SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० २९.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । AmravaranranAmArAhannKARAwrvanni.nn क्तम्-संज्ञायां गम्यमानायामिति, 'अव इति प्रथमान्तं । पारिभाषिकस्य नाम्नो ग्रहणं गोऽक्षयोनीमत्वाव्यभिचारात्, किन्तु विधेयपदम्, इति सूत्रार्थनिष्कर्षः । विगृह्योदाहरति-गोर-: निरूढ़ लौकिकमेवेत्याह-नाम्नि संज्ञायामिति । सा च समुदाये- 40 क्षीवेत्यादि-'गोः अक्षि इव' इति षष्ठीसमासोपदर्शक विग्रह- नैव गम्यते नावयबैरित्याह-गम्यमानायामिति ॥ २८ ॥ वाक्यम्, "अशौटि व्याप्ती" इत्यतः "षि-प्लुषि०" [उणा० । b७२७.] इति किति सौ “यज-सृज०" [२. १. ८५.] इति खरे वाऽनक्षे।१।२।२९ ॥ शस्य षत्वे तस्य “ष-दोः कः सि" [२. १. ६२.] इति कत्वे । त० प्र०-गोरोकारस्य पदान्ते वर्तमानस्य स्वरे परे प्रत्ययसकारस्य "नाम्यन्तस्था." [२. ३. १५.] इति षत्वे च 'अव' इत्ययमादेशो या भवति, अनक्षे-सचेत् स्वरोऽक्ष'अक्षि'शब्दः, स चाक्षीवेत्यर्थे लाक्षणिकः, गो:-धेनोः, अक्षि; शब्दस्थो न भवति । गवाग्रम् , गवाजिनम् , गोष्टः, 45 इव बिवराकारादिना नेत्रमिवेत्युपमा, केचित् तु गवां किरणा- गवौदनः, गवेश्वरः, पक्षे यथाप्राप्तम्-गोऽयम्, गोअग्रम् , 10 नाम् , अक्षि इव नेत्रमिव, गवाक्षद्वारा किरणा गेहान्तर्गतं वस्तु गोऽजिनम् , गोअजिनम् , गवुष्टः, गवोदनः, गवीश्वरः । पश्यन्तीवेत्युत्प्रेक्षेति कथयन्ति, ननु सूत्रेऽक्षशब्द उपात्तो विगृ-! स्वर इति किम् ? गोकुलम् । अनक्ष इति किम् ? गोऽक्षम् , ह्यते चाक्षिशब्देनेति कथं सतमित्यारेकायामक्षिशब्दस्यापि गोअक्षम् । पदान्त इत्येव ? गबि । ओत इत्येव ? चित्रसमासान्तेऽति 'अक्ष' इति स्वरूपोपपत्तिरित्यावेदनायोक्तम्- | ग्वर्थः । गोरित्यव? द्योऽग्रम् । हे चित्रगबुदकमित्यत्र तु 30 'अप्राण्यङ्गत्वात् समासान्तेऽति' इति, 'गोरक्षीव' इति ! लाक्षणिकत्वाद् गोशब्दस्य न सवति ॥ २९॥ 15 लौकिक विग्रहवाक्यम्, ततः 'गो+हस , अक्षि+सि' इत्यलौकिक श० न्या० अनुसन्धानम्-स्वरे वाऽनक्ष इतिविग्रहवाक्यम् , ततः “ऐकायें” [ ३. २. ८.] इति स्यादेर्लपि 'गोः' इति 'ओतः' इति 'पदान्ते' इति 'अव' इति च पूर्वसूत्रा“षष्ठ्ययन्ता." [३. १.७६.] इति समासे 'गो+अक्षि' इति स्थिते “अक्ष्णोऽप्राग्यश" [७. ३. ८५.] इति समासान्तेऽति दनुवर्तते, न अक्षः-अनक्षस्तस्मिन् 'अनः' इति, अत्र नञ् पर्युदासवृत्ति प्रसज्यवृत्ति चा? तत्रापि च को विशेषः इति 55 "अवर्णेवर्णस्य" [५. ४. ६८.] इत्यनेनाक्षिशब्दस्य इकारलोपे 20 'गो+अक्ष' इति स्थितेऽनेन 'अ' इत्यादेशे स्यादिकार्य च ! | विचार्यते-पर्युदासे सदृशग्राहितया सादृश्यस्य च तद्भिन्नत्वे सति तद्गतभूयोधर्म[ तात्पर्यविषयीभूतधर्म वत्तया 'अक्षभिन्ने स्वरादि'गवाक्षः' इति समासपदम् , तदर्थश्च 'वातायनः' इति, वातस्या त्वेनाक्षसदृशे शब्दे वर्तमानो यः स्वरस्तस्मिन् परे पदान्तयनं मार्गोऽस्मिन्निति व्युत्पत्तेः, कुलवधूनां जालकाकारं दृष्टि स्थस्य गोशब्दोकारस्य 'अव' इत्यादेशो भवति, अर्थादक्षशब्दस्थे स्थानमित्यर्थः । 'नाम्नि' इत्यस्य फलं पृच्छति-नाम्नीति खरे न भवति' इत्यर्थः स्यात्, अत्र साक्षात् शब्दवाच्यतया 60 किमिति । उत्तरयति-गवामक्षाणि, गोऽक्षाणि, गोअक्षाणीति "अशोटि व्याप्ती" इत्यतः "मा-बावद्य" विधेः प्राधान्यम् , निषेधस्यापत्तिलभ्यत्वादप्राधान्यम् , उत्तर पदार्थे नमोऽम्बय एकवाक्यं च, प्रसज्ये तु निषेधार्थकतया [उणा० ५६४.] इति से प्राग्वत् शकारस्य षत्वे तस्य कत्वे ‘पदान्तस्थस्य गोशब्दौकारस्य खरे परे 'अव' इत्यादेशो भवति, प्रत्ययसकारस्य च षत्वे 'अक्ष इति, अक्षाः प्रासकाः, अक्षाणि • इन्द्रियाणि, गवां धेनूनां वृषभाणां वा, अक्षाणि इन्द्रियाणीति सोऽयमादेशोऽक्षशब्दस्थे खरे परे न भवति' अर्थात् अक्षभिन्नविग्रहः, 'गोऽक्षाणि, 'गोअक्षाणि' इति सन्धिना द्वैविध्यमापन्ने शब्दस्थे स्वरे परे भवति' इत्यर्थः स्यात्, अत्र निषेधस्य 85 30 समस्तपदे, संज्ञाया अभावेऽस्याप्रवृत्त्या "वाऽत्यसन्धिः " | साक्षात् शब्दबोध्यतया प्राधान्यम् , विधेरर्थापत्तिलभ्यत्वाद१. २.३१.] इत्यसन्धौ ‘गोअक्षाणि' इति, अस्य वैकल्पि प्राधान्यम्, नमः क्रिययाऽन्वयः, असमर्थसमासकल्पना वाक्यकत्वात् तदभावपक्षे "एदोतः पदान्ते.” [ १. २. २७. ] इत्य. भेदश्च, *प्रधानाऽप्रधानयोः प्रधाने कार्यसम्प्रत्ययः* इति पर्युदासे विधि-निषेधोभयनिमित्तसद्भावस्थलेऽपि विधिनिमित्तकारलुकि 'गोऽक्षाणि' इति । पाणिनीयानां मतेऽत्र “अवङ् | माश्रित्य विधिरेव प्रवर्तते न निषेधः, प्रसज्ये विधि-निषेधो-10 स्फोटायनस्य" {पा. सू० ६. १. १२३.] इति सूत्रस्य भयनिमित्तसद्भावस्थलेऽपि निषेधनिमित्तमाश्रित्य निषेध एव वैकल्पिकप्रवृत्त्या पक्षे गवाक्षाणीत्यपि भवतीति सूचयति- प्रवर्तते, न तु विधिः, अक्षाणामिन्द्रियाणां संघातोऽक्षसंघातः, - कश्चित् त्विति ॥ २८ ॥ गवामक्षसंघात इति षष्ठीसमासे 'गो-अक्षसंघात' इति स्थिते - पर्युदासपक्षे 'घटो न घट-पटौ' इति युक्त्या 'अक्षशब्दो न अक्षन्या०स०-गो नीत्यादि । नानि संज्ञायामिति- | संघातशब्दः' इति अक्षसंघातशब्दे अक्षशब्दभिन्नत्वात् खरा-76 कृत्रिमाऽकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः* इति न्यायेन नात्र दित्वाचाक्षशब्दसदृशत्वं वर्तत इति विधिनिमित्तम्, सोऽयमक्षा २३ शब्दानु.
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy