SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-बृहन्न्यास-लघुन्याससंवलिते [पा० २. सू० ४.] वैकयोगः करिष्यते, *यथासङ्ख्य न्याय-वाक्यभेदाभ्यां योग- पूर्वाशे एव सम्भन्स्यते इति चेत् ; सत्यम्-व्याख्याया एवं बहु-40 भेदपक्ष इव षड् वाक्यार्थाश्च निष्पत्स्यन्त इति पूर्वोक्ताऽव्याप्त- | तरलक्ष्यसंस्कारानुरोधेनान्ततः शरणीकरणीयतायां तदपेक्षया योऽतिव्याप्तिश्च सुखं संहारष्यन्ते, एकयोगादरफलं त्वेकवाशब्दा स्पष्टप्रतिपत्त्यर्थ पृथक् पृथग्योगस्यैव करणौचित्यात् ।। ऽकरणप्रयुक्तलाधवमेवेति न योगद्वयानुष्ठान वहति साफल्यमिति “लत -ल ऋलभ्याम ऋतो वा तौ च" इति योगोऽपि चेद्, न-"लत ऋ-लू ऋ-लुभ्यां वा ऋतस्तो च" इति न्यास नेष्टसम्पादकः, अंशतोऽशतो वाक्यार्थकरणे 'लत ऋ-लऋ-~पक्षे ऋता लता च सह लतः स्थाने विजातीयौ 'ऋ-लू' इत्येती | भ्याम्' इत्यंशस्य वाक्यार्थे विकल्पार्थस्याप्रवेशात् ; 'ऋतो वा 45 विकल्पेयाताम् , ऋता लता सह ऋतः स्थाने विजातीयों प्रसिद्धौ | तो च' इत्यंशात त वाशब्दसम्बन्धो न सम्भाव्यते. उत्तरांशात च 'ऋ.ल्' इत्येतो 'ऋतस्तौ च' इत्यंशेन विधीयमानी न विक्र-1 क. पूर्वत्र सम्बन्धस्यादृष्टत्वादिति पूर्वोक्तयुक्तरित्यास्तां विस्तरः । ल्पेयातामिति महदनिष्टं भवेत् , 'लत ऋ-ल अलभ्यां वा' इति | उदाहरणश्रवणार्थ प्रतियत्तुरवधानायाह-ऋतेति-परेण 10 पूर्वाशतो 'वा'शब्दमनुवर्त्य विकल्पेन विधातुं न शक्यते, त, ऋता सह ऋकारस्य स्थाने जायमानस्य विजातीयाऽऽदेशस्योदा"सौ नवेतौ" [ १.२.३८.] इत्यत्र नवाशब्देन 'यत्र नवा का हरणमिदमनिममिति तदर्थः । पितषम इति-पितुषभ इति । 50 शब्दोपादानं तत एव विकल्पाधिकारो न तु वाशब्दघटितात्' विग्रहे षष्ठीसमासः, ऋषभो वृषभः, 'पितृ ऋषभः' इति स्थितेऽइत्यर्थस्य ज्ञापनाद् वाशब्दानुवर्तनाऽसम्भवात् । नेन विजातीय 'ऋ' इत्यादेशे पितृषभ इति । अस्य विकल्पेन ननु “सौ नवेतो" [१. २. ३८.] इत्यत्रत्येन नवाशब्देन विधानात् तदभावपक्षे "ऋ-लति ह्रस्वो वा” [१. २. २.] इति 15 'यत्र नवाशब्दोपादानं तत एव विकल्पार्थाधिकारो, न तु वाशब्द हखत्वे तद्विधानसामथ्याच कार्यान्तराभावे पितृऋषभ इति। घटितात्' इत्येतावन्मात्रार्थस्य ज्ञापने, सिद्धान्ते “महतो वा तो अस्यापि विकल्पेन विधानात् तदभावपक्षे “समानानां तेन 55 च" [१. २. ४.] इत्यत्र वाशब्द_टताद् 'ऋतो वा' इत्यस्मादपि वाशब्दानुवर्तनं 'तौ च' इति भागे न स्याद्, न च | दीर्घः" [ १. २. १.] इति दीर्घत्वे च पितृषभ इति, अयं तदिष्टम् , अतः 'यत्र नवाशब्दघटितस्वं तत एवोत्तरस्मिन् खरपाठपठित ऋकारो न तु विजातीय इति। पुनः प्रतिपत्र20 योगे वाऽधिकारो भवेद्, न तु वाशब्दघटितादुत्तरस्मिन् योगे वधानायाऽऽह-लतेति-परेण लता सहितस्य ऋकारस्य स्थाने वाऽधिकारो भवेद्' इति योगशब्दनिवेशेन ज्ञापनं कर्तव्यम् , जायमानादेशोदाहरणमिदमग्रिममित्यर्थः । होलाकार इति'तौ च' इति तु न योगान्तरम् , अपि तु एकस्यैव योगस्यांशान्त होतुलकार इति विग्रहे षष्टीसमासः, होत्रा लिखित उच्चारितो 60 रमिति तेन नियमेनाव्यावर्तनाद् भवत्वंशान्तरादेशान्तरे वा वा लकार इति तदर्थः, लेख्य-लेखकभावसम्बन्धे उच्चार्योचारकशब्दानुवर्तनम् , प्रकृतेऽपि ऋतस्ता च' इतीदानीमंशान्तर भावसम्बन्धे वा षष्टीकल्पनात्, 'होतृ लकारः' इति स्थितेऽनेन 25 मेवास्तीति पूर्वाशात् स्वस्मिन् वाशब्दमनुवर्तयितुं तेन चेष्ट. सूत्रेण विजातीय 'ल' इत्यादेशे होलकार इति। अस्य विकवाक्यार्थ निष्पादयितुमीशीतैवेदमंशान्तरमिति पृथग्योगकरणं ल्पेन विधानात् तदभावपक्षे “ऋ-लति." [१.२. २.] इति पुनर्वथैव स्यादिति चेद्न-“लत ऋ-ल ऋ-लभ्यां वा ऋतस्तौ हस्वत्वे तद्विधानसामर्थ्याच कार्यान्तराभावे होहलकार इति 165 च"इति न्यासे ऋता लताच सह लतः स्थाने 'ऋ-ल' इत्यादेशौ। अस्यापि विकल्पेन विधानात् तदभावपक्षे "ऋस्तयोः" [१.२. भवतः' इत्यर्थसम्पादकः 'लत ऋ-ल ऋ-लभ्याम्' इत्येतावन्मा सोसावा५.] इति ऋकारादेशे होतृकार इति, अयम् ऋकारः खर80त्रमेकोंऽशः, 'वा ऋतस्तो च' इत्यपरोंऽशः' इति रीत्याऽपि पाठपठितो न तु विजातीय इति । द्वितीयवाक्योदाहरणदिदर्शसम्भवन्त्याः प्रतीतेाख्ययैव रोधः कर्तव्यः तदपेक्षया स्पध- विषया प्रतिपत्रवधानायाऽऽह-तो चेति-'तौ च इति वाक्येन प्रतिपत्तये पृथग्योगकरणमेवोचितम् । 'लत ऋ-ल. ऋ-लभ्याम्' ऋता लता च सह ऋतः स्थाने विधीयमानप्रसिद्धऋकार-70 इत्येतावन्मात्रांशस्तु नेष्टवाक्यार्थसम्पादको वाशब्दसम्बन्ध लकारोदाहरणमिदमग्रिममित्यर्थः । 'पितृ-ऋषभः' इति स्थिते राहित्यात्, वा ऋतस्तौ च' इत्यशाद् वाशब्दसम्बन्धस्तु न | परेण ऋता सहितस्य ऋकारस्य 'ऋ' इत्यादेशे पितृषभ इति। 35 सम्भाव्यते, पूर्वाशादुत्तरत्र सम्बन्धस्य बहुत्र बहुधा दृष्टत्वेड-ए जोर । एवं 'होतृ-लकारः' इति स्थिते परेण लता सहितस्य ऋकारस्य 'ल' इत्यादेशे होलकार इति। अस्य विकल्पेन विधानात् प्युत्तरांशात् पूर्वत्र सम्बन्धस्यादृष्टत्वात् । तदभावपक्षे व्यवस्थामाह-पक्षे यथाप्राप्तमिति, अयमा-75 ननु व्याख्ययाऽपि विशेषोऽर्थः प्रतीयत एव *व्याख्यातो | यत एक व्याख्याता | शयः-'पितृ-ऋषभः' इति स्थिते 'होतृ-लकारः' इति स्थिते च विशेषार्थप्रतिपत्तिः इति न्यायादिति ऋता लता च लतः स्थाने एकसूत्रस्थशब्दक्रममाश्रित्य “स्पर्दै"[७.४. ११९.] इत्येत"ऋ-लू' इत्यादेशौ विकल्पेन विधास्येते, तदनुग्राहकश्च वाशब्दः । द्वलेन पूर्वमेतदेव प्रवर्तते, ततो विजातीयादेशः, ततो हखत्वम् ,
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy