SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ बृहद्वन्ति-बृहन्यास-लघुन्याससंवलिते पा० २. सू० ७.) www.anwarmnawwwimwanmaana. com mamam तावच्छेदककस्य शास्त्रस्य बाधकं भवतीति फलितार्थों लोकैर्वर्ण्यते। स्वखीकृतौ प्रदर्शितव्युत्पत्त्यर्थः क्षत्रियत्वावच्छिन्नान् नदीत्वावप्रकृते ऋणशब्दाव्यवहितपूर्वत्वविशिष्टप्रादिशब्दीयावर्णत्वम् । च्छिन्नाँश्चार्थानशेषानपि न स्पृशतीति व्युत्पत्तिदर्शनमसङ्गत्तमिति 40 "ऋणे प्र-दश०" इतिसूत्रीयोद्देश्यतावच्छेदकं व्याप्यम् , इवर्णा- चेद् , उच्यते-क्षत्रियत्वव्याप्यविशेषधर्मेण नदीत्वव्याप्यविशेषद्यव्यवहितपूर्वत्वविशिष्टावर्णस्वम् “अवर्णस्ये." इतिसूत्रीयोद्देश्य- धर्मेण च वाचकत्वस्वीकृतौ क्षत्यभावात्, संभवतीदं यत् क्षत्रिय5 तावच्छेदकं व्यापकमिति व्यापकोद्देश्यतावच्छेदककस्य “अव. विशेषे स्वामितया, नदीविशेषे चाऽऽधारतया दश जलदुर्गाण्यर्णस्ये." [१. २. ६.] इत्यस्प बाधो व्याप्योद्देश्यतावच्छेदक- भुवीरनिति ।। केन "ऋणे प्र-दश०" [ १. २. ७.] इति सूत्रेण भवतीति। यद्यपि 'अन्यद्धि शब्दानां प्रवृत्तिनिमित्तमन्यद्धि व्युत्पत्ति-45 प्रार्णमित्यादौ 'आर' इत्येवादेशो भवति नतु 'अर' इत्यादेशः । निमित्तम्' इति सिद्धान्तपोलोचने व्युत्पत्त्यर्थस्य क्षत्रियत्वावबाधकताबीजं च मतभेदेन एकविधं द्विविधं त्रिविधं चतुर्विध | च्छिन्नेष्वन नुवानतायामपि क्षति न पश्यामः, तथाऽपि दशाण10 पञ्चविधं च, तथाहि-लघुशब्देन्दुशेखरे तदप्राप्तियोग्येऽचारि- | शब्दे नदीविशेषवाचकत्वस्यैव सर्वसम्मतत्वेऽपि 'दशार्णा नदीतार्थ्यमित्येकमेव बाधकत्वबीजमुक्तम् , परिभाषेन्दुशेखरे मूले तु | विशेषः' इत्यनुक्त्वा दशार्णा नदी' इत्येवमुक्तिरिव क्षत्रियविशेष | वाचकत्वेऽपि दशार्णः क्षत्रियः' इति सामान्यत उक्तिराचार्याणां 50 तदप्राप्तियोग्येऽचारितार्थ्यम् , तदप्राप्तियोग्येऽचारितार्थे सति तद्विशेषार्थतात्पर्यतो मन्तव्या, क्षत्रियत्वसामान्येन नदीत्वसामा. कृते चारितार्थ्यमिति बाधकत्वबीजद्वयमुक्तम्, तहीकाकृद्भिश्च । न्येन च वाचकत्वं हि कोशादावपि नोपलभामहे । तदप्राप्तियोग्येऽचारितार्थ्ये सति कृतेऽचारितार्थ्यम् , तदप्राप्ति16 योग्येऽचारितार्थे सति अपवादशास्त्रप्रवृत्त्युत्तरमुत्सर्गशास्त्रप्रवृत्ता __कौमुदीकारस्तु-“दशाएँ देशः, नदी च दशार्णा, ऋणवपवादशास्त्रप्रणयनवैयर्थ्यम् , तदप्राप्तियोग्येऽचारितार्थ्ये सति | शब्दो दुर्गभूमौ जले च” इत्याह स्म, परं तन्न युज्यते, उणादि. उत्सर्गशास्त्रप्रवृत्त्यभावप्रयोज्यापवादशात्रप्रवृत्तिसम्भावना चेति | गणवृत्तौ 'ऋणं वृद्धिधनं जलदुर्गभूमिश्च' इत्येवम् , अनेकार्थस- 55 बाधकत्वबीजमधिकं मतभेदेन प्रदर्शितम् , परन्तु विचारणया । अहे च 'ऋणं देये जलदुर्गे' इत्येवं दर्शनेन केवलजलार्थत्वाभा- मुख्यतया तदप्राप्तियोग्येऽचारितार्यमित्येकमेव बाधकत्वबीज वात् । रामाश्रमेणाऽपि अमरकोषटीकायामृगशब्दव्याख्यायाम्20स्थिरीभवति, अत एव विजयाकारेण तदेव सिद्धान्तितमिति न "ऋणं देये जले दुर्गे" इति हैमः, इत्येवं वदताऽनेकार्थसङ्ग्रहीयतत् प्रसम्यतेऽत्र । बाधकत्वबीजघटकेन तच्छब्देन बाध्यशास्त्रस्य परिग्रहः, तथा च तस्य-बाध्यत्वेनाभिमतस्य शास्त्रस्य, पाठो विपर्यासितः, तथैव विपर्यासेन कौमुदीकारोऽपि जलाअप्राप्तियोग्ये-तदीयोद्देश्यतावच्छेदकधर्मसम्बन्धाऽननुयोगिनि, । त्वं पृथगवोचत् , किन्तु खयमनेकार्थसङ्ग्रहकतैव भगवानाचार्यो 80 अचारिताथ्र्यम्-अवृत्तिस्वीयोद्देश्यतावच्छेदकधर्मप्रतियोगिकस- 'दश जलदुगोण्यस्याम्' इति विगृहातीति केवलजलार्थपरतया 25 म्बन्धकत्वमित्यक्षरार्थों निर्गलति । पाठभेदानुमानं कियत् सङ्गच्छेतेत्यत्र सुधियामेव शेमुषी, स्पष्टार्थप्रतिपत्तये विग्रहमुखेनोदाहरणान्याह-प्रगतमृणं साक्षिणी। प्राणमिति-अत्र "प्रात्यव०" [३.१. ४७.] इति समासः, ऋणस्य ऋणमिति विग्रहेऽवयवावयविभावसम्बन्धार्थकत्वस्य । "ऋणं देये जलदुर्गे" इत्यनेकार्थसङ्ग्रहः, “ऋणं वृद्धिधनं जल- | षठ्या विवक्षणादाह--ऋणस्यावयवतया सम्बन्धि 68 ऋणमिति । केचित्तु 'अपनयनाय' इत्यध्याहार्य ऋणस्यापदुर्गभूमिश्च" इत्युणादिगणवृत्तिः । दशार्णमिति-दशानाम् | नयनाय यदन्यहणं क्रियते तद् 'ऋणार्णम्' इति वदन्ति । 30 ऋणमिति षष्ठीसमासः, अत्र 'दशन्-आम् , ऋण-सि' इति वसनार्णमिति-षष्ठीसमासः, वसनसम्बन्धि देयमिति तदर्थः । स्थिते "ऐकायें [३. २.८.] इति स्यादिलुपि *प्रत्ययलोपेऽपि कम्बलादीनां षष्ठीसमासविग्रहमतिदिशति-एवं कम्बला. ' प्रत्ययलक्षण कार्य विज्ञायते* इति म्यायन "तदन्त पदम् णमित्यादिना-कम्बलस्य ऋणम् , वत्सरस्य ऋणम् , वत्सतरस्य 70 [१.१.२०.] इति पदत्वे “नानो नो०" [२. १. ९१.] ऋणमिति विग्रहः । इति नलोपेऽनेनाऽऽरादेशश्च । क्षत्रियार्थे दशार्णशब्दव्युत्पति । “समानानाम्" [१. २. १.] इति सूत्रे बहुवचनस्य 35 दर्शयति-दश ऋणान्यस्येति । नद्यर्थे तद्व्युत्पत्तिं दर्शयति- व्याप्त्यर्थत्वमुक्तम् , तच तत्राऽघटमानं समानानामित्यनुवृत्तियुत्ते दश ऋणानि जलदुर्गाण्यस्यामिति । ननु दशार्णशब्दे | "ऋ-लति." [१.२.२.] इति सूत्रे घटनामटति, तथा चाऽस्य क्षत्रियत्वेन नदीस्वेन च नदी-क्षत्रियवाचकताऽस्ति? आहोखित् । हस्खापेक्षया परत्वरूपबाधवीजसत्वेऽपि न हखं बाधते, बह-15 तत्तव्याप्यधर्मेण क्षत्रियत्वेन नीत्वेन च सामान्येन वाचक-वचनस्य व्यायर्थत्वादिल्याह-समामानामिति बहक्चमः wwwwwwwww
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy