SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अध्याय ३२ KA おす ऐकोनेकः स्त्रैर्गुणैरैन्द्रवंद्यं 1 ॐकाराद्यैमंत्र यंत्रैर्निवेद्यः ॥ तस्योन्नत्यंज्ञान शक्त्याप्यनंतो । मुक्ताकाराद्विन्दुरूपीशिवात्मा ॥ २० ॥ ॐकारात्कृतिभिःस्मृतोऽव्ययमहा नुत्पन्नकर्त्ताङ्गिनाम् ॥ अंगेयोऽर्हतएवशिद्धभवनेमुक्ताकृतिः खात्मनः॥ साक्षाद्वैनयिकपदं नमइतिप्राच्यप्रकृत्यादिशन् ॥ अः सिद्धार्थविसर्जनीय वपुषोयस्याश्रयः संश्रिये ॥२१॥ ॥ इतिश्री अर्हद्गीतायां कर्मकाण्डेद्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥ * श्री गौतमउवाच ऐन्द्रप्रभृतिशब्दानु - शासनैर्या पुरस्कृता ॥ सामातृकेव सर्वेषां । ध्येयामान्या च मातृका ॥ १ ॥ तदुक्तयैवपररीक्ष्येयं । कथं धर्मसभासदाम् ॥ नतत्वधीर्विना शास्त्रं । नशास्त्रं मातृकां विना ॥ २ ॥ ॐ श्री भगवानुवाच ३ ॥ प्रथमेनार्हतान्ब्राम्ह्या । स्वपुत्र्या प्रथमं यतः ॥ पाठिताक्षरराजीयं । ब्राह्मीतिहितकृन्नृणाम् ॥ ॐकार प्रथमस्तस्यां । तदन्तरक्षरत्रयम् ॥ अस्यात्मनोरक्षणंतत् । ऊस्ततोमितिमोक्षदम् ॥ अकारः सर्वृतः तस्मा - दहिंसादिक्रियार्थकः ॥ उरुद्योतश्चोपलंभात् । योगावोमितिसिद्धिबाक् ॥ ४ ॥ ५ ॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy