SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अध्याय रेफः स्वभावेन विसर्जनीयः । क्लेशप्रवेशं कुरुते प्रजप्तः ॥ अधस्तनस्थानतयाहकारो । द्वयंनवाक्येबहुशप्रयोज्यम् ॥ १९ ॥ क्लीवत्वंऋलबर्णेयत् । क्वाप्युक्तंतन्मृषागमेहस्वाःपुमांसोनार्योऽन्ये । स्वराः क्लीवा न कहिचित् ॥ २० ॥ अकारोऽहंन्पुरोन्तस्था-ख्यानंयस्या रहोः कृतम् ॥ उक्ताऽद्यशंभुनाब्राह्मी।मातृका सा हितायते॥ २१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेत्रयस्त्रिशत्तमोऽध्यायः॥३३॥ श्री गौतमउवाच ऐन्द्राधिदेवदेवत्वं । स्वरेष्वेवंविनिश्चितम् ॥ एषासकारकैवल्या-त्सर्वाक्षरमयः परः ॥ १ ॥ त्र्यष्टसुव्यंजनेष्वेत–दाहँत्यं चिन्त्यते कथम् ॥ प्रकृतेर्बर्द्धनान्नाना-रूपैराकारधारिषुः ॥ २ ॥ * श्री भगवानुवाच - षोडशैव हि सुवर्णभास्वरा । स्तीर्थपा इहसुवर्णभाः स्वराः ॥ व्यञ्जनैर्विरहिता हितायव-स्तेदिशति समहोदयं जयः ॥ ३ ॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy