SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४८ प्रमादकलितः कषायभरगौरवादलसता स्वरसनिर्भरे अतः नियमितः मुनिः परमशुद्धतां व्रजति मुच्यते (पृथ्वी) कथं १८०. भवति प्रमादो કલશામૃત ભાગ-૬ शुद्धभावोऽलसः यतः । खंडान्वय सहित अर्थ :- 'अलसः प्रमादकलितः शुद्धभावः कथं भवति' (अलसः) अनुभवमां शिथित छे खेवो भव, [वजी देवो छे ?] (प्रमादकलितः) नाना प्रहारना विडयोथी संयुक्त छे खेवो भव, (शुद्धभावः कथं भवति) शुद्धोपयोगी ज्यांथी होय ? अर्थात् नथी होतो. ‘यतः अलसता प्रमादः कषायभरगौरवात्' (यतः) ४२७ डे (अलसता) अनुभवभां शिथिलता (प्रमादः) नाना प्रहारना विहस्य छे. शा अराएाथी थाय छे ? (कषाय) रागाधि अशुद्ध परिशतिना (भर) अध्यना (गौरवात्) तीव्रपाशाथी थाय छे. भावार्थ खाम छे }જે જીવ શિથિલ છે, વિકલ્પ કરે છે, તે જીવ શુદ્ધ નથી; કારણ કે શિથિલપણું, વિકલ્પપણું अशुद्धयाशानुं भूज छे. 'अतः मुनिः परमशुद्धतां व्रजति च अचिरात् मुच्यते' (अतः) डारएाथी (मुनिः) भुनि अर्थात् सम्यग्दृष्टि व (परमशुद्धतां व्रजति) शुद्धोपयोगपरिशति ३५ परिश्रमे छे (च) खेवो थतो थो (अचिरात् मुच्यते) ते ४ अणे उर्भबंधथी भुत थाय छे. दे॒वो छे भुनि ? ‘स्वभावे नियमितः भवन्' (स्वभावे) स्वभावमां अर्थात् शुद्ध स्व३५भां (नियमितः भवन्) खेडाग्रपणे भग्न थतो थो. देवो छे स्वभाव ? ‘स्वरसनिर्भरे' (स्वरस) येतनागुएाथी (निर्भरे) परिपूर्ण छे. ११–१८०. प्रमादो स्वभावे भवन् वाऽचिरात् ।।११-१९०।। (पृथ्वी) प्रमादकलितः कथं भवति शुद्धभावोऽलसः कषायभरगौरवादलसता यतः । अतः स्वरसनिर्भरे नियमितः स्वभावे भवन् मुनिः परमशुद्धतां व्रजति मुच्यते वाऽचिरात्।।११-१९०।।
SR No.008393
Book TitleKalashamrut 6
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year2008
Total Pages491
LanguageGujarati
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy