स्त्रीलिऽपि त्रयादेशसामग्या ! स्यात् , इहमा भूत्-अतिसखेः, अतिपतेः। खि ति-खी-तीति 50 18 विद्यमानत्वात् त्रयादेशः कस्मान्न भवतीत्याह-स्त्रिया किम् ? मुख्यमपत्यं चाचष्टे णिच् विच-मुख्यः, अपत्यः मित्यादि ॥ ३४ ॥ भागतं स्वं वा । अदिति इत्येव ? सख्याः , पत्याः ॥ ३६॥ न्या०स०-स्त्रय इति । मामः सम्बन्धिन इति- शन्या०-खि-तीत्यादि । खि-ति-खी-त्यां यो यकार सम्बन्धस्योभयनिष्ठत्वात् आमः सम्बन्धिन इत्यपि युक्तम् , आमः | इति द्वन्द्वगर्भतत्पुरुषात् पञ्चम्या रूपम्-खि-ति-खी-तीय सम्बन्धित्वं च त्रेरर्थद्वारकम् , यस्मादामः सम्बन्धी बेरर्थस्ततः स | इति । एतेभ्यः परस्य यकारस्य उसि-ङसोः परतोऽसम्भवाद् 56 20 आम इत्युच्यते; आमः सम्बन्धीति कार्यकारणभा षष्ठी, त्रिशब्दः | "इवर्णादे." [१. २.२१.] इति विहितस्यैव यकारस्य ग्रहण- . कारणम् , आम्' च कार्यम् , यतस्त्रिशब्दबहुत्वे आम् ॥ ३४॥ | मित्याह-खि-ति-खी-तीसम्बन्धिन इवर्णस्थानादिति । न च सखायं यातीत्यप्रयोगिणि[विप्रभृतौ] प्रत्यये कृते एदोड्यां ङसि-ङसोरः।१।४।३५॥ "लुगातोऽनापः" [२. १. १०७.] इत्याकारलोपे सम्भवतीति त० प्र०-- एदोड्यां परयोसि-ङसोः स्थाने रेफो वाच्यम् , प्रयुक्तानामन्वाख्यानात् तेषां च प्रयोगासम्भवात् 60 भवति, भकार उच्चारणार्थः। मुनेः, मुनेः; साधो, साधो, तदभावः, खी-तीभ्यां तु कल्पनानिर्मितस्यासम्भव एव । यद्येवं 28 गोः, गो, योः, योः, परमश्चासाविश्व-परमेः, परमे, लाघवार्थ 'ख्य-त्य उर्' इत्येवं किं न कृतम् ? एवं च सति नयतीति विच्-नेः, ने, एवम्-लोः, को।वचनभेदो यथा- खिशब्द-खीशब्दयोस्तिशब्द-तीशब्दयोः लघुस्पष्टप्रतिपत्तिर्भवति, . संख्यानिवृत्यर्थः ॥ ३५॥ नैवम्-एवं सति सुत्तरां सन्देहः स्यात्, तथाहि-मुख्य-सख्य गार्हपत्य-पौरोहित्य-सत्या-ऽपत्यादीनां यो ख्य-त्यशब्दो तयो-65 श० न्या०-पदोड्यामित्यादि । *व्याख्यानात्.* Hहणं कस्मान विज्ञायते ? “सख्यरितोऽशावत्" [१.४.८३] "बसेश्चाद्” [२.१.१९.] इत्यादिज्ञापकाद्वा चतुर्थ्या वाक्यार्थ "पत्युनः" [२. ४.४८.] इति ज्ञापकान भविष्यतीति चेत् । 30 स्याघटनात् तृतीयाद्यभावनिश्चये पञ्चम्येवेयमित्याह-एदोत्यां सौत्रावेती निर्देशाविति मन्दधीर्मन्यते, गरीयांसश्च ज्ञापपरयोरिति । ननु वचनाभेदार्थमुभयत्र समाहारेतरेतरयोगों कोपन्यासः । खीशब्दस्तीशब्दश्च द्विविधः-कौचित् खितिशब्दकरमान्न कृतौ ? नह्यसति प्रयोजने वचनभेदो युक्त इत्याहवचनभेद इत्यादि-अन्यथा निमित्त-निमित्तिनोः समानत्वा योरीकारे कृते, कीचित् ख-तशब्दयोः तत्र पूर्वयोः *एकदेश-70 देकारा सेरोकाराचसो रेफ इति यथासंख्यं स्यादित्यर्थः॥३५॥ विकृतमनन्यवद् इति खि-तिग्रहणेनैव प्रणात् , तत्र खी-ती ग्रहणं नार्थवत् , किं तर्हि उत्तरयोस्त आह-सह खेन । 36 न्या० स०-एदोद्धयामित्यादि । एदोयामिति-अत्र । वर्तत इत्यादि । खनेः "क्वचित्" [५. १. १७१.] इति डे तकारः स्वरूपग्रहणार्थः, तेन लाक्षणिकयोरप्येदोतोः परिग्रहः-- खम, सह खेन वर्तते “सहस्य सोऽन्याथै [३. २. १४३.]
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy