SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १०४ वृहद्वृत्ति-बृहन्यास-लधुन्याससंवलिते पा० २. सू० ३.] Arwww.www.wwwwcmm mmmmwwwwwwwwwwwwwwwwwwwwww करणी सा तु विज्ञेया बहिरसीति दर्शनम् । प्रयत्नद्वयमेवोलिलेखेति तदन्यतरस्मिन्नेव संमतिस्तस्यानुमीयेत 40 लकारेण हकारेण सम्योगो यत्र दृश्यते ॥ [लो. । यदि, तदा संवृततरेषत्स्पृष्टयोरन्यतर एव कतरश्चिदिह प्रयकुर्विणी सा हि विज्ञेया उपवल्हेति पश्यति।। नोऽभ्युपेयः। रकारस्य शकारेण संयोगो यत्र दृश्यते ॥श्लो० ३८१ यद्वा आसन्नतरं 'संवृततरम्' इत्येव सम्बय संवृततरवत्तव हरिणी सा तु विज्ञेयाऽर्शस इत्यादि दर्शनम्। खीकर्तव्येति केचिदाहुः । लकारेण शारेमयोगोत्र श्यतेको३९। नन्विदानी स्वरूपभेदपरप्रन्थेनास्य ऋवर्णस्य पादोनद्विमात्रि-45 तो हरिणीं विजानीयाच्छतवल्शेति दर्शनम्। | कत्वं वा द्विमात्रिकत्वं वा सार्द्धद्विमात्रिकत्वं वा प्रत्याय्यते, स रेफस्याथ षकारेण सम्योगो यत्र दृश्यतेलो .४०1। चाय त्रिविधीऽपि खरूपभेदपरप्रन्थः 'खर-व्यजनसमदायो वा' हंसपादेति विज्ञेया व्वर्षों वर्षीयसीति च । इति पूर्वोक्तद्वितीयमते एव योजयितुं शक्यत इति प्रतिपादितम् , 10 एतल्लक्षणमाख्यातं खरभक्तर्विचक्षणैः॥ श्लो. ४१ | पर तद्वितीयमतपरस्य 'खर-व्यजनसमुदायो वा' इति अन्यस्य इति हि खरभक्तलक्षणं दृश्यते, तासु पञ्चविधाखेकयाऽपि विग्रहैरर्थविवेचनावसरे पूर्व कस्मिंश्चिदपि विग्रहे साकमात्रि-50 विधयाऽत्र सुसंवादोन घटतं इति चेद्, उच्यते-खरभक्तिशब्दो कत्वं, कदाचिद् द्विमात्रिकत्वं, सार्द्धद्विमात्रिकत्वं, त्रिमात्रि कत्वं, सार्द्धत्रिमात्रिकत्वं, सार्धचतुर्मात्रिकत्वं वा प्रत्यायितम् , ऽत्र न कात्यायमलक्षितार्थपरः, किन्तु खरस्य भक्तिः [ भागः ] खरभक्तिरिति व्युत्पत्तिलभ्यस्वरांशरूपार्थपरः प्रयुज्यते स्मेति न भाष्यानुसरणे सर्वथा द्विमात्रिकत्वं वा प्रत्यायितम् , तेषु च 15 लक्षितार्थेन सह विरोधः ।। प्रत्यायितेषु मात्रामानभेदेन षट्सु पक्षेषु द्विमात्रिकत्व-सार्द्धद्वि__अथ तथाऽपि 'अईमात्रखरकम्' इत्येवोच्यताम् , भक्ति मात्रिकत्वपक्षावेव खरूपभेदपरग्रन्थेन प्रत्याय्यमानेषु त्रिषु 56 शब्दोपादानं कतमत् फलं निर्मिमीत इति चेत्, श्रूयताम-खरः पक्षेषु द्वाभ्यां द्विमात्रिकत्व-सार्द्धद्विमात्रिकत्वपक्षाभ्यां संवदेते, खलु नैकोऽपि तादृशो योऽर्द्धमात्रकः सम्भवेत् , खरभागस्य तु इतरे चत्वारः पक्षास्तु उक्तेषु त्रिषु केनापि पक्षेण न संवदन्त बुद्धिपरिकल्पनापथाऽऽरूढस्यार्द्धमात्रत्वं सम्भाव्यत इति हेतो इति तत्पक्षचतुष्टयस्यानिष्टतया तच्चतुष्टयोपलम्भकविग्रहा अपि 20र्भक्तिशब्दोपादानमाचार्याणामतितरां शोभते । । पूर्वोक्ता नादरणीया इति चेद्, उच्यते-यद्येत एव त्रयो भेदा केचित्तु-संवृतप्रयत्नवत्तोपवर्णनावसरे “अकः सवर्णे." विलक्षणस्याऽस्य ऋवर्णस्य सम्भवेयुस्तदा तु युज्येताऽनादरा-60 [पाणि० ६. १. १०१.] इति भाध्ये कैयटो विलक्षणममुमई ऽऽग्रहः, परं पश्यामस्तु तत्रितयाऽतिरिक्तमपि पक्षम् , यथा-- रेफद्वयमध्य आद्यन्तयोः खरभागाभ्यां वेष्टित इति हेतोद्धिमातृतीयमानं ब्रूते स्मेति तदनुसरणे ऋकारः सार्द्धमात्रः खीकर्तव्य निक ईषस्पृष्टप्रयत्नवान् “तुल्यास्यप्रयत्न.” [ पाणि० १. १. इति साद्धद्विमात्रिकत्वं सम्पद्यत इत्याहुः, किन्तु ऋकारस्य सार्द्ध-१९.1 इति सूत्रे भाष्ये तत्रयोदद्योतादौ च लभ्यते, संवृतप्रयमात्रत्वाङ्गीकारे 'सकलरेफारम' इत्यक्षरस्वारस्यं विहन्यते. सकलऋकारपदेन प्रसिद्धखरघटकऋत्वजात्यवच्छिन्नवर्णस्य नुबो |लवान तृतीयमात्रिकः [ सार्द्धद्विमात्रिकः ] “अकः सवर्णे." 65 धयिषितत्वात् ,तत्र च कस्यापि सार्द्धमात्रत्वाऽभावादिति ध्येयम्। | [ पाणि० ६. १. १०१.] इति सूत्रे कैयटे लभ्यते, एवं विलइत्यन्ये-इत्थं खरूपभेदमन्ये आचार्या आचक्षत इत्यर्थः। क्षणधर्मवत्त्वेन प्रदश्यमानः “ऋश्चोः साचः" [ शाकटायन. खरूपभेदवर्णनपरं तृतीयमतमाह--द्विरेफथतिकमिति- १.१, ७६.] इत्यत्र लभ्यत इत्येवं बहुत्र पक्षभेदेनोपलभ्य30द्वयो रेफयोः श्रुतिः श्रवणं यस्मितत् तथा, रेफद्वयघटितमि-/ मानोऽय विविध रेफरतिमि- मानोऽयं विविधरूपः सर्वोऽपि नाऽऽचार्येणेह दर्शित इति सम्भत्यर्थः । अध्यईखरमात्रमिति-सार्द्धखरमात्रकमित्यर्थकतयेदं वत्सु विविधपक्षेषु कोऽपि कोऽपि पक्षो दर्शितः कोऽपि कोऽपि 70 प्राग् व्याख्यातमेव । तथा चैतन्मते द्वयो रेफयोरेका मात्रा न दर्शित इत्येवाऽनिच्छताऽपि कल्पनीयम् , तथा च तच्चतुष्टयखरस्य च सार्द्धमात्रेति सार्द्धद्विमात्रिकत्वमायातम। यद्यपि प्रय- स्यापि सम्भाविततया तदुपलम्भकविग्रहप्रदर्शने न काऽपि लविशेषोऽत्र नोपदर्शितस्तथाऽपि केनापि प्रयत्नेनाऽवश्य भवि-हानारात। 35 तव्यमिति विलक्षणस्यास्य विवृतत्वं केनाऽपि न क्वचिदङ्गीकृत अतः परमत्रत्यं पाठभेदविलासं व्याख्याभेदविलासं च मिति वयमपि तज्जहीमः, किन्तु मतभेदेन संवृततरत्वं संवृतत्व- 1 किञ्चिद् दर्शयामः। 75 भीषस्पृष्टत्वं च तत्र तत्र स्वीकृतमुपलभ्यत इति तेष्वन्यतमप्रय __ "ऋश्वोः साचः” ! शाकटायन० १. १. ७६.] सूत्रे प्रवत्तामूरीकुर्महे । चिन्तामणिवृत्तौ ऋकारस्यास्य स्वरूपभेदप्रदर्शनावसरे "अच्समुमतभेदेन खरूपभेदं प्रतिपिपादयिषन्निदानीमेवाऽऽचार्यः | दायो व्यजनसमुदायो वर्णान्तरं वा ईषत्स्पृष्टकरणम्" इत्युक्तम् ,
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy