SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १८६ बृहद्वृत्ति- बृहन्यास-लघुम्यास संबलिते [ पा० २. सू० ३६.] 'स्मरणे' इत्यस्य 'विस्मृतस्य स्मरणे' इत्यर्थ इति केचित्, 40 अपरे तु 'पूर्व मया नैवं स्मर्यते स्म, किन्तु तन्न समीचीनम्' इत्यर्थावगतेः 'स्मरणे' इत्यस्य 'अन्यथास्मृतऽतीत प्रश्ने हेती वितर्केऽपमानेऽप्रदेशेऽनुपतापे च, 'आ एवम्' स्यान्यथास्मरणे' इत्यर्थ इत्याहुः, 'नु' इत्यव्ययं विकल्पेऽनुनयेseat प्रावि प्राप्त ऐकारोऽनेनासन्धिना निवार्यते । इ इन्द्रं 45 पश्येति- '४' इति चादिगणपठितमव्ययं विस्मयादौ वर्तते, “ह ' नेन विस्मितः सन् कश्चित् परमपि दर्शनायानेन वाक्येन प्रेरयति, प्रेक्षणे" इत्यतः पचम्या हिप्रत्यये 'पश्य' इति, इन्द्रदर्श'इ इन्द्रम्' इत्यत्र “समानानां० [१.२.१.] इति प्राप्तो दीर्थोऽनेनासन्धिना निवार्यते । ई ईदृशः संसार इति - 'ई' 50 इति चादिगणपठितमव्ययं विस्मयादौ वर्तते, अ इतीदम्पूर्वाद् " प्रेक्षणे" इत्यतः “त्यदाद्यन्य०” [ ५. १. १५१.] इति कि "इदम्किमीकी" [ १.२. १५३.] इतीदम्शब्दस्य 'ई' इत्यादेशे च 'ईदृश' इति, सम्पूर्वात् “सं गतौ” इत्यतः “भावाऽकः " [५.३.१८. ] इति धनि संसार इति, 55 | । चशब्दः, आदिः - आद्यवयवो यस्य समुदायस्य स चादिः, “चादयोऽसत्त्वे” [ १. १. ३१.] इति सूत्रवृत्तौ दर्शितः 'च, हृ.' इत्यारभ्य ‘॰अति, अभि' इति पर्यन्तः शब्दसन्दोह इत्यर्थः, समुदायस्य युगपलक्ष्ये प्रयोगाभावादवयवे तत्कार्य5 विज्ञानमिति चादिशब्देन चादिगणपठितः शब्दो बोध्यः ‘चादिः, स्वरः, अनाङ्' इति प्रथमान्तं पदनिक्रम्, न आ अनाङ्, आभिन्न इत्यर्थः, ‘अनाङ् चादिः' इति द्वयं विशेषणम् 'खरः' इति विशेष्यम्, आर्जित श्रादिगणपठितः स्वर इति तदर्थः, ‘खरे, असन्धिः' इति पदद्वयमनुवर्तते, यद्यपि 'अनाङ्, । 10 स्वर:' इति द्वयं विशेषणम्, 'चादिः' इति विशेष्यम्, ततः “विशेषणमन्तः " [ ७. ४. ११३. ] इति परिभाषाबलात् ‘आङ्वर्जितः खरान्तश्चादिः’ इत्यर्थो भवितुमर्हति तथापि 'अनाब्” इति वचनान्न तादृशार्थाश्रयणम्, अन्यथा आढ: स्वरान्तत्वाभावेन तद्वर्जनं विफलं भवेत्, न च दर्शितदिशा 15 खरान्ते व्यपदेशिवद्भावेन च केवले खरे प्राप्तावाकोऽपि प्राप्ति - रस्येवेति तद्वारणाय ‘अनाङ्' इति वक्तव्यमिति वक्तव्यम्, एवं सति_ “ओदन्तः” [ १. २. ३७.] इति सूत्रं विफलं भवेत् अनेनैवौदन्तेऽप्यसन्धेः सिद्धत्वात्, 'अनाङ्' इति पर्युदासस्य *नयुक्तं तत्सदृशे* इति न्यायवलेन एकस्वरात्मक धर्मेण सादृश्य20 ग्राहकत्वाच्च, किञ्च आह् चादिपठितत्वाच्चादिरिति 'अनाङ' इति पर्युदासेन तद्भिन्नोऽपि चादिरेव ग्राह्य इति चादित्वे लब्धेऽपि चादिग्रहणं व्यर्थीभूय ज्ञापयति-अव्ययसंज्ञकादिरिह गृह्यत इति एतत्फलमये स्फुटीभविष्यति, तथा च योऽर्थः सम्पन्नस्तमाह - आवर्जित इत्यादि । क्रमेणोदाहरति- अ अपे 25 हीति - 'अ' इति पूरण भर्त्सनाऽऽमन्त्रण- निषेधार्थं चादिगणपठितमव्ययम्, “इंण्क् गतौ” इत्यतः पञ्चम्या हिप्रत्यये 'अपेहि' ! इति, अपसर इति तदर्थः, 'अ अपेहि' इति स्थिते "समानानां ०" [ १.२.१.] इति प्राप्तो दीर्घोऽनेनासन्धिना निवार्यते । आ एवं किल मन्यसे इति - अत्र 'आ' इति चादिगणपठितम ! 3) व्ययं वाक्ये वर्तते, ‘वाक्ये ' इत्यस्य वाक्यारम्भसूचनायां वाक्या लङ्कारे इति वाऽर्थं इति केचित् अपरे तु 'नैवं पूर्वममंस्थाः, सम्प्रति मन्यसे’ इत्यर्थावगतेः 'वाक्ये' इत्यस्य 'पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतने' इत्यर्थ इत्याहुः, 'एवम्' इत्यव्ययम् इत्थंप्रकारे, ‘किल' इत्यव्ययं वार्तायामनुशये निश्चये सम्भाव्ये 35 प्रसिद्धप्रमाणयोतने सये हेतावरुचावली के तिरस्कारे च | "मनिच् ज्ञाने" इत्यस्य वर्तमानायाः सेप्रत्यये 'मन्यसे' इति, ‘आ एवम्’ इत्यत्र “एदौत् सन्ध्यक्षरैः” [ १. २. १२. ] इति । तद् व्यर्थतां व्रजेत् तथैव तवापीदं कर्म व्यर्थम्, तच कुर्वा - 75 णस्त्वं “ न कुर्यान्निष्फलं कर्म" इति निषेधमुल्लक्ष्य निन्दनीयतां प्राप्त ऐकारोऽनेनासन्धिना निवार्यते । आ एवं नु तत् । व्रजसीति तात्पर्यम्, अत्रापि 'ऊ ऊषरे' इत्यत्र प्रागिव प्राप्तो इति - अत्र 'आ' इति चादिगणपठितमव्ययं स्मरणे वर्तते, दीर्घो निवार्यतेऽनेनासन्धिना । ए इतो भवेति- 'ए' इति संसारख्या घटित घटना कुलत्वमनुक्षणं विलक्षणतया परिणममानत्वं चावलोक्य विस्मितो वक्ति- 'ई ईदृशः संसारः' इति, 'ई ईदृशः ' इत्यत्र प्रागिव प्राप्तो दीर्घोऽनेनासन्धिना निवार्यते । उ उत्तिष्टेति 'उ' इति चादिगणपठितमव्ययं जुगुप्सा-सन्तापान्वर्थाप्यर्थेषु उत्पूर्वात् "ठां गतिनिवृत्तौ” इत्यतः पचम्या हिप्रत्यये 60 'उत्तिष्ठ' इति, कस्यचित् सान्निध्येन संतप्तो निजपार्श्वात् तमपसारयन्नाह - उ उत्तिष्ठ' इति, अत्रापि प्रागिव प्राप्तो दीर्घा - नसन्धिना निवार्यते । ऊ ऊषरे बीजं वपसीति- 'ऊ' इति चादिगणपठितमव्ययं जुगुप्सादिषु, “ऊष रुजायाम्” इत्यतः ऊषति रुजति धान्यादीनीति कर्तरि “नाम्युपान्त्य ० " 65 [ ५. १. ५४ ] इति के 'ऊप' इति, यद्वा ऊष्यते पीड्यते धान्यादि वस्तु अनेनेति " व्यञ्जनाद् घन् [५. ३. १३२. ] इति करणे घञि 'ऊब' इति, ऊपस्य निवास इति “रोऽइमादेः” [६.२. ७९. ] इति चातुरर्थिके रे ऊपर इति क्षारमृत्तिकायुक्ते देशे, यस्मिन्नुतं बीजं न प्ररोहति, “वींकू प्रजन कान्त्य - 70 सन - खादनेषु" इत्यतः “वियो जक्” [ उग्रा० २२७. ] इति ! जति बन्वयोरैक्याद् 'बीज' इति, “टुवर्षी बीजसन्ताने" इत्यतो वर्तमानायाः सेप्रत्यये 'वपसि' इति, अनेन वाक्येन निरर्थकं किमपि कुर्वन्तं जुगुप्सते, यथा कश्चिदूषरे बीजं प्रक्षिपेत् तदा
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy