SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अध्याय कषाये नोकषायेवा । बांछा मंगलवारतः ॥ ज्ञानेध्यानेशास्त्रबार्ता । विधौवारस्तुबोधनः ॥ ११ ॥ देवार्चने गुरोःसम्यक् । सेवने पांथकादिवत् ॥ परोपकारेविद्यादौ । हृदि बांछागुरूदयः ॥ १२ ॥ राजन्यायेथ यवना-चारा ध्ययनचिन्तने ॥ स्थापनोत्थापनेतीर्थ यात्रायां भार्गवोहृदि ॥ १३ ॥ हिंसायामनृतेकर-कार्ये चोर्यादिकर्मणि ॥ द्युतादेरिच्छया मांये। ज्ञेयं मंदमयं मनः ॥ १४ ॥ अश्विनीच्छावशागत्यां। याम्यं रोगेऽर्थ संग्रहे ॥ व्रते तपसि वाग्नेयं । ब्राम्ांस्यात्पाठशौचयोः॥ १५॥ मृगाचापल्यमायां । स्नाने पानेम्बुवर्षणे ॥ पुनर्वसूधनोत्पादे । पुष्यः पोषणकर्मणि ॥ १६ ॥ सायं विषेऽन्यदोषोक्तौ । मघा स्वपितृतर्पणे ॥ भोगादौ पुर्व फाल्गुन्या-मुत्ररात्वग्निदीपने ॥ १७ ॥ कलाभ्यासवलंहस्ते। विचित्रेच्छा तु चित्रया॥स्वातौवातप्रयत्नाद्यै-श्वर्यकाम्यं विशाखया ॥ १८ ॥ राजदेव कलामैत्रे । जेष्टायां जेष्टसंगतिः ॥ धनं वाभोजनं मूले । महान्लोभः परद्वये ॥ १९ ॥ श्रुतौधाश्रुतिसेवा । धनिष्टायां महद्धनं ॥ जलक्रीडादिवारूण्यां । शिवमिछेत्परद्वये ॥ २० ॥ अन्यायवारणेभूयः । प्रतापोदयः कारणे । राजधर्मात् प्रजापोषे । रेवत्यां मानसीरुचिः ॥ २१ ॥ ॥ इतिश्रीअर्हद्गीतायांत्रयोदशोऽध्यायः ॥१३॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy