SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३३४ योगसार-प्राभृत आ LU0w 0 0 0 २१८ २१५ २६९ २४५ २६१ २१३ २५७ अकृत्यं दुर्धियः कृत्यं अक्षज्ञानार्थतो भिन्नं अचेतनं ततः सर्वं अचेतनत्वमज्ञात्वा अजीवतत्त्वं न विदन्ति अज्ञानी बध्यते यत्र अतत्त्वं मन्यते तत्त्वं अतीताभाविनश्चार्थाः अतोऽत्रैव महान् यत्नः अदन्तधावनं भूमि अध्येतव्यं स्तिमितमनसा अनादावपि सम्बन्धे अनादिरात्मनोऽमुख्यो अनित्यं पीडकं तृष्णाअनुबन्धः सुखे दुःखे अनुष्ठानास्पदं ज्ञानं अन्तःशुद्धिं विना बाह्या अन्याचारपरावृत्तः अन्योऽन्यस्य विकल्पेन अबन्ध्यदेशनः श्रीमान् अभावे बन्धहेतूनां अभिन्नमात्मनः शुद्धं अमूर्ता निष्क्रियाः सर्वे अयत्नचारिणो हिंसा अयं मेऽनिष्टमिष्टं वा अर्थकामाविधानेन अर्हदादौ परा भक्तिः अलाबुभाजनं वस्त्रं अवकाशं प्रयच्छन्तः अशने शयने स्थाने असंख्या भुवनाकाशे असन्तस्ते मता दक्षैअहमस्मि न कस्यापि अहिंसा सत्यमस्तेयं परिशिष्ट योगसार-प्राभृत की श्लोकानुक्रमणिका उदये दृष्टिमोहस्य २२३ आगमेनानुमानेन २२० उदेति केवलज्ञानं २९८ आगमे शाश्वती बुद्धि- २६५ उदेति केवलं जीवे १६८ आगाम्यागो निमित्तानां १६२ उपदेशं विनाप्यङ्गी १०० आचारवेदनं ज्ञानं ४२ उपधौ वसतौ संचे ८८ आत्मतत्त्वमजानाना २२२ उपयोगो विनिर्दिष्टम् १७९ आत्मतत्त्वमपहस्तितरागं १६९ उपलब्धे यथाहारे २४ आत्मतत्त्वरतो योगी १७२ उपेयस्य यतः प्राप्ति: ३३ आत्मध्यानरतिज्ञेयं २२१ ऊचिरे ध्यानमार्गज्ञा २१४ आत्मना कुरुते कर्म २२९ आत्मनोऽन्वेषणा येषां २५५ एक एव सदो तेषां १९६ आत्मनो ये परीणामाः २९६ एकत्रापि यतोऽनन्ताः ८६ आत्मानं कुरुते कर्म ८६ एकत्राप्यपरित्यक्ते २८४ आत्मनः सकलं बाह्य १५१ एकाग्रमनसः साधोः १०८ आत्मावबोधतो नून- १८५ एकान्तक्षीणसंक्लेशो १८४ आत्मव्यवस्थिता: यान्ति २९४ एकासनोदरा भुक्ति२९१ आत्मा स्वात्मविजार - ३६ एको जीवो द्विधा प्रोक्तः २४३ आधिव्याधिजराजाति- २२३ एतेऽहमहमेतेषा१७६ आनन्दो जायतेऽत्यन्तं २०१ एवं सपद्यते दोषः १५३ आराधनाय लोकानां २३६ क २०२ आरम्भोऽसंयमो मूर्छा २४७ कक्षाश्रोणिस्तनाद्येषु १९९ आराधने यथा तस्य २४० कन्दो मूलं फलं पत्रं ४१ आश्रित्य व्यवहारज्ञं २३१ कर्ताहं निर्वृत्तिः कृत्य ५७ आसमस्मि भविष्यामि ९२ कर्म गृह्णाति संसारी २४१ आहारमुपधिं शय्यां २६० कर्म चेत्कुरुते भावो १५३ आहारादिभिरन्येन १२३ कर्मणा निर्मित सर्व २६३ इ कर्मणामुदयसंभवा १३२ इत्थं योगी व्यपगत १०४ कर्मतो जायते भावो २४६ इत्थं विज्ञाय यो मोहं १५६ कर्म निर्जीयते पूर्त ५६ इदं चरित्रं विधिना २७५ कर्मनोकर्मनिर्मुक्त२३३ इष्टोऽपि मोहतोऽनिष्टो १५४ कर्मभावं प्रपद्यन्ते ६२ उऊ कर्म वेदयमानस्य ३२ उत्पद्यन्ते यथा भावाः १०४ कर्मव्यपगमे राग१८० उत्पद्यन्ते विनश्यन्ति १४४ कर्मैव भिद्यते नास्य ३८ उत्साहो निश्चयो धैर्य २१९ कल्मषक्षयतो मुक्ति १०५ २५२ २९३ १२८ ११७ ८७ 9939om [C:/PM65/smarakpm65/annaji/yogsar prabhat.p65/334]
SR No.008391
Book TitleYogasara Prabhrut
Original Sutra AuthorAmitgati Acharya
AuthorYashpal Jain
PublisherTodarmal Granthamala Jaipur
Publication Year
Total Pages319
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size920 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy