SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सक्रियश्चाऽक्रियोभावः । सक्रियोपि च पुद्गलः॥अक्रियोऽनंतनिस्संख्य-प्रदेशात्मा द्विधामतः ॥११॥ अनंतोपि वियत्काल-भेदात्संख्यातिगस्तथा ॥ धर्माधर्मभिदाद्वेधा । वियल्लोकादलोकता ॥१२॥ निश्चयव्यवहाराभ्यांद्वेधाऽनेहा अपिस्मृतः॥ लोकोजीवादजीवाच्चा ऽलोको-ऽसंख्योपनन्तकः॥ १३॥ षोढाहानिर्विवृद्धिभ्या-मलोकस्थं वियद्विधा ॥ धर्मोधर्मश्चपूर्णोऽन्यः । सूक्ष्मोऽनणुश्चपुद्गलः ॥ १४ ॥ जीवोपिसिद्धः संसारी । सिद्धो ज्ञानी च दर्शनी ॥ पोढाहीनोथवावृद्धः । सान्तरोवाप्यनन्तरः ॥ १५॥ त्रसःस्थिरो वा संसारी-त्यादिर्बस्तुद्विरूपताम्॥भाव्यापृथक्तबीचारा-दिच्छानाशायसात्विकैः ॥ १६ ॥ कषायकलुषश्चात्मा।यावन्नविषयांस्त्यजेत् ॥ तावन्नेच्छा विनाशःस्यात् । प्रकाशोपि च वास्तवः॥ १७ ॥ भावनैस्तदनित्यायै-र्भावस्यापचयंचयम् ॥ पश्यतः करकंडुव-नश्यदिच्छाविरागिणः ॥ १८ ॥ कामास्थानानि कामिन्य--स्तास्त्याज्याताजगीषया॥ सर्वास्त्यक्तुंमशक्तोयः। स स्वीयामेवकामयेत्॥१९॥ मद्यमांसं नवनीतं । मधु नानारसात्मकम् ॥ अभक्ष्यं वर्जयेत्सर्वं । कामं संतर्जयेत् सुधीः ॥ २० ॥ वाह्यानाध्यात्मिकान् हेतु-स्त्यजन्नेवमधार्मिकान् ॥ केवलब्रह्मणःस्वादं । लभते सुकृती कृती ॥ २१ ॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेसप्तदशोऽध्यायः॥१७॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy