SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates પુરુષાર્થસિદ્ધિઉપાય ] [ उ આગળ કોઈ કહે છે કે પોતે જીવને ન મારે તો દોષ નથી તેને કહે છે: यदपि किल भवति मांसं स्वयमेव मृतस्य महिषवृषभादेः । तत्रापि भवति हिंसा तदाश्रितनिगोतनिर्मथनात् ।। ६६ ।। अन्वयार्थः- [ यदपि ] भे डे [ किल ] जे सायुं छे } [ स्वयमेव ] पोतानी भेजे ४ [मृतस्य ] भरेला [ महिषवृषभादेः ] लेंस, जनघाहिनुं [ मांस ] मांस [ भवति ] होय छे पए। [ तत्रापि ] त्यांये पए अर्थात् ते मांसना भक्षामा ए [ तदाश्रितनिगोतनिर्मथनात् ] ते मांसने आश्रये रहेता ते ४ भतिना निगोह भवोना मंथनथी [ हिंसा ] हिंसा [ भवति ] थाय छे. टी:- ‘यद्यपि किल स्वयमेव मृतस्य महिषवृषभादेः मांसं भवीत तत्र अपि हिंसा भवति'- भेडे प्रगटपणे पोतानी मेणे भरा पामेला लेंस, जगह वगेरे कवोनुं मांस होय छे તોપણ તે માંસભક્ષણમાં પણ હિંસા થાય છે. કેવી રીતે ? તેના આશ્રયે, જે નિગોદરૂપ અનંત જીવો છે તેનો ઘાત કરવાથી હિંસા થાય છે. ૬૬. આગળ માંસમાં નિગોદની ઉત્પત્તિ કહે છે: आमास्वपि पक्वास्वपि विपच्यमानासु मांसपेशीषु । सातत्येनोत्पादस्तज्जातीनां निगोतानाम् ।। ६७ ।। अन्वयार्थः- [ आमासु ] अाथी [ पक्वासु ] पाडी [ अपि ] तथा [ विपच्यमानासु ] रंधाती [ अपि ] ५ए। [ मांसपेशीषु ] मांसपेशीखोमां [ तज्जातीनां ] ते ४ भतिना [ निगोतानाम् ] सम्मूर्छन पोनो [ सातत्येन ] निरंतर [ उत्पाद: ] उत्पा६ थया रे छे. टीङt:- ‘आमास्वपि, पक्वास्वपि, विपच्यमानासु मांसपेशीषु तज्जातीनां निगोतानां सातत्येन उत्पादः अस्ति'- प्रया, अशिथी रंधायेला, अथवा रंधाता होय तेवा सर्व मांसना ટુકડાઓમાં તે જ જાતિના નિગોદના અનંત જીવોનું સમયે સમયે નિરંતર ઊપજવું થાય છે. સર્વ અવસ્થાઓમાં માંસના ટુકડામાં નિરંતર તેવા જ માંસ જેવા નવા નવા અનંત જીવ ઊપજે છે. ६७. આગળ માંસથી હિંસા થાય છે એમ પ્રગટ કરે છે: आमां वा पक्वां वा खादति यः स्पृशति वा पिशितपेशीम्। स निहन्ति सततनिचितं पिण्डं बहुजीवकोटीनाम् ।। ६८ ।। Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008400
Book TitlePurusharth siddhi upay
Original Sutra AuthorAmrutchandracharya
Author
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year
Total Pages197
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size923 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy