SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ [पा० २.० ३३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । १८१ جیسے بی بی سی سی کی بی بی بی سی سے بی بی سی سے دین کی میعے دو جی بی توجه به عدم مر في بو حه جی جی جرح کی۔ بی بی میجر سید در حین سی سی حہ -do-rrrrrrora श्लोकः पद्यं यशो वा यस्य स सुश्लोक इति, ततः सम्बोधने सौ | योऽर्थो निष्पन्नस्तमाह-१३ इति प्लुत इत्यादिना । इताप्राग्वत् तल्लोपे प्लुते च 'सुश्लोक३' इति, आ. “गम्लं | वप्राप्तेत्यादि-विकल्पस्त्रिविधः -प्राप्तविषयकोऽप्राप्तविषयकः गतो" इत्यतः पञ्चम्या हिप्रत्यये 'आगच्छ' इति, शेषं प्राग्वत्, | प्राप्ताप्राप्तविषयकश्चेति भेदात् , तत्र प्राप्तविषयको विकल्पो 40 एवं 'सुमङ्गल३ इदमानय' इत्यत्रापि, नवरं “मनु गती" | यथा-"नाम्नि वा" [१.२.१०.] इति, "ऋत्यारुपसर्गस्य" 5 इत्यतः "मृदि-कन्दि."[उणा० ४६५.] इति ले “उदितः । १. २. ९.] इत्यनेन नित्यं प्राप्तस्य आरादेशस्यानेन विकल्पः, खरा."[४. ४. ९८.] इति नागमे 'मङ्गल' इति, शोभनं | अप्राप्तविषयको विकल्पो यथा-“वाऽत्यसन्धिः " [१.२.३१.] मजलं शोभनो मङ्गलो ग्रहविशेषो वा यस्य स सुमङ्गल इति, इति, अत्र हि न केनापि गोरोकारस्यासन्धिः प्राप्तः, प्राप्ताप्राप्तआगच्छस्थाने आनयेति च विशेषः। इतिशब्दवर्जन फलं विषयको विकल्पो यथा-इदमेव सूत्रम् , इतिवर्जिते खरे परे 45 पृच्छति-अनिताविति किमिति । उत्तरयति-सुश्लोकेति, "प्लुतोऽनितो"। १.२.३२.7 इत्यनेन प्राप्तस्य, इतौ चापा10 सुमङ्गलेतीति-सुश्लोक-सुमङ्गलशब्दाभ्यां सम्बोधनसौ प्राग्वत् प्तस्यासन्धेरनेन विकल्पो विधीयते । उदाहरति-लुनीहि३. . तल्लकि ते इतिशब्दे परे च 'सुश्लोकः इति, सुमङ्गलई इति' इत्यादि-"लूगर छेदने" इत्यतः "प्रैषाऽनुज्ञाऽवसरे" [५. इति स्थिती इतिवर्जनाभावे सन्धिप्रतिषेधः स्यात् , कृते च ४.२९.] इति पञ्चम्यां मध्यमपुरुषैकवचने हौ "श्यादेः" [तद् ] वर्जने निषेधाप्रवृत्त्या “अवर्णस्येवर्णा." [१. २. ६.] | [ ३.४.८९.] इति नाप्रत्यये "स्वादे" [४. २. १०५.]50 इत्येकारे 'सुश्लोकेति, सुमङ्गलेति च भवतीत्यर्थः । पाणिनीयास्तु । इति हस्खे “एषाभी." [४. २. ९७.] इत्याकारस्य ईकारे 15 इतिशब्दे परेऽपि “अप्ठतवदुपस्थिते" पा.६.१.१२८.11'लुनीहि इति, ततः "क्षियाऽऽशी:-श्रेषे."[७. ४.९२.1 वैकल्पिकं प्रकृतिभावमिच्छन्ति, तन्मतोपदर्शनायाह-केचित् इति प्लुते, यद्वा कि कर्तव्यं मयेति पृष्टः प्राह-'लुनीहि३ इति' । विति-पाणिनीयास्तु । प्रकृतिभावे 'सुरलोक३ इति' इति, "विधि-निमन्त्रणाऽऽमन्त्रणा." [५. ४. २८.] इति पञ्चमी, तदभावे सन्धौ ‘सुश्लोकेति' इति, एवं द्वितीयनिदर्श | "हेः प्रश्नाख्याने' [७. ४. ९७.] इति प्लुत्ते इतिशब्दयोगे च 55 नेऽपि ॥३२॥ 'लुनीहिः इति' इति स्थिते “समानानां०" [१. २. १.] 20 न्या० स०--सुत इत्यादि । 'अति' इति नानुवर्तते इति.| इति प्राप्तः सन्धिरनेन प्रतिषिध्यते, अस्य वैकल्पिकत्वात् एतद शब्दवर्जनवैयादित्याह-इतिशब्देत्यादि । असन्धिरिति-न | भावपक्षे “समानानां." [ १. २. १.] इति दीर्घत्वे. 'लुनीविद्यते सन्धिर्यस्येति बहुव्रीहिणा व्याख्येयम् , एवमुत्तरत्र । देव- हीति' इति, एवं चिनुहि३ इदमित्यत्रापि, नवरं "चि. दत्त सत्र न्वसीति-देवदत्तशब्दादामच्यविहितस्य से: “अ-गद चयने" इति धातुः, “खादे:०" [३.४.७५.] इति 60 देलः समोलुक" [१.४. ४४.] इति लुकि "दूरादामध्यस्य" | श्रुरिति विशेषः, प्रथमव्याख्याने वाक्यान्तराकालायां प्लतविधि26 [७.४.९९.] इति प्लुतः, 'आगच्छ भो देवदत्त!' इति कस्य रिति 'लुनीहि ३, इति' 'चिनुहि३, इदम्' इति प्रत्येक वाक्य- . चिद् वाक्यस्यान्ते इदमामन्यपदं द्रष्टव्यम् , वाक्यान्ते प्लुतस्य विधा भेदो विधेयः, द्वितीयव्याख्याने वाक्यान्तस्थस्य हेरिकारस्य प्लुतनादिति ॥ ३२ ॥ विधानाद् इति-इदम्शब्दो वाक्यान्तरस्थों द्रष्टव्यौ, विधेयश्चोइ३ वा ।१।२। ३३॥ चिताथ्याहारः सर्वत्र । पाणिनीयव्याकरणे "ई३ चाक्रवर्मणस्य" 65 त०प्र०-३३ इति प्लुतः स्वरे परे वाऽसन्धिर्भवति, [पा० ६. १, ३०.] इति सूत्रे "ईग्रहणेनार्थः, अविशेषेण 30 इतावप्राप्तेऽन्यत्र च प्रासे उभयत्र विकल्पोऽयम् । लुनीहि३ | चाक्रवर्मणस्याप्लुतवद्' इति भाष्योक्तेः 'वशा३ इयम, वशेयम'. इति, लुनीहीति, चिनुहि३ इदम् , चिनुहीदम् । कथं इति रूपद्वयं भवति, तदिह कथमित्याशङ्कापूर्वकमाह--कथं वशा३ इयम्, वशेयम् ? छान्दसावेतौ ॥३३॥ बशा३ इयम् , वशेयमिति । उत्तरयति-छान्दसावेश०च्या० अनुसन्धानम-३ वेति-पत्तः,खरे,ताविति-तथा चात्र लुतो वैकल्पिकोऽसन्धिश्च छान्दसत्वादेव 70 ' असन्धिः ' इति पदत्रयमनुवर्तते, 'इ' इति, 'लुनीहि' भवतः, छन्दसि दृष्टानुविधित्वात् ॥ ३३॥ 35 इत्यादिप्रयोगस्थस्य तस्य इकारस्यानुकरणम्, तच "प्लुतः' .www.www.www.www................... ............... इत्यस्य विशेषणम् , इतिशब्दोऽभेदोपदर्शकः, 'वा' इति विक- | न्या० स०-३३ वेति । 'वशा३ इयम्' इत्यत्र प्लुतोऽपि ल्पार्थकमव्ययम् , 'अमितौ इति निवर्तते पृथग्योगात्, तथा च अन्दसत्वाद् भवति ॥ ३३ ॥ AmiN
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy