SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १२.] श्रीसिद्धहेम चन्द्रशब्दानुशासने प्रथमोऽध्यायः । । । वच्छेदकाभाववति 'दधि + एतत्' इत्यादावैदादेशीयोद्देश्यत्तावच्छेदकं वृत्त्यस्तीति व्याप्यत्वाऽभावेन केवलमेदादेशशास्त्रं प्रत्यैदादेशशास्त्रं नापवादतां श्रयेदिति बाध्यबाधकभाव एव न सम्भवतीति कं फलितार्थमादाय तेषु चतुष्वैव एदादेशशास्त्रप्रवृत्ति 5 रुच्येत ? अधुनाऽपि मदुक्तरीत्याऽन्यतरत्वेन एदादेश- याद्या देशशास्त्रीयोद्देश्यतावच्छेदकयोर्व्यापकत्वाङ्गीकारे उभयोरपि तयोरनेन बाधोऽपवादत्वाद्भवेदेवेति फलत एदादेशसूत्रं पर्यवसाने तेषु चतुष्वैव प्रवर्तेतेत्यन्यदेतत्, एदादेशी योद्देश्यको दाविवर्णादयचत्वार एव सन्तीति तु वक्तुमशक्यमेव । ननु सम्प्रत्यपि 10 [ समानपदसम्बन्धेऽपि ] एदादेश: 'जिन+इन्द्र' इत्यादौ लब्धा वकाशः, ऐदादेशः 'दधि+एतत्' इत्यादौ लब्धावकाशः, 'तव + एषा' इत्यादावुभयोरुपनिपाते परत्वादेदादेशस्तं शक्नोत्यवबाधितुमिति याद्यादेशसूत्राऽनपेक्षणेऽपि बाधकत्वमविकलमिति चेद् ? उच्यते कथञ्चिदपि व्याप्योद्देश्यतावच्छेदकत्वेनाऽपवादत्वे सम्भ 15 वति परस्वमूलको बाधो न भवति, भवतु वा परत्वेन बाधस्ता- | 'ए ऐ' इत्यनयोः स्थाने 'ऐ' कार इव 'ए'कारोऽपि स्यात्, वताऽपि बाधात् पूर्वकं फलितार्थमादाय चतुष्वैव तेषूतेषु | 'ओ औ' इत्यनयोः स्थाने 'औ' कार इव 'ओ' कारोऽपि स्यादिति - 55 परेषु प्रवृत्ति मेदादेशस्य वक्तुं शक्नुयात् ?, वस्तुतस्तु परत्वेन बाधं । बाच्यम्, “अवर्णस्येवर्णादि० [१.२.६ ] इत्येतत् प्रत्यवदतां मते योऽयमैदादेशस्यावकाशो 'दधि+एतत्' इत्यत्र दर्शि- स्याऽपवादतया तदीयोद्देश्यतायामेतदीयोद्देश्या तिरिक्त वृत्तित्वेन तस्तत्रापि परत्वाद्याद्यादेशशास्त्रमेव बाधेतेति परस्परलब्धा संकोचात् सन्ध्यक्षरभिन्नेष्वेवेवर्णादिषु खरेषु परेष्वेदोदादेशयोः 20 वकाशतायाः परत्वमूलकबाधे बीजभूताया एव अभावोऽस्तीति | प्रवृत्तेः । न च “ अवर्णस्ये ० " [ १.२.६. ] इत्यनेन भवतु परत्वादेदादेश एदादेशं बाधत इति नियुक्तिकम् । संकोचवशात् सन्ध्यक्षरभिन्नेष्वेवैदोदादेशः प्रकृतसूत्रेण तु 60 ननु याद्यादेशशास्त्रमपि ऐदादेशशास्त्रं परत्वात् तदैव बाधेत | आदेशविशेषानुल्लेखे स्थानकृतसादृश्येनाऽऽदेशविधाने 'ए'कार यदा उभे अपि लब्धावकाशे भवेताम् 'तव + एषा' इत्यादी 'ओ' कारश्च प्रामुत एवेति वाच्यम्, यदि हि सन्ध्यक्ष रेष्वपि प्राप्नुवतो रेदोदा देशैदीदा देशशास्त्रयोर्वाध्यबाधकभावे सम्प्रति परेषु एदोतावभविष्यतां तर्हि संकोचोऽसौ पूर्वोको व्यर्थोऽभवि25 विवादपथपान्थे सति ऐदादेशशास्त्रं लब्धावकाशतया नाभिधातुं ष्यदतः 'सन्ध्यक्षरभिभेष्वेव एदोती भवतः' इत्यर्थस्याऽर्थापत्तिशक्यत इति 'दधि+एतत्' इत्यादौ याद्यादेशसूत्रेणाऽपि लभ्यस्य सम्भवेन प्रकृतसूत्रेणाऽपि एदोतोर देशताया अप्रसक्तः, 65 “स्पर्द्धे” [ ७. ४. ११९. ] इति बलेन बाधो न शक्यते वक्तुमिति पर्याय प्रसङ्गवारणाय सर्वत्रैव बाधस्थले बाध्योद्देश्यता तदवच्छेदक 'चेत् ? सत्यम्-एवं हि परितः खलु शङ्काकाकोदरे फूत्कुर्वति वा सङ्कोच्यत इति सर्वसिद्धान्तावलम्बि । न च सिद्धान्ते सत्यन्यतरत्वेन मदुक्तरीतिमनुसृतेन व्यापकत्वमादाय व्यापकोद्दे- 'ऐदौत्' इत्यादेशनिर्देशे पूर्वोक्तस्याऽतिशयितसादृश्याभावाद् वा 30 श्यतावच्छेदककयोस्तयोर्बाध इत्येव मन्त्रं शरणय । स्थानकृतधर्मेण सादृश्यस्यैवाभावाद् वाऽवर्णरूपस्य स्थानिनः सादृश्यप्रतियोगिताऽग्रहणं प्रतिपादितं युज्यते, इदानीन्त्ववर्णस्य 70 पूर्वस्थानिनः सादृश्यमादायाकार आकारश्वादेशतया प्राप्नुया'एदोतो:' " विवृततरावर्णत्वात् तयोः ' इत्येतेन “ तुल्यस्थान० " [ १.१.१७.] इत्यत्रत्येन बृहभ्यासग्रन्थेन पूर्वोक्तन 'ऐ'कारस्य कण्ठतालभयस्थानजन्यत्वस्य 'औ' का - रस्य कण्ठोष्टस्थानजन्यत्वस्य च सूचिततया पूर्व-परोभयस्थानिनोः 76 सादृश्यभावहत ऐकारस्य औकारस्य चाऽऽदेशताप्राप्तौ पूर्वस्थानिमात्रसदृशयोरका राऽऽकारयोर। देशत्वायुक्तत्वात् तथा 等 " सन्ध्यक्षरैः" इतीयत एव सूत्रस्य न्यसने न काऽपि क्षतिरिति तामिति वाच्यम्, " ननु 'दध्येतत्' इत्यादी दोषवारणाय 'अवर्णस्य' इति सम्ब यताम्, परं धाराप्रवाहेणोपसर्गस्याऽपि सम्बन्धस्तु कर्तुमुचितः स कथं न क्रियत इत्याह- सन्ध्यक्षरैरिति । अयं भावः-यद्यत्रोपसर्गसम्बन्धः स्यात् तदा 'सन्ध्यक्षर +ऐस्' इति 35 स्थितेऽस्य सूत्रस्याऽप्राप्त्योपसर्गीयावर्णस्य सन्ध्यक्षरेभ्यः पूर्वस्य । सरवे एव "अवर्णस्ये." १. २. ६. ] इति स्वप्रवृत्तिविघातं पश्यत् प्रकृते तदभावेन निःशङ्कं प्रवृत्य एदादेशं कुर्यात्, तथा च 'सन्ध्यक्षरे:' इति रूपं स्यात्, निर्दिश्यते तु भगवता ऐदादेशेन तेन मन्यामहे - नाऽत्रोपसर्गसम्बन्ध इति । १४३ नन्विदं विचार्यते - तृतीयान्तेन स्थानिनिर्देशस्थले द्वयोः 40 स्थाने एक आदेशो भवतीति 'समानानाम् ० [ १.२.१.] इत्यत्रास्माभिः प्रतिपादितम्, प्रकृतेऽपि सन्ध्यक्षरैरिति तृतीयातेन निर्दिश्यते परः स्थानी, अनुवृत्तेन 'अवर्णस्य' इत्यनेन च निर्दिश्यते पूर्वस्थानी, तयोः स्थाने एक आदेशः स्वाभिप्रेतो भविष्यत्येवेति 'ऐदौत्' इत्यादेशनिर्देशः किमर्थः ? "सन्ध्यक्षरैः " 45 इत्येतावदेव सूत्रमस्तु । न चादेशाविशेषाऽनिर्देशे द्वयोः स्थाने एक आदेशो न स्यादित्यर्थं तु नादेशः सूत्र उपादीयते, उपादीयते त्वादेशविशेषस्वरूप सम्पत्त्यर्थम् इतरथा 'सन्ध्यक्षरैः सहितस्याऽवर्णस्य स्थाने ऐदीदादेशौ स्याताम्' इति कथं कुतो लभ्येतेति वाच्यम् " आसन्नः” [ ७.४. १२०. ] इति बलेन 50 स्थानकृतसादृश्यमादाय 'ए ऐ' इत्यनयोस्तालव्ययोः सन्ध्यक्षरयोः स्थाने तालव्यस्य 'ऐं' इत्यस्यैव 'ओओ' इत्यनयोरोष्ट्ययोः स्थाने ओछयस्य 'औ' इत्यस्यैव प्रसङ्गात् । न चैवं स्थानकृतसादृश्य मादाय
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy