SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । प्रटि सूत्रम्, यद्वा "सूचण् पैशुन्ये" इत्यस्य "पुत्रादयः" | तथा च सूत्राकृतपरत्वमाश्रित्य ऋरेव स्यादिति-"स्पर्द्ध" [उणा० ४५५.] इति निपातनात् सूत्रम् , अथवा "सूत्रण [७.४. ११७.] इति परिभाषया ऋकार एव स्यादित्यर्थः । विमोचने" इत्यतः "अ" [५.१.४९.1 इत्यचि सूत्र तन्तुः | अत्रैवकारेण "ऋ लति."[१.२.२.1 इति विधीयमानस्य शास्त्रं च उत्तरं च तत् सूत्रमुत्तरसूत्रम् , “विशेषणम्" ३.१. | ह्रखत्वस्य व्यवच्छेदः, न तु "लत ऋल." [१. २. ३.] 5४६.1 इति समासः, तेन उत्तरसूत्रेण "ऋलति हखो वा" इत्यस्य, “ऋतो वा." [१. २. ४.] इत्यस्य वा, तयोरन-45 [ १. २. २.] इत्यनेनेत्यर्थः । ल-ऋतोरपि कलति ह्रस्वो वकाशत्वेन परत्वापेक्षयाऽपि बलवत्ताप्रयोजकबीजसत्त्वात् । भवतीति-आ च [शब्दश्च ] ऋच्च तकारस्याविकृतखरूपो- | अत्राय भावः-'बाल+ऋश्यः' इत्यत्र "ऋ-लति हखो." इत्यधारणार्थत्वाद् ऋशब्दश्चेति “चार्थे द्वन्द्वः सहोक्तौ” [ ३. १. | स्यावकाशः, 'होतृ लकारः' इत्यत्र "ऋ-लति." [१.२.२.] ११७.] इति समासे लु-ऋतौ, तयोः ल-ऋतोः, “आपलंद इतिसूत्रीयविकल्पपक्षे [प्रवृत्त्यभावपक्षे] "ऋस्तयोः” [१. 10व्याप्तौ” इत्यतः "तृ-भ्रम्यद्यापि०” उणा० ६११,] इति | २. ५.] इत्यस्यावकाशः, 'होतृ+लकारः' इत्यत्र 'ऋस्तयोः 50 किति इप्रत्यये धातोः 'अप' इत्यादेशे च अपिः समुच्चयादो, [१.२.५.] इत्यस्य, प्रवृत्तिपक्षमाश्रित्य "ऋ-लति हखो." आ च [ऋशब्दश्च ] लच तकारस्याविकृतस्वरूपोच्चारणार्थत्वाद् [१.२.२.] इत्यस्य च प्राप्तिः, अतः स्पर्द्धसद्भावेन परलशब्दश्चेत्यनयोः समाहार इति ऋ-लत, तस्मिन् ऋ-लति, वाद् "ऋस्तयोः" [१. २.२.] इति ऋकारः स्यात् , 'होतृ+ सूत्रोपात्तस्य 'ऋ-लुति' इत्यस्यानुरोधेन समाहारेण निर्देशः, ऋकारः' इत्यत्र "ऋतो वा तीच" [१.२.४.7 इत्यस्याव16 "हस शब्दे" इत्यतः "लटि-खटि." [उणा० ५०५.] इति | काशः, 'होतृ-टुकारः' इत्यत्र "ऋतो वा तौ च" [१. २.55 वे हस्खः, *यथासङ्ख्य* न्यायेन लकारस्य ऋकारे परे ऋकारस्य | ४.] इतिसूत्रीयविकल्पपक्षे [प्रवृत्त्यभावपक्षे] "ऋस्तयोः" लकारे परे हखो भवतीत्यर्थः। नन्वत्र ह्रस्वत्वं तु खत एवास्ति [१. २. ५.] इत्यस्यावकाशः, 'होतृ+लकारः' इत्यत्र "ऋकिं तद्विधानेनेति चेत्, उच्यते-हखविधानात् कायोन्तरं न | स्तयोः" [१.२.५.1 इत्यस्य, प्रवृत्तिपक्षमाश्रित्य "ऋतो वा स्यादिति हखस्यापि हखो भवति, कार्यान्तरं च "ऋस्तयोः” | तौ च”[ १. २, ४.] इत्यस्य च प्राप्तिः, इति रीत्या स्पर्द्ध १.१५ परत्यनेन रूपम तच्चानेनखविधानपक्षे न | सत्वेऽपि "ऋतो या ती च"[१.२.४.1 इत्यत्र लग्रहणस्य 80 भवतु तदर्थमिति भावः । व्यत्यर्थतायां यत्र ह्रस्वः फलं तदुदा- | वैयर्थेनाऽनवकाशत्वात् परमपि "ऋस्तयोः" [१. २. ५.] हरणद्वयमाह-क्लऋषभः, होतुलकार इति-स्कृप्तशब्दैक- इति सूत्रं प्रयाच विजातीयादेशादि यथासम्भवं भविष्यतीति देशानुकरणादिरूपः शब्दः, क्लशब्दाङ्कित ऋषभो वृषभ इति तस्य एवकारेण न व्यवच्छेदः । ऋरेव स्यादित्यपलक्षणं तेन ऋषभः, मयूरव्यंसकादित्वान्मध्यमपदलोपी समासः. "हंक प्रऋणमित्यत्र "ऋणे." [१.२.७.] इत्यारेव परत्वात् 26 दानादनयोः" इत्यतः "हु-पू०" [ उणा० ८८३.] इति तृप्रत्यये 65 "नामिनो गु०"[४.३.१.] इति गुणे च होता ऋत्विक, ननु बहुवचनस्य व्याप्त्यर्थतया उद्देश्यतावच्छेदकावच्छेदेन होतुः ऋत्विजः लुकार इति होतृलकारः, लेख्य-लेखकभावस-[ उद्देश्यतावच्छेदकाश्रयसकलव्यक्तिषु ] ह्रखत्वस्य प्राप्तिर्भविम्बन्धे षष्ठी षष्ठीतत्पुरुषसमासश्च, इदमुपलक्षणं तेन प्रऋणमि- | व्यतीत्युक्तं युक्तं न प्रतीमः, तथाहि-उद्देश्यतावच्छेदकावच्छेदेन त्याद्यपि फलं शेयम् । ननु 'क्लऋषभः, होतृलकारः' इत्यादी प्रवृत्तिरित्युक्त्या वा, उद्देश्यतावच्छेदकाश्रयसकलव्यक्तिषु प्रवृ30 खतो हखस्य प्राप्तिरस्तीति भविष्यत्येव हखः, यदि सूत्रस्य त्तिरित्युक्त्या वा विधेये उद्देश्यतावच्छेदकव्यापकरवं लभ्यते,70 प्राप्तिर्न स्यात् तदा व्याप्त्यर्थतायाः कियत् सामर्थ्य यद् हवं तत्र बहुवचनकरणसामर्थ्य किं करिष्यति? खभावत एव सर्वत्र विदध्याद्, अत आह-अन्यथेत्यादि-"अनक् प्राणने" | विधेयेषु उद्देश्यतावच्छेदकव्यापकत्वं सर्वानुमतमस्ति,तदननुमतत्वे इत्यतः “स्था-छा."उणा. ३५७.] इति यप्रत्यये अन्यः, विधेयेषूद्देश्यतावच्छेदकसामानाधिकरण्यमेवाडीकरणीयमिति 'त अन्येन प्रकारेण इति "प्रकारे था" [७.२. १०२.] इति | वेहा' इत्यत्र "अवर्णस्य." [१.२.६.] इति जात एदादेशः 35 थाप्रत्यये “अधण्तखाद्या शसः" [१. १. ३२.] इत्यव्ययत्वे कृतार्थ एवेति 'देवेन्द्रः' इत्यत्र न स्यात्, अथवा कदाचित् 18 अन्यथा, व्याप्त्यर्थ बहुवचनाऽकरणे इति तदर्थः । ऋस्तयो| स्यात् कदाचिन्न स्यादिति देवेन्द्रवद् 'देवइन्द्रः' इत्यादेर्विधेयरिति-"ऋस्तयोः" [१.२.५.] इति सूत्रेणेत्यर्थः । परत्वा- शून्यस्यापि साधुत्वं केनापहियेत? व्यापकत्वाङ्गीकारे तु प्रत्ययादिति-परस्य भावः "भावे."७.१.५५.] इति त्वे पर- दिविधिस्थले खाव्यवहितपूर्वत्वादिसम्बन्धेन प्रत्ययादीनामिवा त्वम्, ततः “गम्ययपः०" [२.२. ७४.] इति गम्यस्य ऽऽदेशस्थलेऽपि निवत्य-निवर्तकभावसम्बन्धेनाऽऽदेशानां स्थिति40'आश्रित्य इत्यस्य कर्मणि वर्तमानात् परत्वशब्दात् पञ्चमी, रावश्यकी, अन्यथा व्यायकत्वमेव भज्येतेति 'देवेन्द्रः' इत्येव 80
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy