SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १२८ बृहद्वृत्ति - बृहन्यास - लघुन्यास संवलिते | इति तदादित्वे निष्पन्नमर्थमाह - ऋकारादौ धाताविति । " ऋणे प्रदश० " [१.२७ ] इत्यत्र "ऋते तृतीया ०" [ १.२.८. .] इत्यत्र चोक्तया रीत्या लब्धमधमाह - परेण ऋकारेण सहितस्येति । सर्वापवाद इति- “ अवर्णस्ये" 5 [ १.२. ६. ] इत्यादिप्राप्तस्याऽरायादेशस्य बाधकोऽयमारादेश इत्यर्थः । [पा० २. सू० ९.] " त्यावा” [१.२.११.] “ऊटा " [ १२, १३.] इत्या- 40 दयोऽपि योगा यथायथं स्व-स्वोद्देश्यतावच्छेदकव्याप कोद्देश्यतावच्छेदककशास्त्राणां सर्वेषामेव बाधका इति तत्र तत्र 'सर्वापवादः’ इत्यनभिधाय 'अरोऽपवादः' 'अलोऽपवादः ' 'ओकारापवादः ' इत्येवमेवोक्तिर्न्यूनतां प्रन्थकृतां प्रकाशयेत् एतेषां हि खखोद्देश्यतावच्छेदकव्यापकोद्देश्यतावच्छेदककं किमप्येकमपेक्ष्य बाधकत्वे 45 “ऋणे प्रन्दशा० ” [१,२.७.] इत्येतद्विषये 'प्राणम्' इत्यादौ मा भूदरादेशः, परम् “समानानाम् ०” [ १.२. १.] इति प्राप्नुवन् दीर्घः कथं वार्यताम् ? आलादेशविषये 'उपाल्कारयति' इत्यादौ मा भूदलादेशः, परं तत्रापि प्राप्नुवन् दीर्घः कथं वार्थ'धौतः 'धौतवान्' इत्यादावपि मा भूदोकारादेशो दीर्घस्तु ताम् ? एवम् “ऊटा" [ १. २. १३. ] इत्यौकारादेशविषये 50 प्रवर्तमानो न बाध्येत । यथासङ्ख्यामवर्णस्यावर्णेनैव दीर्घ इति रीत्या दीर्घसूत्रव्याख्यानं तु मतभेदद्वारमारूढमिति न तत्रैव निर्भरतामादाय दीर्घाप्राप्तिरिहोपस्थापनीया | अथोध्यतामयमादेशोऽरादेशबाधक इति, अन्यापेक्षयाऽपि बाधकत्वे तत्तन्नाम गृहीत्वा वोच्यताममुकस्याऽमुकस्य बाधको ऽयमिति, ‘सर्वापवादः' इत्युक्तिस्तु न युज्यते, तथाहि - 'सर्वा10 ऽपवादः’ इत्यस्य कोऽर्थोऽभिमतो भवतः ? समेषामितः पूर्वेषां बाधक इति वा १, समेषामितः परेषां बाधक इति वा २, समेषां पूर्वापरोभयेषां बाधक इति वा ३, समेषां स्वोद्देश्यतावच्छेदकव्यापकोद्देश्यतावच्छेदककशास्त्राणां बाधक इति वा ४ । तत्र प्रथमपक्षस्वीकृतौ ‘दण्डाग्रम्' इत्यादौ प्राप्तस्य पूर्वविधेदाघ35 देरपि बाधः स्यात्, द्वितीयपक्षे 'दध्यत्र' इत्यादी प्राप्स्यतो यवरलादेशस्य बाधः स्यात्, तृतीयपक्षे 'दण्डाग्रम्' 'दध्यत्र' इत्यादौ सर्वत्र पूर्वापरेषां दीर्घादि-यवरलाद्यादेशानां बाधः स्यात् अथैतत्सूत्रीयोद्देश्यतावच्छेदकाक्रान्ते प्राप्नुवतां पूर्वेषां बाधक इत्यर्थः प्रथमे, एवमेतत्सूत्रविषय एव प्राप्नुवतां परेषां बाधक 20 इत्यर्थो द्वितीये, एवं तादृशानामेव प्राप्नुवतां पूर्वपरोभयेषां । । बाधक इत्यर्थस्तृतीयेऽभिप्रेयते यदि, तदा फलतः प्रथमपक्षस्य चतुर्थपक्षेऽन्तर्भाव इति पृथक्त्वेन पक्ष एवायं नोत्थातुमुत्सहेत द्वितीये प्रार्षभीयतीत्यत्र “नानि चा” [ १. २. १०. ] इत्येतं प्रबाध्य नित्य एवाऽनेनाऽऽरादेशः स्यादिति प्रर्षभीयतीति न 25 सिद्ध्येत्, “नानि वा ” [ १.२ १०.] इति सूत्रं वैयर्थ्यं चोपेयात् । तृतीये खोद्देश्ये प्राप्नुवतां पूर्वेषां बाधस्येष्टत्वेऽपि तथैव प्राप्नुवतां परेषामपि स्याद् बाघ इति द्वितीयपक्षोक्त एव दोषः, परिशिष्यते चतुर्थः पक्षस्तत्रेदमुच्यते - सर्वेषामेवापवादशास्त्राणा- | मयं खभावो यत् स्वीयोद्देश्यतावच्छेदकव्याप को द्देश्यतावच्छेदक30 कशास्त्रं [कर्म] बाधते, तद्वदिदमपि [ कर्तृ ] बाधिष्यते तादृशं सकलमिति बाध्यानां नाम गृहीत्वा वक्तुमुचितममुकस्यामुकस्य बाधकोऽयमिति, अमुकस्य बाधकोऽयमिति वा, यथा- "ऋतो र०” [ २. १. २. ] इत्यत्र ‘समानदी धेत्वार्द्धरामपवादः' इत्युच्यते, “ऋणे प्रदशार्ण०” [ १. २. ७. ] इत्यत्र अरोऽपवादः' 35 इति, “लव्याल्या " [१.२.११] इत्यत्र 'अलोऽपवादः' बाधकत्वाङ्गीकृतिपक्षे कस्याप्येकस्य बाधेन चरितार्थ बाधक - 75 इति, “ऊढा” [ १. २. १३.] इत्यत्र 'ओकारापवादः' इत्यु- | शास्त्रमित्यपरेण सह पर्यायप्रसङ्गस्याऽवारणात् तथाहि "ऋतो च्यते, न तु 'सर्वाऽपवादः' इति, 'सर्वापवादः' इत्यभिधायैव | रः खरेऽनि” [२. १. २. ] इत्येतच्छास्त्रविषयभूते कचित् 'सर्वेषां खोद्देश्यतावच्छेदकव्यापकोद्देश्यतावच्छेदककशास्त्राणां | 'तिस्रः' इत्यत्र जसि " अ च" [१. ४. ३९.] इत्यंस्य, बाधकः' इत्यर्थश्चेद् द्योतनीयस्तदा "ऋणे प्र-दशार्ण ० ॥ १.२.७.] क्वचित् 'तिस्रः' इत्यत्र शसि "शसोडता." [ १.४.४९. ] ननु दीर्घ प्रबाध्य प्रागेतेषु प्रार्णादिषु अर्-अल्-ओकारा- 55 देशाः प्राप्तास्तान् यथालक्ष्यं प्राप्तान् यथायथम् आर्-आल्औकारादेशा बाधिष्यन्त एव; न च कुरङ्गमातङ्गाध्यासितस्थानमाकस्मिकमुपतिष्ठमाने केसरिणि भीत्या वेपथुहृदयतया तत्स्थानादू दवीयांसं देशमापन्ना अपि कुरङ्गादयस्ततो बिहाररसानुतथैव सपत्नायमानेऽरादौ येन केनाऽपि हेतुना दूरीभूते पुनरपि बुभूषया सहेलमपसृते मृगराजे पुनरपि स्थानं यथाऽऽविशन्ति, 60 किमप्येकमेवापेक्ष्य बाधाङ्गीकृतावरायादेश एकस्मिन् बाधिते ममावसरोऽयमिति कृत्वोपतिष्ठमानदीर्घेण सह विवाद आरब्धे दीर्घ न बाधेतेति पर्यायेण दीर्घ आरादेशादयश्च यथास्वलक्ष्यं केन बलीयसाऽपरस्मिन् पराजिते तस्मिन्निव ततो न्यूनचलेष्वखिभवेयुरिति महदनिष्टमिति वाच्यम्, द्वयोर्मध्योर्बलविवादे सत्ये - 65 लेष्वपि महेषु स्वभावतः पराजयसिद्धेरिव अरादेशाऽऽरादेशायोविंवादे बलवताऽऽरादेशेन बाधितेऽरादेशेऽरमपेक्ष्य न्यूनबले दीर्घे बाधबुद्धेः स्वभावसिद्धत्वात् पर्यायेणाऽनभिप्रेतस्य प्रसज्यत्वाङ्गीकारे न काऽपि क्षतिरिति चेत् ? न-तत्रेदं सम्भवेद्, मानस्य प्रसक्तेर्वारणात् एवं च सति किमप्येकमपेक्ष्य बाधक- 70 यत्र बाधितबाधोचितान्यशास्त्रेणैकेन [ बाथोचितमन्यच्छास्त्र बाधितवता] केनचित् सह विवादावसरः, यत्र तु परस्परनिरपेक्षैर्बहुभिः सह पृथक् पृथगेव विवादावसरस्तत्र किमप्येकमपेक्ष्य
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy