SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४८ સમયસાર સિદ્ધિ ભાગ-૭ هههههههههه (uथा-२०3) किं नाम तत्पदमित्याह . आदम्हि दव्वभावे अपदे मोत्तूण गिण्ह तह णियदं । थिरमेगमिमं भावं उवलब्भंतं सहावेण ।।२०३।। आत्मनि द्रव्यभावानपदानि मुक्त्वा गृहाण तथा नियतम् । स्थिरमेकमिमं भावमुपलभ्यमानं स्वभावेन ।।२०३।। इह खलु भगवत्यात्मनि बहूनां द्रव्यभावानां मध्ये ये किल अतत्स्वभावेनोपलभ्यमानाः, अनियतत्वावस्थाः, अनेके, क्षणिकाः, व्यभिचारिणो भावाः, ते सर्वेऽपि स्वयमस्थायित्वेन स्थातुः स्थानं भवितुमशक्यत्वात् अपदभूताः । यस्तु तत्स्वभावेनोपलभ्यमानः, नियतत्वावस्थः, एकः, नित्यः, अव्यभिचारी भावः, स एक एव स्वयं स्थायित्वेन स्थातुः स्थानं भवितुं शक्यत्वात् पदभूतः । ततः सर्वानेवास्थायिभावान् मुकत्वा स्थायिभावभूतं परमार्थरसतया स्वदमानं ज्ञानमेकमेवेदं स्वाद्यम् । वे. पूछे छे (डे गुरुहेव !) ते. ५४ अयु, छ ? (ते. तमे Adual). ते. प्रश्ननो GtR 3 छ : જીવમાં અપદભૂત દ્રવ્યભાવો છોડીને ગ્રહ તું યથા, સ્થિર, નિયત, એક જ ભાવ જેહ સ્વભાવરૂપ ઉપલભ્ય આ. ૨૦૩. uथार्थ :- [ आत्मनि ] मात्मामi [ अपदानि ] अ५६भूत [ द्रव्यभावान् ] द्रव्यमावाने [ मुकत्वा ] छो.न. [ नियतम् ] dि, [ स्थिरम् ] स्थिर [ एकम् ] मे [ इमं ] u (प्रत्यक्ष अनुभवगायर) [ भावम् ] भवन-[ स्वभावेन उपलभ्यमानं ] 3 ४ (मात्मान) स्वभाव३. अनुभवाय छेतेने-[ तथा ] ( भव्य !) वोछ तेवो [ गृहाण ] प्रा . २. (ते. ॥ ५६ छ.) ટીકા - ખરેખર આ ભગવાન આત્મામાં બહુ દ્રવ્ય-ભાવો મધ્ય (દ્રવ્યભાવરૂપ ઘણા ભાવો મધ્યે), જે અતસ્વભાવે અનુભવાતા (અર્થાત્ આત્માના સ્વભાવરૂપે નહિ પરંતુ પરસ્વભાવરૂપે અનુભવાતા), અનિયત અવસ્થાવાળા, અનેક, ક્ષણિક, વ્યભિચારી ભાવો છે, તે બધાય પોતે અસ્થાયી હોવાને લીધે સ્થાતાનું સ્થાન અર્થાત્ રહેનારનું રહેઠાણ નહિ થઈ શકવા યોગ્ય હોવાથી અપદભૂત છે; અને જે તસ્વભાવે (અર્થાત્ આત્માના સ્વભાવરૂપે)
SR No.008398
Book TitleSamaysara Siddhi 07
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2008
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy