SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अध्याय श्री गौतमउवाच ऐश्वर्यमुपलब्धीनां । देव त्वय्येव निस्तुलम् ॥ तन्मातृकोपदेशेन । लोकरूपं निरूपय ॥ १ ॥ . श्री भगवानुवाच क्षःक्षेत्रं तदिहालोकः । ऊर्ध्वाधः पार्श्वयोयोः ॥ पूर्णविन्दुद्वयाकारात् । ज्ञेयोन्तः शुषिरः स्वतः ॥ २ ॥ उधोभूवयात्मत्वा-लस्तुलोको महाप्रभुः ॥ वहन्मूर्द्धन्यनुखारं । सिद्धरूपोपदेशकम् ॥ ३ ॥ क्षः क्रौंचवीजंबाहुल्या-तस्यक्षायाः समाश्रयात्॥मातृकान्तस्थितस्यास्य । वाच्यो नरकदंडकः ॥ ४ ॥ लमित्यंतेनसन्दिष्टाः । दशाप्यसुरदंडकाः ॥ नष्टाजातकचकेहि । लमित्यस्यदिगंकतः ॥ ५ ॥ बाच्यंरक्षोपिलक्षाभ्यां । बहुधाऽसुरवाचिलः ॥ लःपैशाच्यांप्राकृतोक्तौ । नागोक्तावपिलादरः ॥ ६ ॥ मंत्रागमेपि लमिति । वीजभूमर्निरूपितम् ॥ यवनानांभुविक्षेप-स्तन्मृतस्याऽसुराश्रयात् ॥ ७ ॥ तत्रप्येकग्रहेसर्व-ग्रहन्यायाल्लकारकः ॥ एक: सविन्दुः प्रायस्त-ल्लिपौबिन्दोर्घनाग्रहात् ॥ ८॥ परमाधार्मिका एषु । स्वभावात् क्रूरकर्मठाः ॥ वह्वालापेपि देशाप्ते-रेकवणेसमुच्चयः ॥ ९ ॥ पादयोष्टीव्यंतराणां । निकायाष्टकबाचकाः ॥ वाय्वग्निभूजलादीनां । वीजेष्वेषांविशेषतः ॥१०॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy