SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अध्याय "श्री गौतमनुवाच - ऐक्यं यदात्मनेस्वामि-त्रथैवं परमेशितुः ॥ ध्यानं दानं तपःस्थानं । किमर्थं क्रियते तदा ॥ १ ॥ आत्मायं मुक्तएवास्ति । निश्चयात्केवलात्मकः ॥ स्वरूपावस्थितःशुद्धः ।सिद्धः शिवे भवे प्यहो ॥ २ ॥ 8 श्री भगवानुवाच. व्यक्ताऽव्यक्ततयाद्वेधा । परापरतयाऽथवा ॥ ब्रीहितन्दुलगत्येको-प्याम्नातः परमः प्रभुः ॥ ३ ॥ भवेत्पुनर्भवायैव । मनुष्यस्तन्दुलोयथा ॥ उत्पत्यैफलपत्रादे-निस्तुष स्त्वपुनर्भवः ॥ ४ ॥ एवं यावदयं कर्म । विदधत्कर्मरेणुना ॥ लिप्यते क्षिप्यते ताव-द्भवजालेङ्गभृशम् ॥ ५ ॥ निश्चयात्केवलोप्यात्मा । मलवान्व्यवहारतः ॥ समलं निर्मलं वांभ-शातकुम्ममिवद्विधा ॥ ६ ॥ कर्मवंधोभवेजीवः । कर्ममुक्तोभवेच्छिवः ॥ इतिस्मातगिराबोध्यं । द्वैविध्यं परमात्मनि ॥ ७ ॥ ध्ययःप्रज्योऽथवासेव्यः।सोप्यात्मा परमेश्वरः॥धाताप्यवंतथाप्युच्चैः। काचमण्योरिवान्तरम् ॥८॥ मायान्वितःपरब्रह्म । केवलब्रह्म सेवया ॥ नैर्मल्यमश्नुतेयोग-स्तेन सर्वत्रसंमतः ॥ ९ ॥ धातुनाधातुशुध्दिस्या-जलशुध्दिर्जलोत्तमात् ॥ वायुनावायुशुध्दत्व-मात्मशुध्दिस्तथात्मना॥ १०॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy