SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ वृद्धत्ति-वृहन्यास-लघुन्याससंवलिते पा० २.सू० ३४.] वर्तमानाया आतेप्रत्यये 'आसाते' इति । काशिकाकार- | वाशब्दस्योपमानार्थत्वं तु “वा स्याद् विकल्पोपमयोरेवार्थे च समुमतमाह-केचित जयादित्यादयः, तु असन्धिप्रतिषेधरूप-चये” इत्यादिकोशादवसेयम् , वाशब्दोपादानं चशब्दस्योपलक्ष-40 णम् , तेन 'मणी व उष्ट्रस्य' इति विश्लेषोऽपि लाघवाय, एवम् विशेषद्योतनाय, असन्धिप्रतिषेधम् अनेन प्राप्तस्यासन्धेः । 'अलिदम्पतीव, मणीव' इत्यादौ 'अलिदम्पतीव, मणी व प्रतिषेधम् , वर्णयन्ति "ईदूदेद् द्विवचनं प्रगृह्यम्” [पा० १. इति विश्लेषेऽप्युपमाघटनाऽसन्धिप्रतिषेधाभावश्चोपपद्यतेतराम् , १.११.] इति सूने 'ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो । वशन्दस्योपमानार्थत्वं तु "वं प्रचेतसि जानीयादिवार्थे च तदवक्तव्यः' इत्यादिना समर्थयन्ते, क्व? 'मणी इव-मणीव'! व्ययम्" इत्यादिकोशादबसेयम् , लक्ष्यं तु-"शात्रवं व पपु-45 इत्यादौ, कुतः ? "मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ र्यशः" "कादम्बखण्डितदलानि व पङ्कजानि" इत्यादि, एवं मम" इत्यादिप्रयोगदर्शनात् ।। | जाया च पतिश्चेति “राजदन्तादिषु" [३. १. १४९. ] इति "म्रियमागौ च तौ दृष्ट्वा मङ्किस्तत्रेदमब्रवीत् । निपातनाद् जायाशब्दस्य वा जम्भावे दम्भावे प्राग्निपाते च 10. मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम" ॥ |'जम्पती, दम्पती' इति, योश्च भूमिश्चेति “पृषोदरादयः” [३. इति महाभारतगतं पद्यम् , अस्यायं भावः- रजनिबद्धगलयो २. १५५.] इति निपातनाद् निष्पन्नस्य रोदसिशब्दस्य द्वि-50 र्वत्सतरयोरन्तराले उष्ट्रेण खदीर्घतरग्रीवयोर्ध्वमुनीतयोस्तयोः । सतोमङ्गेरिदं वचनमिति ऐतिहमा मद्धिः-शठः प्रवको वा.म्रिय-१ वचने 'रोदसी' इति, तत उपमानार्थकवशब्दप्रयोगे 'दम्पती व, रोदसी व इत्यादिप्रयोगाः सिध्यन्ति । नन्वेवं क्लिष्टकल्पनापेमाणौ-प्राणांस्तित्यक्षु, तौ-वत्सतरौ, दृष्ट्वा; इदम्-अनुपदं | 16 वक्ष्यमाणम् , अब्रवीत्-अवदत् , किमित्याह-मणीवोष्टस्य- क्षयाऽसन्ध्यभाव एवास्त्विति चेत् ? अत्राह-मणी इवो त्यादि, मम प्रियौ वत्सतरौ उष्ट्रस्य 'ग्रीवायाम्' इति शेषः, द्भिन्नेत्यादि-अयमाशयः-यदि सर्वत्र सन्धिरेव दृष्टिपथमवमणीव-मणी इव, सव्य-दक्षिणयोः, लम्बेते आश्रीयेते, इति । तरेत् तदा काशिकाकारमतं मन्तव्यतामपि श्रयेत्, परन्तु उभ-55 अत्र 'मणीव' इति प्रयोगोऽसन्धिनिषेधमन्तराऽनुपपन्नः, तथा-यथा प्रयोगा दृश्यन्ते. तंत्रासन्धिप्रयोगाः सूत्रेण, सन्धिसमतया "स्फुटोत्पलाभ्यामलिदम्पतीव प्रतीयमानाश्च मणीवादयो ववाशब्दाभ्यां साधनीया इति। विलोचनाभ्यां कुचकुङालाशया। तदनुकूलमेव मतान्तरमाह--अन्ये विति-उत्पलादनिपत्य बिन्दू हृदि कज्जलाविलो मणीव नीलो तरली विरेजतुः" ॥ यस्तु ॥ ३४ ॥ इति नैषधगतं पद्यम् , अस्यार्य भावः-नलशोकातुराया दम न्या० स०-ईदेदित्यादि-अनी इति' इत्यादौ 60 यन्त्या अश्रुबिन्दुशोभामाह-स्फुटोत्पलाभ्यामित्यादिना, "दूरादामच्यस्य." [७.४. ९९.] इति प्लुतः। तवे इति-यथा 25 कजलाविलो-कजलेन मष्या, आविलौ-व्याप्तौ, अत एव नीली- रे परे सन्धिकार्यनिषेधस्तथा पूर्वस्थितेऽपि किं नेति ? सत्यम्श्यामलौ, तरलौ-चञ्चलौ, अलिदम्पतीव-भ्रमरजायापती इव, *सप्तम्या निर्दिष्टे पूर्वस्य* इति न्यायात् स्वरापेक्षया पूर्वदेशब्यवकुचकुलालाशया-पुष्पकलिकायमानपयोधरयुगलस्पर्शकामनया, स्थितस्यैव ईदादेः सन्धिनिषेधः, न तु पूर्वस्थिते स्वरे । यद्यप्येवं यन्त्र बिन्दु-नयनोदकविन्दुद्वयम् , स्फुटोत्पलाभ्या-प्रफुल्लकमलतुल्या परत्र स्वरो भवति-'तवे आसाते' इति, तत्र पूर्वेणापि सह सन्धि-66 भ्याम् , विलोचनाभ्यामवधिभूताभ्याम् , हृदि-हृदयप्रदेशे, प्रतिषेधः प्राप्नोतीत्यत आह-प्रत्यासत्तेरित्यादि । अयमर्थ:५० निपत्य-अधस्तादागत्य, नीलो-श्यामलौ, मणीव-मणी इव, विरे यस्मिन् सति यद् भवति तत् तस्य निमित्तमिति परस्वराश्रितत्वात् जतु:-शुशुभाते, इति, अनापि 'अलिदम्पतीव, मणीव' इति प्रयोगावसन्धिप्रतिषेधमन्तराऽनुपपन्नाविति काशिकाकाराशयः । प्रथमं यत्वस्य तदनु अयादेशस्य च निषेधः, ते एव च परस्य स्वरस्य भाष्यकाराद्यसम्मतत्वान्नायमध्वा रुचिर इत्याह-तदयुक्त. प्रत्यासन्ने, एत्वं तु परं स्वरमन्तरेणापि भवतीति न तत् स्वरनिमिमिति-असन्धिप्रतिषेधं प्रकल्प्य 'मणीवोष्ट्रस्य' इत्यादिप्रयोग त्तम्, न तत् प्रत्यासन्नं चेति प्रत्यासत्तिन्यायात् तन्निमित्तकस्यैव 70 कार्यस्य निषेधः, नातन्निमित्तकस्येति । वाशब्देनेत्यादि-भाष्यकार36 समर्थनं न युक्तिपेशलम् । नन्वेवं तर्हि 'मणीवोष्ट्रस्य' इत्यादिप्रयोगाणां का गतिरित्याह-वाशब्देनोपमानार्थेन सिद्ध. वार्तिककारयोरसम्मतत्वाचेति । 'दम्पती' इत्यत्र राजदन्तादित्वाद् त्वादिति-'मणीवोष्ट्रस्य' इत्यत्र 'मणी वा उष्ट्रस्य' इति विश्लेष | जायाया दम्भावः। यौश्च पृथिवी च पृषोदरादित्वाद् 'रोदसि' इदन्त वाशब्दचोपमानार्थक इत्यसन्धिप्रतिषेधमन्तराऽपि सिद्धत्वात. आदेशः, ततो द्विवचनम् ॥ ३४ ॥ wwwmaram
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy