SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ [पा०४. सू० ७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । स्यादेशे वृक्षस्य, अतिजरस्य । अत इत्येवेति-अतिजर- | बाधित्वा समानदीर्घत्वे 'वृक्षाद्' इत्यादि सिध्यत्येवेत्याह-- शब्दात् टान्छसोरिन्-स्यो कुतो न भवत इत्याह-अत्र पर- चत स्वित्यादि-पाणिनिसूत्रानुसारिण इति ॥६॥ त्वादित्यादि-अयमर्थः 'वृक्षेण वृक्षस्य, जरसौ' इत्यादौ द्वयोरपि न्या० स०-से-कस्योरित्यादि । नन्वत्र 'अत्' इत्येव चरितार्थत्वाद्, एकत्र च युगपत् प्राप्त्या स्पर्द्धसम्भवात् परस्वात् *कृताकृतप्रसङ्गित्वेन* नित्यत्वाच्च प्रागेव जरसादेशे | क्रियताम् , किं दीर्धकरणेन ? न चैवं कृते "लुगस्या०" [२.१.40 अ नि । ११३. ] इति प्राप्स्यतीति, तदा हि 'त्' इत्येवं कुर्यात् , सत्यम्कृतेऽकारान्तत्वाभावादिनाद्यादेशाभाव इति । अन्ये स्विति | मतान्तरेऽतिजरसादित्यपि मन्यन्ते, तत्सिद्धयर्थ दीर्घकरणम् , दीर्घआचार्यपाणिनिसूत्रानुसारिणः, यदाह स्थविरः-यदि हि 'अति-! करणाच्च स्वमतेऽपि सम्मतमिति बोध्यम् ॥ ६ ॥ जरसिना' इत्येतत् सूत्रकारस्य साधुत्वेनाभिमतं स्यात् तदा 'टा' इत्येतस्य नकारादेशमेव कुर्यात् , तत्रापि ह्यस्वे कृत्वे वृक्षेणेत्यादि | सादेः स्मै-स्सातौ।१।४।७॥ 10 सिध्यत्येव, कथमेत्वमिति चेद् “ए बहुस्भोसि" [१.४.४.] त० प्र०-सर्वादरकारान्तस्य सम्बन्धिनो कुस्यो-45 इत्यत्र टावचनप्रक्षेपात्, अत्र जयादित्यः-यथा तु भाष्य । यथासंख्य 'स्मै स्मात्' इत्येतावादेशी भवतः । सर्वस्मै, तथा नैतलक्ष्यत इति ॥ ५॥ । परमसर्वस्मै, सर्वस्मात् , परमसर्वस्मात् , असर्षमै, मसर्व स्मात् , किंसर्वस्मै, किंसर्वसात्, एवम्-विश्वस्मै, विश्वत्या०स०-टा-डसोरित्यादि । अन्ये विति-यदि हि स्मात् । उभशब्दस्य द्विवचन-स्वार्थिकप्रत्ययविषयत्वात् 'अतिजरसिना' इत्येतत् सूत्रकारस्य साधुत्वेनाभिमतं स्यात् तदा सैप्रभृतयो न संभवन्ति, गणपाठस्तु हेवर्थप्रयोगे सर्ववि-60 16 'टा' इत्येतस्य नकारादेशत्यमेव कुर्यात् , तत्रापि ह्यत्वे कूने वृक्षेणे | भक्त्यर्थः-उभौ हेतू 1, उभौ हेतू २, उभाभ्यां हेतुभ्याम् त्यादि सिद्धयत्येव, कथमेखमिति चेत् ? “एद् बहुस्भोसि" [१. ३, उभाभ्यां हेतुभ्याम् ४, उभाभ्यां हेतुभ्याम् ५, ४.४.] इत्यत्र टावचनप्रक्षेपात्, अत्र जयादित्यः-यथा तु उभयोहे वोः ६, उभयोर्हेत्वोः ७ इति । उभयस्मै, उभयभाष्यं तथा नेत लक्ष्यते ॥ ५॥ सात् । मन्यस्मै, अन्यस्मात् । भन्यतरस्मै, अन्यतरस्मात् , | इतरग्रहणेनैव सिद्धेऽन्यतरग्रहणं इतमप्रत्ययान्तस्यान्य-55 डे-डन्स्योयोती।१।४।६॥ शब्दस्य सर्वादित्वनिवृत्यर्थम्-अन्यतमाय, अन्यतमं 20 त० प्र०-अकारात् परयोः 'डे सि' इत्तयोर्यथा- | वस्त्रम् , अन्यतमे; एके स्वाहुः-'नायं उसरप्रत्ययान्तो. संख्यं ‘य मात्' इत्येतावादेशौ भवतः । वृक्षाय, वृक्षात् , अन्यतरशम्दः, किन्तु अव्युत्पन्नसरोत्तरपदस्तरवन्तो था, भतिजराय, अतिजरात् । मत इत्येव ? अतिजरसे, भति-! तन्मते-डतमान्तस्याप्यन्यशब्दस्य सर्वादिस्वम्-अन्यतमजरसः । केचित् तु प्रागेवाऽऽदादेशे जरसादेश मिच्छन्तो. स्मिन् [अन्यतमस्मै, अन्यतमसात् ] | इतरसै, इसर-80 ऽतिजरसादित्यपि मन्यन्ते ॥ ६॥ स्मात् । डतर-डतमौ प्रत्ययो, सयोः स्वार्थिकस्वात् प्रकृति | द्वारेणैव सिदे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रस्थया25 श. न्या०-२-उस्योरित्यादि । वृक्षशब्दादनेन | न्तानामग्रहणार्थमन्यादिलक्षणदार्थ च, कतरस्मै, कतमी, उस्योः स्थाने यादेशे [ आदादेशे ] च "अत आः स्यादौ०" | यतरस्सै, यतमस्सै, ततरस्सै, सतमस्मै, एकतरस्मै, एक[१. ४. १.] इत्यात्वे “समानानां." [ १.२. १.] इति तमसै; इह न भवति-सर्वतमाय, सर्वतमात् । पशब्दो-65 दीर्घत्वे च वृक्षाय, वृक्षात्, एवम्-अतिजराय, ऽन्यार्थः, स्वस्मै, स्वस्मात् । स्वच्छन्दः समुञ्चयपर्यायः, अतिजरात, जरसादेशस्य विकल्पितत्वात् तदभावादकारा- | तस्य स्मायादयो न संभवम्तीति हेस्वर्थयोगे सर्व विभक्ति30-तत्वादत्र डे-हस्योयो-ऽऽतौ भवतः। अत इत्येवेति-अति- स्वमक्प्रत्ययश्च प्रयोजनम्-रवतं हेसुम्, त्वता हेतुना जरशब्दाद् ढे-डस्योः स्वरादित्वे परत्वान्नित्यत्वाच्च प्रागेव जरसा- | वसति; अज्ञातात् स्वतस्वकतः । नेमशब्दोऽर्धार्थः, देशेऽकारान्तत्वाभावादादेशाभाव इति । अन्ये तु आकारकरण- नेमी, नेमस्मात् । सम-सिमौ साथी, समस्मै, सम-10 सामर्थ्यात् प्रागेव जरसादेशात् ङसेरादादेशे वरादित्वाजरसा- | सात, सिमस्मै, सिमस्मात् , सर्वार्थत्वाभावे न भवति देशे च अतिजरसादिति मन्यन्ते, अन्यथाऽकारोपदेशमेव समाय देशाय, समाद् देशाद् धावति । स्वाभिधेयापेक्षे 35 कुर्यात् , तत्रापि ह्यकारकरणा "रागाहो रक्ते" [६.२.१.]| चावधिनियमे व्यवस्थापरपर्याये गम्यमाने पूर्व-परा-ऽवर इत्यादिज्ञापकाच्च "लुगस्यादेत्यपदे” [ २. १. ११३.] इति दक्षिणोत्सरा-ऽपरा-ऽधराणि, पूर्वमै, पूर्वसाद, परम्मै,
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy