SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ४१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । वोऽसन्” [१. २. ४०.] इति सूत्रचतुष्कं गृह्यते, "ओदन्तः” दादेः।१।२।४१ [१.२.३७.] "सौ नवेतो" [१.२.३८. इति सूत्रद्वयं तु अ-इ-उवर्णाभावेन प्रकृतानुपयोगित्वात् त्याज्यम्, न ईदादिः-40 त०प्र०-अवर्णस्येवर्णस्योवर्णस्य चान्ते-विरामे वर्त अनीदादिः, प्रसज्यवृत्ति नत्र, तस्य अनीदादेः, विषय-विषयिमानस्यानुनासिक आदेशो वा भवति,अनीदादेः-न चेदयम् 5"ईदूदेद् द्विवचनम्" [१.२.३४.] इत्यादिसूत्रसम्बन्धी । भावसम्बन्धेऽत्र षष्टी, प्रसज्ये वाक्यद्वयं भवति, तथा च भवति । पदान्ताधिकारेऽन्तग्रहणं विरामप्रतिपत्यर्थम् , : प र . योऽर्थः सम्पन्न स्तमाह वाक्यद्वयेन---अवर्णस्येत्यादिना । स च विरामो भवन पदस्यान्ते भवति, केवलमपसर्गस्य 'अन्ते' इत्यनेन 'बिरामे' इत्यर्थलाभोपायमाह--पदान्तेखादिसमासान्तर्वर्तिनश्च न भवति । साम, सामः खट्री खटा, "एदोतः पदान्ते०" [ १. २. २७.] इत्यतो धाराप्रवाहन्यायेन 45 दधि, दधिकुमारी, कुमारी; मधु, मधुः वृक्षण, चलेणः मण्डूकालुल्या वा 'पदान्ते' इत्यस्यानुवर्तनेनैवान्तशब्दार्थलाभे 10 नाम अत्र, नाम अत्र; दधि अन, दधि अत्रः मधु अत्र. पुनरन्तशब्दोपादानं व्यर्थीभवद् विशेषप्रतिपतिं जनयति. सा मधु अत्र; वृक्षेण मत्र, वृक्षेण अत्र: विरामवाज सरिधर्म च 'अत्रान्तो विरामात्मको ग्राह्यो न केवलं पदान्तात्मकः' भवति । अ-इ-उवर्णस्येति किम्? कर्त, हर्त । अन्त इति इत्याकारिका विरामप्रतिपत्तिः । ननु पदान्तविरामयोः कः प्रतिनिकोनिको किम् ? दधि करोति, मधु करोति, वृक्षः । अनीदादेरिति विशेषः । उभयारण्यवसान बीमारीविशेषः? उभयोरप्यवसाने पर्यवसानादिति चेतू? अत्राह-50 किम् ? अग्नी, वायू, अमू, अमी, किम् । चादिसने चादेः स च विरामो भवन् पदस्यान्ते । 15 स्वरस्य केवलस्याङ्कर्जितस्य च ग्रहणादिह भवत्यंव-अ ! सर्गस्य समासान्तवर्तिनश्च न भवतीति-'यस्य प्रति इति विष्णोः सम्बोधनम्, पक्ष, न्यग्रोध, पाटलि- पत्यर्थमन्तग्रहणं कृतम्' इत्यर्थपरामषाय 'स' इति, 'यत्र पुत्राद। ४५॥ विरामो भवति तत्र पदान्तो भवति' इत्यावेदनाय 'विरामो भवन् पदस्यान्ते भवति' इति, 'यत्र पदान्तो भवति तत्र 65 इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभि विरामो भवति वा नवा' इत्यावेदनाय 'केवलम्' इत्यादि, , धानखोपज्ञशब्दानुशासनतत्त्वप्रकाशिकावृत्तौ प्रथम- अयमाशयः-बिरम्यतेऽस्मिन्निति विरामः, सामीपिकेऽधिकरणे 20 स्वाध्यायस्य द्वितीयः पादः समाप्तः ॥ २॥ घज़, विरमणं क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद् पूर्वभवदारगोपीहरणस्मरणादिव ज्वलितमन्युः । वर्णानामुच्चारणाभावात्मक इति लभ्यते, तथा च 'यस्मिन् वर्णे श्रीमूलराजपुरुषोत्तमोऽवधीद् दुर्मदामीरान ॥२॥ . उचारिते सति अव्यवहितोत्तरकाले वर्णान्तराणामुच्चारणाभावः 60 ग्रन्थानम्-२१७ ॥ सोऽन्त्यो वर्णो विरामः' इति विरामशब्दार्थः, पदस्यान्तः-, । अन्तावयवभूतो वर्ण इति पदान्त इति पदान्तशब्दार्थः, इत्थं शन्या० अनुसन्धानम-अ-इ-उवर्णत्यादि-अश्च विराम-पदान्तयोरन्त्यवर्णत्वेन साम्येऽपि विरामेऽव्यवहितोत्तर25 इश्च उश्च एषां समाहार इति अ-इ-उ, समासे निल्यसन्धिनिय- ! कालिकवर्णोच्चारणाभावो नियतः, पदान्ते तु न नियतः, यदोमेऽप्यविकृतस्वरूपलाभाय सन्धेरभावः अ-इ-उ चासौ वर्णश्च चारणाभावो भवति भवति तदा पदान्तो विरामः, यदा चोचा-65 अ-इ-उवर्णस्तस्य अ-इ-उवर्णस्य, स्थानषष्ठी, द्वन्द्वान्ते द्वन्द्वादों रणाभावो न भवति न भवति तदा पदान्तो विरामः, इतिः . वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते* इति वर्णशब्दस्य । विराम-पदान्तयोर्विशेष इति । यद्यपि कस्मिंश्चिद् वर्णे उच्चारिते प्रत्येकमन्वयश्च, 'नवा, पदान्ते' इति पदद्वयमनुवर्तते, ‘पदान्ते' सति तदव्यवहितोत्तरकालं वर्णान्तराणामुच्चारणाभावो विराम 30 इत्यनुवर्तमानेऽपि 'अन्ते' इति ग्रहणं 'विराम' इत्यर्थलाभाय, ' इति विरामोऽभावविशेषात्मकोऽपि भवितुमर्हति, यथा “रः तस्य 'अ-इ-उवर्णस्य' इत्यत्रान्वरः, नासिकायोचार्यमाणो वर्णी- पदान्ते विसर्गस्तयोः १.३.५३.] इत्यत्र 'तयोः' विराम-70 ऽनुनासिकः, स च प्रकरणात् यथासम्भवम-इ-उवणोत्मक एक- घोषयोरित्यर्थात, तथाऽपि "विरामे वर्तमानस्य विरामो भवन , वर्णः, बिन्दुसहितार्धचन्द्राकारोऽनुनासिकतासूचकः, देशदेशिनोः । पदान्ते भवति' इत्यादिवृत्तिवचनादन्त्यवर्णात्मको विरामोऽत्र कथञ्चिदभेदाद् देशग्रहणेन देशिनोऽपि ग्रहणाद्ईद्' ग्रहणेन विवक्षितः, अभावविशेषात्मके विरामे तु ना-इ-उवर्णस्य विद्य36"ईदूदेद् द्विवचनम्"[१.२.३४.] इति सूत्रं गृह्यते, आदि-मानता सम्भवति,नवाऽभावविशेषात्मको विरामः पदान्त्यावय शब्दाद "अदोमुमी" १.२.३५.] “चादिः खरोऽना" । वात्मकपदान्तो भवितुमहेतीति वृत्ती तादृशकथनमसङ्गतं स्यात. [१.२.३६.1 "ऊँ चो" [ १.२.३९.7 “अवर्गातू खरे | 'नापदं प्रयुञ्जीत' इति वचनादनुकरणादन्यत्र यः कश्चिच्छन्दः
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy