SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ १०४ [ चतुर्थः अनेकान्तजयपताकाख्यं प्रकरणम् (मूलम् ) 'भिक्षो!' इत्यादिशब्दाच तत्संवित्तिर्न युज्यते । प्रवृत्त्याद्यङ्गभूतेति सर्वमेवासमञ्जसम् ॥ ८॥ , इत्यादि कृतं विस्तरेण ॥ (स्वो० व्या०) आमन्त्रणादिरूपात् तत्संवित्तिः-भिक्षुसंवित्तिर्न युज्यते, स्वलक्षणत्वेन तदनमिधानात् । किम्भूतेत्याह-प्रवृत्त्याद्यङ्गभूता-प्रवृत्तिनिवृत्तिकारणभूता तत्संवित्तिः इति-एवं सर्वमेवासमञ्जसम् ॥ ८ ॥ इत्यादि कृतं विस्तरेण ॥ HISH B १ अनुष्टुप् । २ 'भूता तो न संविरिति' इति क-पाठश्चिन्त्यः ।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy