SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १३४ बृहद्वृत्ति-बृहन्न्यास-लघुन्याससंवलिते [पा० २. सू० १०.] धर्मावच्छिन्नान्तनामत्वावच्छिन्नोद्देश्यतानिरूपकत्वस्य लाभेन क्रान्तत्वेऽपि तस्मिन् समूहे धातुत्वं नास्तीति विशेष्यदलाऽभावेन स्यायन्तनामप्रकृतिकप्रत्ययघटितसमुदायत्वेन लक्षणायामप्या- तत्समभिव्याहारे मा भवदयमादेशः, किन्तु तस्मादेव 'ऋतुमत् चारविपि सति आख्यातणिचि सति वा 'प्रर्षभति, प्रर्षभयति' प्रभृतिशब्दादाचारविपि जाते निरुक्तप्रत्यय-तत्प्रकृत्युभयावयइत्यादावनेनाऽऽरादेशो दुर्वार एवेति चेद् ? मैवम्-"अमा-वित्वमिव धातुत्वमपि समायातमेवेति तत्समभिव्याहारेऽवर्णाव्ययात्०” [३. ४. २३.] इत्यत्र “द्वितीयायाः काम्यः"न्तोपसर्गस्य भवितव्यमनेनादेशेनेति चेद् ? न-स्यायन्तनामत्वा-45 [३. ४. २२. ] इति सूत्राद् द्वितीयायाः' इत्यनुवर्तनेन वच्छिन्नोद्देश्यतानिरूपितविधेयताश्रयस्य प्रत्ययस्य धातुसंज्ञाप्रयो. द्वितीयान्तानाम्नः क्यन् इति शाब्दबोधीया नामत्वावच्छिन्ना जकस्यैच गृहीतत्वेन मतोतदितरस्य वा कस्याऽपि तद्धितप्रत्ययस्य विषयता यथा स्यादित्वव्यायद्वितीयात्वधर्मावच्छिन्नविषयता-न धातुसंज्ञाप्रयोजकत्वमस्तीति तनादेशातिव्याप्तेरभावात् । निरूपिताऽस्ति; न तथोक्तयोः किणिविधायकयोनोमत्या- ननु 10 वच्छिन्नविषयता कतमयाऽपि स्यादित्वव्याप्यधर्मावच्छिन्न- "सन्-क्यच-काभ्यच-क्या-क्यषोऽथाचारविबाणिजङी तथा 150 विषयतया निरूप्यनिरूपकभावमावहति, येनैती किब-णिचावपि यगाय ईयङ णि चेति द्वादशाऽमी सनादयः" ॥१॥ निरुक्तनामत्वावच्छिन्नविषयताया [उद्देश्यतात्मिकायाः] निरूपको इति परिगणय्य "सनाद्यन्ता धातवः" [पाणि० ३.१.३२.] सम्भवेतामिति समुदायलक्षणापक्षे नोभयत्रापि दोषः, स्वार्थे । इत्यादिना धातुसंज्ञां कुर्वतां परेषां खलु सन्-क्यजादौ प्रत्यये परिपूर्ण पदमर्थान्तरेणाऽभिसम्बध्यत इत्य, सिद्धान्तमादाय | धातुसंज्ञाप्रयोजकत्वं भवितुमर्हति, तत्तत्प्रत्ययमवलम्ब्य [प्रत्य16 योग्यविभक्त्युत्पत्त्यनन्तरमाचाराऽख्यानाद्यर्थसम्बन्धे तौ क्विन्व-! यत्वव्याप्यधर्मावच्छिन्नविषयतानिरूपकत्वेन ] धातुसंज्ञाया जाय-55 णिचावुत्पद्येयामित्युत्पद्येताम्, तावता शाब्दीयां नामविषयतां मानत्वात् , खमते तु तत्तत्प्रत्ययमनवलम्क्यैव "क्रियार्थी धातुः” स्यादित्वव्याप्यधर्मावच्छिन्ना काऽपि विषयता न निरूपकतया । ।३.३.३.1 इत्यनेन धातुसंज्ञा विधीयत इति प्रत्ययेषु धातुस्पष्टुमर्हतीति सूक्ष्मधिया भावनीयम् । । संज्ञाप्रयोजकत्वविवक्षायां तादृशस्याऽलाभेनेदमादेशसूत्रमेव व्यर्थ ननु किमिदं मध्ये निवेदितं यत् स्याद्यन्तनामावयविन्यथै स्यादिति चेद् ? मैक्म्-प्रत्ययेषु धातुसंज्ञाप्रयोजकत्वं धातुसंज्ञा20 लक्षणायामाचारार्थे विपि, आख्यानार्थे णिचि चाऽतिव्यानुया-निष्ठविषयतानिरूपितप्रत्ययत्वव्याप्यधर्मावच्छिन्नविषयताश्रयत्व-60 दयमादेश इति ?, भगवानाचार्योऽपि हि 'नामावयवे धातौ' वरूपं न गृह्यते, येन खमते सन्-क्यनादौ धातुसंज्ञाप्रयोजकत्वं इलेव विवृणुते, तस्यापि नामावयवके धाता' इत्यत्रैव तात्पर्य न स्यात. किं तर्हि ? धातुसंज्ञानिष्ठविषयतानिरूपितविषयता. बहुव्रीहिसमासत उन्नीतम् , षष्ठीतत्पुरुषस्याऽभिप्रायाश्रितत्वे | श्रयत्वमुभयमतसाधारण्येन गृह्यते, इच्छा-ऽऽचाराद्यर्थे समुत्पन्ने तु उपाकोरीयति इत्यादाविष्टेऽपि स्थले न स्यादादेशः, एवं च | सन्-क्यन्-क्विबादौ पिपठिष-पुत्रीय-ऋषभप्रभृतयः क्रियार्था भव26 नामपदस्य स्वावयव्यर्थलक्षणाया अपमानः सिद्धान्तापमानः तीति "कियार्थो धातुः”| ३.३.३.] इत्यनेन संज्ञा विधीयते.86 स्यात्, सम्मानस्तल्लक्षणाया णिजन्त उक्तस्वरूपेऽतिच्याप्तिमापा-1 संज्ञानिष्ठया विषयतया क्रियार्थत्वावच्छिन्ना विषयता निरूपिता दयतीत्युभयतःपाशा रजरुपस्थितेति चेद्, मेवम्-अवयवि- तया च धातुवर्तते, तादृशविषयतायाश्च सनादिप्रत्यय-तत्प्रकृत्युलक्ष न वयं तिरस्कुर्महे, किन्तु स्याद्यन्तनामावयवितामानं | भयपर्याप्तत्वेऽपि निर्वचनीयप्रयोजकत्वघटकस्य विषयताश्रयत्वस्य लक्ष्यतावच्छेदकं नाऽभ्युपेमोऽभ्युपेमस्तु स्यादित्वव्यायधमो-! पर्याप्यपर्यायुभाभ्यां जिघृक्षितत्वेनापयर्यास्या तद्विषयताश्रयत्वं 30 वच्छिन्नविषयतानिरूपितनामत्वावच्छिन्नोद्देश्यतानिरूपितविधेय- | सन्-क्यनादावप्यस्त्येवेति समायात खमते प्रयोजकत्वम् , पर-70 ताश्रयप्रत्ययतत्प्रकृत्युभयावयवितां पूर्वमुक्ताम् , तथा च पूर्वोक्त- ! मतेऽपि धातुसंज्ञानिष्ठविषयतानिरूपितसनादित्वाचवच्छिन्नविषरीत्या नेह णिजन्तेऽतिव्याप्तिः सम्भवति नवा सिद्धान्तमा यतायाः पर्याया सनादौ सत्त्वेन निष्प्रत्यूहमेव निरुक्तं प्रयोजइति न किमप्यसमनसम् । कत्वम् । ननु तद्धिते "तदस्यास्त्यस्मिन्निति मतुः" ७. २. १.1 ननु लक्षणाया नानो धातावन्वयापेक्षया विना लक्षणामेव 35 इत्यादौ सर्वत्र तच्छन्देन सूत्रे निर्दिष्टया विभक्त्या सहितं नाम नान्न नकारादिधातोश्रोपसर्गीयावर्णेऽन्वयो युक्तः, तथाऽन्वये हि15 गृहीत्वा तत्तद्विभत्स्यन्तात् प्रत्यय उत्पावते. यथेहैव तद्' इति । 'नामाऽव्यवहितपूर्वः सन् य ऋकारादिधात्वव्यवहितपूर्व उपप्रथमान्ताग्मतुः, इत्थं सति ऋत्वादिशब्दाज्जायमानस्य मतोः । सगीयोऽवर्णः' इत्यर्थे सम्पद्यमाने 'प्रार्षभीयति, उपाळरीयति' स्यादित्वव्याप्यप्रथमावावच्छिन्नविषयतानिरूपितनामत्वावच्छि- इत्यादीनां सिद्धिरप्यव्याहता, लक्षणाऽपि नोपास्या मुख्यवृत्त्यैव नविषयतानिरूपितविधेयताख्यविषयताश्रयत्वात् तत्प्रत्ययमतु]- कार्यनिर्वाहादिति चेद् ? न तथा सति नामनिरूपितं धातुनिरू40 तत्प्रकृत्युभयावयविन 'ऋतुमत्प्रभृतेरुक्तलक्ष्यतावच्छेदका- पितं चोपसर्गत्वं यत्र लभ्येत, तत्रैवाऽऽरादेशः स्यात्, यथा-80 मप्यसमन्जसम् ।
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy