SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । 1 ? प्रहीतुं शक्यते तत्र "अत आ० [ १.४.१.] "वाऽत्यसन्धिः" वृहद्वृत्तौ " अत इति किम् ? अभिरत्र, देवा अत्र, सुश्रोतर [ १.२.३१.] इत्यादौ तपरत्वाभावे 'अत आः' इत्यस्य स्थाने अत्र न्वसि । अतीति किम् ? क इह, सर्वज्ञ आस्ते, पय अ३-40 ‘अस्याः' इति न्यास 'इदम्' शब्दस्य स्त्रीलिङ्गे पञ्चम्यादिविभक्तौ । श्वदत्त ? ।" इति रोः पूर्वावध्याकाङ्क्षाविघटनायै निमित्ताकाङ्क्षारूपमेतद् वा ? 'अ' शब्दस्य षष्ठ्येकवचनान्तस्याऽऽकारेण सह । विघटनायै च किमप्यनिष्टाऽसम्पादकं तत्तत्पदं निवेष्टव्यमिति रो 5 दीर्घे रूपमेतद् वा ? इति संशयम्, 'वाऽत्यसन्धिः' इत्यस्य पूर्वावध्याकाङ्क्षानिवर्तकम् 'अतः ' इति निमित्ताकाङ्क्षानिवर्तकम् स्थाने तपरकरणं विना 'वायसन्धिः' इति न्यासश्च 'वा + ए + 'अति' इति पदं सूत्रे निवेश्य तत्तत्पदाऽनिवेशे दण्डतया 'अभिअसन्धिः' इत्येतेषां सन्धौ रूपमिदं वा ? 'वा + ऐ + असन्धिः रत्र, क इह' इत्यादावुत्वापादानमिव 'देवा अत्र, सुश्रोत३ अत्र 40 इत्येतेषां सन्धैौ वा ? ‘वा+अय् +असन्धिः' इत्येतेषां वा सन्धौ न्वसि, सर्वज्ञ आस्ते, पय अ३श्वदत्त ?' इत्यादिदीर्घ श्रुतादावपि रूपमिदमिति तत्र तत्र विविधसंशयं सृजेत् स मा भूत् संशय तदापादनम् ; तत्रैव बृहन्यासे 'तकारस्य स्वरूपग्रहणार्थत्वादकार10 इति स्वरूपपरिग्रहार्थं तपरकरणस्य युक्तत्वात् । उच्चारणार्थत्व- स्वरूपाभावादनेन पश्चादुत्वं न' इत्यभिधानं च परेषां तपरत्वस्येव मित्यस्य स्वरूपपरिग्रहणार्थत्वार्थः "औदन्ताः ० " [१.१४ ] खमतेऽपि तपरत्वस्य सप्रयोजनत्वं निवेदयतीति चेद्, नइति सूत्रे बृहन्न्यासे स्पष्टीकृतो भगवताऽऽचार्येण । 'स्वरूपग्रहणार्थत्वात्' इति तु पूर्वदर्शितरीत्या 'उच्चारणार्थत्वात् ' 50 इत्यस्यैव 'संशयसमुच्छेदपूर्वकं स्पष्टं स्वरूपग्रहणार्थत्वात्' इति तात्पर्यपर्यवसितमर्थं ब्रूत इति तदुक्तिर्न किमप्यस्मत्प्रतिकूल घट यते, परिशिष्यते दीर्घ लुतादौ दण्डतयाऽऽपादनमुत्वस्य, तदपि नासङ्गतम्, तथाहि - बृहद्वृत्त्यादौ यत्र कचिदपि तपरत्वस्य फलतया दीर्घ लतादिनिर्दिश्यमानं दृश्यते, तत् सर्वं खरात् परं 65 वर्णपदानुपादानस्यैव फलमाचार्येण निर्दिष्टमिति कल्पनया सकलाया अपि तादृशशङ्काया अभावात् । | ननु संशयच्छेदहेतवे कृतं तपरत्वं युक्तमिति वयमपि मन्यामहे, परं यत्र “अतोऽति रोरुः” [१.३.२०.] इत्यादौ 'अतो15 इति' इत्यस्य स्थाने पञ्चम्यन्तस्य सप्तम्यन्तस्य च 'अ'शब्दस्य स्थापने सम्पद्यमानः 'आदे' इत्याकारकन्यासः कमपि संशय न सृजेदिष्टार्थ च सङ्गृहीयादिति तत्र व्यर्थ तपरकरणमिति चेद्, उच्यते- 'आदे' इत्युच्यमाने 'आत्' इत्यंशे 'अ' शब्दस्य पञ्चम्येकवचने रूपमिदं वा ? स्वरूपपरिग्रहार्थतकारपरत्वेन 'आ'20 बोधकं रूपमिदं वा ? इत्यादिसंशयः ; 'ए' इत्यंशे सप्तम्यन्तं वा ? एस्वरूपबोधकं वा ? इत्यादिसंशयश्च शक्नोत्युत्थातुमिति 'अतोऽति' इत्येव न्यास आटतः । ११३ www.www अथ सर्वथा दृढीकृते वर्णपदशून्यतायां खरेषु व्यक्तिपक्षस्यैवाऽऽश्रयणे 'सखिशब्दस्येकारान्तस्य तत्सम्बन्धिन्यसम्बन्धिनि वा शिवर्जिते शेषे त्रुटि परे ऐकारोऽन्तादेशो भवति' इत्यर्थके 60 "सख्युरितोऽशावैत्” [१. ४.८३. ] इति सूत्रे बृहद्वृत्तौ नन्वेवम् “आत्” [२. ४, १८. ] इत्यत्राप्येतत्संशय भयाद्दीर्घान्तस्य सखीशब्दस्य द्विवचने 'सख्यौ' इति 'इतः' इत्यस्य ‘अतः’ इत्येव न्यस्यतामिति वेष्, न तत्र “स्त्रियां नृतो.” [२. फलं यद् दर्शितम्, बृहन्यासे यथायथं विवृतं च तन्न युज्यते 28 ४. १.] इत्यतः ‘स्त्रियाम्’ इत्यस्य सम्बन्धेन स्त्रीत्वयोग्यनाम्न वर्णग्रहणाभावादेव जात्यभिप्रायकदूषणस्य दीर्घेऽप्रसकेरिति चेत्, उपस्थितौ “ताभ्यां वाप् डित्” [२. ४. १५.] इत्यतश्च 'आप् सत्यम् - जातिपक्षाभिप्रायेण नात्र दूषणदानम्, किं तर्हि 2 86 इत्यस्य सम्बन्धेन तदापुप्रत्ययः पञ्चम्यन्तादेव भविष्यतीति नाम्न “नारी सखी ०" [२. ४. ७६ ] इति निपातनात् सिद्धस्य इति पञ्चम्यन्तं विशेष्यं प्रति विशेषणत्वेनावधारितस्य 'आत्' दीर्घेकारान्तसखी शब्दस्य *नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इत्यस्यापि पञ्चम्यन्तताऽनुमानमितरकोटेरभ्युत्थानं रोत्स्यत इति इत्यनेन न्यायेन, सखायमिच्छतीत्यर्थे क्यनादिना सिद्धस्य सखी30 युक्तं तत्र 'अतः' इत्यपेक्षया मात्राला घवकृतः 'आत्' इति शब्दस्य एकदेशविकृतमनन्यवत् इति न्यायेन ग्रहणे सति तत्रैन्यासस्यादर इति, ‘अतोऽति॰' इत्यत्र तु 'आवे' इति न्यासे कारान्तादेशरूपदूषणस्य सम्भवाद् ‘इतः' इत्यस्य ग्रहणम् । संशय एव पुरः पदं निघत्त इति हेतोर्मात्रालाघवकृत आदर उपेक्षितः, संशयेन शाब्दबोधसङ्कीर्णतायां जाग्रत्यां को नाम लाघवमुखं पश्येत् ? संशयाऽसम्पर्केण सम्पत्स्यमाने शाब्दबोधे 35 लाघवमपि यदि भवति तदा तदपि सत्कुर्महे । सर्वत्रैव तपरस्थल एवमूल्यम् । । 70 । ननु " नारी सखी ०" [ २. ४. ७६ ] इति निपातनात् सिद्धस्य सखीशब्दस्य षष्ठ्येकवचने 'सख्याः' इत्येतादृशस्य रूपस्य सम्पद्यमानतया सूत्रे 'सख्युः' इत्युपादानेन ग्रहणमेव न प्राप्नोति, एवं लक्षण प्रतिपदोक्त* म्यायेन क्यना निष्पन्नस्यापि सखीशब्दस्य ग्रहणं न प्राप्नोतीति 'इतः' इत्यस्यानुपादानेऽपि न काऽपि क्षतिरिति चेद् उच्यते तथा सति 'इतः' इति व्यर्थं सत् *नामप्रहणे* *एकदेश • * इति न्यायौ ज्ञापयति, तथा च स 75 ननु वर्णग्रहणातिरिक्तस्थले स्वरविषये व्यक्तिपक्ष एव यदि निर्णय मितस्तदा "अतोऽति रोरुः ” [ १.३.२०] इति सूत्रे १५ शब्दानु०
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy