SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अध्याय 9 श्री गौतम उवाच ऐन्दवाच्चारतोज्योतिः । शास्त्रेण भाविमन्यते ॥ मनसा तत्कथं बेद्यं । तन्मार्ग कथय प्रभो ॥ १ ॥ 6 श्री भगवानुवाच 8 मानसान्येव वर्षाणि । अयनं वार्तवस्तथा ॥ मासापक्षो दिनं वेला-वाराभं तिथयः पुनः ॥ २ ॥ सूर्योदयान्मनोम्भोजे । कलाबोधस्य वर्धते ॥ तमारभ्यैव वर्षाणां । षष्टिःप्रतिकलंस्मृताः ॥ ३ ॥ वर्षाणांप्रभवादीनां । भावो मनसि जायते ॥ सुक्ष्मत्वात्सतुदुर्ज्ञानः । संज्ञेयःसुधिया स्वयम् ॥ ४ ॥ उग्रे दिप्ते तपो रक्ते । तेजस्विन्युत्तरायणम् ॥ चित्तेशांतिःजाड्यभाजि । निद्राणेदक्षिणायनम् ॥ ५ ॥ दिनं प्रमाणं कथितं । मानसंयुत्तरायणम् ॥ देवएव सतां चेतो । रात्रिस्तद्दक्षिणायनम् ॥ ६ ॥ साहंकारेच सोत्कर्षे । खस्यवृत्तोवसन्तकः ॥ क्रुद्धे सतृष्णे लोकानां । तापनेग्रीष्मवानृतुः ॥ ७ ॥ दाने रसे प्रकाशादौ । बर्षा मनसि निश्चिते ॥ शौचे देशान्तरभ्रान्तौ । शरदेव धनार्जने ॥ ८ ॥ जाड्ये प्रदीपने बन्हेः । परिधाने च भोजने ॥ हेमन्तः शिशिरः क्रीडा । ब्रीडा पीडारतादिषु ॥ ९ ॥ सूर्योदयादहोरात्रे । मानेन दशनाडिकाः ॥ बसन्ताद्याहिऋतवः । प्रोक्ता मंत्रागमे ततः ॥१०॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy