SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ वृहद्वृत्ति-वृहन्यास-लघुन्याससंवलिते पा० २. सू० ८.] AAAAAAAAAAAAwnnnnnnnr सह दुःखेनेत्यस्य कर्तृतृतीयान्तस्य "कारकं कृता" [३. १.६८.] ] इति शब्दस्तृतीयान्तयोः 'परमेण' 'ऋतेन' इत्येतयोः “सन्मह-40 इत्यनेनैव समासे दुःखात इति साधनीयः, तस्य च दुःखेन | परमोत्तमोत्कृष्टं पूजायाम" [३.१. १०७.] इत्यनेन समासे गतः [प्राप्तः सम्बद्धो व्याप्तः पुरुषादिरित्यर्थोऽवसेयः । कृते समुदायात् समासात्मकात् परमर्तशब्दात् पुनस्तृतीया'समानानाम्' इति बहुवचनस्य व्यायर्थत्वाद् "ऋ-लति" | विभक्तो साधनीय इति हेतोस्तत्र ऋतशब्दघटक ऋकारः परम १.२.२.1 इति पाक्षिको हुखो भवतीति पूर्वमेवोक्तं स्मार- शब्दघटकोऽन्त्योऽकारश्च तृतीयासमासघटकः सम्पद्यत इति यति-हुस्खोऽपि भवतीति । तदेव हवघटितमुदाहरति- तत्र “अवर्णस्येव." [१.२.६.] इत्यरादेशं प्रबाध्य विशेष-45 शीतऋतः, दुःखऋत इति । पदकृत्यपर्यनुयोगमारभते- | विहितत्वाद् “ऋते तृतीयासमासे” [ १. २. ८.] इत्यारादेशः ऋत इति किमिति-"अवर्णस्येवर्णादिना." [१. २. ६.] | प्राप्नुवन् दुर्निवार एवेति चेद्, न-परिनिष्ठितविभक्त्यन्तेन समा इत्यतः स्थानि-निमित्तपदयोरुभयोरप्यनुवृत्तौ तृतीयासमासघट- समतेऽपि *लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्* इति 10केनेवर्णादिना परेण सह तदुघटकस्यैवावर्णस्य 'आर' इत्ययमा- न्यायेन “गा-पा-स्था०" [४.३. ९६.] इत्यत्र यथा प्रतिपदो देशः स्यादित्यर्थे शीतार्तादीनां सिद्धौ व्यर्थम् 'ऋते'शब्दग्रहण- तस्य "पां पाने” इति पाधातोरेव ग्रहणं भवति, न तु “आत्."50 मिति पूर्वपक्षाभिसन्धिः। समाधत्ते-सूखेतः.दाखेत इति- [४. २. १.] इति कृतात्वस्य " शोषणे" इति लाक्षणिकस्य, "सख दःखण तस्क्रियायाम" इत्यतः सखयति दःखयतीत्यचि यथा वा "प्रमाणी०” [७. ३. १२८.] इत्यत्र प्रतिपदोक्तस्प सुखम् , दुःखम् , “इण्क् गतौ” एति स्मेति “गत्याकर्मक." | "सुज्वार्थे०” [ ३. १. १९.] इत्यादिविहितस्य बहुव्रीहेरेव 15[५ १. ११ ] इति कर्तरि ते इत इति, सुखेनेतः सुखेतः, ग्रहणं भवति, न तु “एकार्थः” इति विहितस्य लाक्षणिकस्म दुःखेनेतः दुःखेतः, कर्मार्थकः क्तो वा. असति 'ऋते'शब्दग्रहणे बहुव्रीहः, तथा प्रकृतसूत्रेऽपि "कारकं." [३. १.६८] इति 55 'अवर्णस्यवणोदिना[१.२.६.1 इतिसत्रीयं परेवादिकावर्ण- | विहिततृतीयासमासस्यैव ग्रहण न तु "सन्महत्."[३.१.१०७.] स्वरूपमुद्देश्यतावच्छेदकं प्रति "तृतीयासमासे"१२.८.1 इति विहितस्य लाक्षणिकसमासस्खेत्याराऽऽदेशासम्भवात् । इदं. इति सूत्रीयं तृतीयासमासघटकपरेवर्णादिकावर्णत्वरूपमुद्देश्यताव- | हि विशदीकरणम्-खावच्छिन्नत्व-खावच्छिन्नप्रयोज्योद्देश्यता20 च्छेदकं व्याप्यमस्तीति 'ऋते'शब्दग्रहणदशायामिवाऽधुनाऽप्यय-| निरूपितत्वैतदन्यतरसम्बन्धेन खीयोद्देश्यतावच्छेदकसमर्पक वादस्वमश्चदिदं सूत्र सुखेत-दुःखेतशब्दादौ “अवर्णस्येव." | ज्ञानविषयीभूताऽऽनुपूर्वीविशिष्टा या विधेयता तद्विधेयताकत्वम् , 60 [१.२.१.इत्येतत्सनं प्रवाध्य 'आर इत्यनिरमादेखीयोद्देश्यतावच्छेदकरूपावच्छिन्नविधेयताकत्वम्, इत्युभाभ्यां कुर्वीतेति तदनिष्टं मा प्रसाङ्गीदिति 'ऋते'शब्दग्रहणं कर्तव्य- | सम्बन्धाभ्या सञ्चारणायलक्षणप्रातपदाकन्यायकशास्त्राबाशष्टत्व मेवेति समाधानदलस्य स्फीतोऽभिसन्धिः । तृतीयाग्रहणस्य कृत्यं प्रतिपदोक्तत्वम् , तद्रूपरहितत्वं च लाक्षणिकत्वम् , अनयोर्लक्षण25 पृच्छति-तृतीयाग्रहणं किमिति, इदं नु तात्पर्यम्-केवले प्रतिपदाक्तयाः क्वाचद्ग्रहण प्रसक्त प्रतिपदाकस्यैव ग्रहण करणासमासग्रहणेऽपि समासघटकपरीभूतऋतशब्दघटकऋकारपूर्वव. यमिति न्यायार्थः । अत्रोभयसम्बन्धघटकाभ्यां खपदाभ्यां 65 यत्र शास्त्रे लक्षणप्रतिपदोक्तन्यायः सचारणीयस्तच्छास्त्रं प्रहीततितखटकावर्णत्वरूपोद्देश्यतावच्छेदकमारादेशसूत्रीयम् “अवर्गस्य." [१. २. ६.] इतिसूत्रीयोद्देश्यतावच्छेदकं परेवादि व्यम् , अन्यतरत्वाश्चितसम्बन्धघटकाभ्यां खपदाभ्यामुभयसम्बकावर्णत्वस्वरूपं प्रति भवेदेव व्याप्तमिति शीतार्तादौ प्राप्तमपि न्धान्तःपातिन्यानुपूर्वी ग्रहीतव्या, समन्वयो यथा-"गा-पा. 30 “अवर्णस्येवर्णा०" [ १. २. ६.] इति सूत्रं प्रबाध्यापवादत्वा स्था-सा-दा-मा-हाकः" [४. ३. ९६.] इत्यत्र पाशब्देन “पां पाने" इति पाधातोरेव ग्रहणं भवति, न तु "आत् सन्ध्यक्षरस्य" 10 दिष्ट आरादेशः सम्पत्स्यत एवेत्यपार्थकं तृतीयाग्रहणमिति । समाधत्ते-परमर्त इति-परमश्चासौ ऋतश्चेति परमतः "सन्म [४.२.१:] इति कृतात्त्वस्य “मैं शोषणे" इत्यस्य, तथाहि "गा-पा-स्था०" [४, ३. ९६.] इत्यत्रोक्तम्यायः सञ्चारणीय हत्पर०" [३. १. १०७.] इति कर्मधारयः, तृतीयाग्रहणा इति सञ्चारणीयन्यायकपदेन “गा-पा-स्था.” [४. ३.९६.] भावेऽचिरपूर्वदर्शितारादेशसूत्रीयमुद्देश्यतावच्छेदकं 'परमऋतः' ! 35 इत्यत्रापि समुल्लसतीति “अवर्णस्ये०" [१. २. ६.] इति इति शास्त्रं ग्रहीतव्यम् , तच्छास्त्रीयोद्देश्यतावच्छेदकपात्वरूपधर्म समर्पकसूत्रीयशशब्दप्रयोज्यज्ञानविषयीभूताऽऽनुपूर्वी पात्वरूपात सूत्रमिह प्राप्त प्रबाध्याऽऽरादेशोऽनिष्टः प्रवर्तेत, स इह मा प्रवृतदिति तृतीयाग्रहणं कर्तव्यमेवेति समाधानाऽऽकूतम् । तयाऽऽनुपूा खावच्छिन्नत्वसम्बन्धेन विशिष्टा विधेयता “पा | पाने" इत्यत्रत्या पात्वावच्छिन्ना विधेयता पानेऽर्थे पात्वावच्छिन्नननु कृतेऽपि तृतीयाग्रहणे परिनिष्ठितविभक्त्यन्तेनापि समासो विधेयतथैव पाशब्दं “पा पाने" इति वाक्येन बोधयन्त्याचार्याः, भवतीति मते 'परमर्तेन कृतम्' इत्यादिवाक्यघटकः 'परमर्तेन । सर्वत्र धातुपाठे एवमवगन्तव्यम् , तद्विधेयताकत्वं पाशब्दे एवं
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy