SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० २.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । ९७ Ammmmm देशो भवतीत्याह-खट्वीः । पूर्व व्यञ्जनान्तत्वेऽपि पश्चात् “ऋक् गतौ” इत्यतः "-वी०" [ उमा० १८३. ] इति किति 40 समानान्तत्वदशायामस्य प्रवृत्तिसूचनायाह-महऋषिरित्या-णे ऋणं वृद्धिधनं जलदुर्गभूमिश्च यद्वा अर्यते स्म ऋणम उद्धादि-"मह पूजायाम्" इत्यतः "दुहि-वृहि." [ उणा० ८८४.] राह द्रव्यम् , अत्र "क्त-क्तवतू" [५. १. १७४.] इति क्तः, इति किति अतृप्रत्यये ऋकारस्य इत्त्वात् 'महत्' शब्दः, महान् | तस्य "ऋ-ह-प्रा." [४. २. ७६.] इति णत्वम् , वध्वा ऋण5 पूजितो विस्तीर्णश्च, "ऋषैत् गतौ” इत्यस्य ऋषति जानाति मिति वधुऋणम् , षष्ठीतत्पुरुषः । विकल्पपक्षे “इवर्णादे." तत्त्वमिति ऋषिः, “नाम्युपान्त्य.” [उणा० ६०७.] इति [१. २. २१.] इति वादेशो भवतीत्याह-वध्वृणम् । 45 कित् इः, दर्शनाद्वा ऋषिः, यदाह-भट्टतोतः "ऋषिश्च किल “डुकंग करणे” इत्यतः “णक-तृचों" [५. १. ४८.] इति दर्शनात्” इति, महाँश्चासौ ऋषिश्च "सन्महतू-परम." [३. तृचि “नामिनो०" [ ४. ३. १.] इति गुणे च कर्तृशब्दः, १. १०७.] इति समासे “जातीयैकार्थे " [ ३. २. ७..] | ऋषभशब्दस्तु पूर्वं साधितः, कर्ता चासौ ऋषभश्च कर्तृक10 इति डा इत्यन्तागमे "डित्यन्त्य." [२, १. ११४.] इत्यतो षमा, कर्मधारयसमासः । विकल्पपक्षे “समानानां०" [१. लोपे 'महा' इति शब्दस्याकारस्याऽनेन ह्रखत्वे च महऋषिः, २. १.] इति दी| भवतीत्याह-कर्तषभ इति । अवशि-50 ष्टानि ऋकारपराण्युदाहरणानीमानि सम्भवन्ति-सन् ऋः यस्य विकल्पपक्षे “अवर्णस्ये.” [ १. २. ६. ] इत्यर् आदेशो भव- | लेखकस्य स सदृः, तस्य ऋण सहऋणम् , विकल्पपक्षे “समातीत्याह-महर्षिः। “धूगश कम्पने" इत्यतः “धू-मूभ्यो लिक् नानां." [१. २. १.] इति दीघेत्वे सदृणम् । अनुकृतः लिणौ" [उणा० ७.१.] इति लिति किति इप्रत्यये धूलिः क्लशब्दो येन सोऽनुकृतका, तस्य ऋणम् अनुकृतकृऋणम्, 15 पांसुः, "ऋ गतौ" इत्यतः “अज्यर्तेः कित्" [उणा० ७७७.] विकल्पपक्षे “लत ऋ-ल." [१.२. ३.] इति 'ऋ' इति 55 इति किति तुनि ऋतुर्हेमन्तादिः स्त्रीरजस्तत्कालश्च, धूलिः विजातीयादेशः,"ऋस्तयोः" [१.२.५.] इति द्विमात्र ऋश्च भवप्रधाना इतस्तत उड्डीयमानत्वेन यत्र स धूलिप्रधानः “एका तीति अनुकृतकूऋणम्, अनुकृतकृणमिति च विज्ञेयम् । र्थम्" [३. १. २२.] इति समासः, धूलिप्रधानश्चासौ ." ____ अथ लकारपरकोदाहरणावसरः, तत्र ऋकारपरकोदाहरणेषु ऋतुश्च धूलिऋतुः, “मयूरव्यंसकादयः" [ ३. १. ११६.] दिशो दर्शितप्रायत्वाद् अवर्णस्य लकारशब्दपरके द्वे एवोदाहरणे 20 इति मध्यमपदलोपी समासः, यद्वा धूल्या ऋतुरिति सम्बन्ध | निर्दिशति-बाललकार इत्यादि-बालस्य लकारो बालल-60 षष्ठ्यां षष्ठीतत्पुरुषः । विकल्पपक्षे “इवर्णादे." [१.२.२१.] कारः, लेख्यलेखकभावसम्बन्धे उचार्योच्चारकभावसम्बन्धे वा इति यादेशो भवतीत्याह-धूल्यतुः । नदीशब्दः पूर्व साधितः, | षष्ट्यां षष्ठीतत्पुरुषः समासः, विकल्पपक्षे “अवर्णस्ये." [१. " प्रापणे च" इत्यतो वर्तमानकालविवक्षया “सति" [५. २. ६.1 इति अलादेशो भवतीत्यत आह-बालल्कारः। २.१९.1 इति वर्तमानाप्रसङ्गे कर्तविवक्षया “शेषात् परस्मै" कन्याया लकारः कन्यलकारः, विकल्पपक्षे अलादेशो भव25 [३.३. १००.] इति परस्मैपदसंज्ञकप्रत्ययनवकप्रसङ्गेऽन्यार्थ तीत्याह-कन्यल्कारः। इत्यादीति-इतिशब्दः पूर्व साधितः, 66 विवक्षया "त्रीणि त्रीण्यन्ययुष्मदस्मदि" [ ३. ३. १७.] इति आपूर्वात् “डुदांग्क् दाने" इत्यतः “उपसर्गाद्दः किः" [५. प्रथमत्रिकप्रसङ्गे एकत्वविवक्षया "एक-द्वि-बहुषु" [३. ३. ३. ८५.] इति किति इप्रत्यये “इडेत्युसि चातो लुक्” [४. १८.1 इति तिवि “कर्तयेनद्भ्यः शव्” [ ३. ४. ७१.] इति । ३. ९४.१ इत्याकारलोपे आदिः पल्लिको धर्मिवर्तित्वेऽप्यजह शबि "श्रीति-कृवु०” [ ४. २. १०८. ] इति धातोः 'ऋच्छ लिङ्गः, यथा-आदिर्गर्गकुलम्, इतिशब्दस्य एवमर्थकत्वेन आदि30 इत्यादेशे “लुगस्यादेत्यपदे" [२. १. ११३. 3 इति पूर्वाऽका- | शब्दस्य प्रकारार्थत्वेन च एवंप्रकाराणि उदाहरणानीत्यर्थः 170 रलोपे ऋच्छति, अत्र संहितायामनेन हखत्वे नदि ऋच्छ- तानि च कतिचिदिमानि कवेः लकारः कविलकारः, षष्ठीतीति । विकल्पपक्षे 'इवर्णादे०” [२.१.२१.] इति यादेशो भव- तत्पुरुषः, विकल्पपक्षे “इवर्णादे." [१.२. २१.] इति यादेशे तीत्याह-नद्यच्छतीति । "तनूयी विस्तारे" इत्यतः "भृमृ.” | कव्यलकारः । कुमार्या लकारः कमारिलकार: विकल्प[उणा० ७१६.] इत्युप्रत्यये तनुः शरीरम् , “अर्ज अर्जने" इत्यतः | पक्षे यादेशे कुमार्यलकारः। भानोलकारः भानुलकारा, 35 "अर्जेज् च" [उणा०७२२.] इति उप्रत्यये ऋज् आदेशे च | विकल्पपक्षे वादेशे भान्वलकारः। वध्वा लकारो वधुल-76 ऋजु अकुटिलम् , तस्य भाव ऋजुता "भावे त्व-तलो" [५.१. कारः, विकल्पपक्षे वादेशे वलकारः। पितुर्लकारः पित५५.] इति तल्प्रत्ययो लित्त्वात् स्त्रीत्वं च, तनोः ऋजुता तनु- लकारः, विकल्पपक्षे "ऋतो वा तौ च”[ १. २. ४. J इति ऋजुता, षष्ठीतत्पुरुषः । विकल्पपक्षे "इवर्णादे०" [१.२.२१.खरसमुदायरूपे खर-व्यञ्जनसमुदायरूपे वर्णान्तररूपे वा 'ल' इति वादेशो भवतीत्याह-तन्वृजुता। वधूशब्दः पूर्व साधितः, इत्यादेशे नवमस्वररूपे 'ल' इत्यादेशे च पित्लकारः२, १३ शब्दानु०
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy