SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] સર્વવિશુદ્ધજ્ઞાન અધિકાર ण वि सक्कदि घेत्तुं जं ण विमोत्तुं जं च जं परद्दव्वं । सो को विय तस्स गुणो पाउगिओ विस्ससो वा वि ।। ४०६ ।। तम्हा दु जो विसुद्धो चेदा सो णेव गेण्हदे किंचि । णेव विमुंचदि किंचि वि जीवाजीवाण दव्वाणं ।। ४०७ ।। आत्मा यस्यामूर्तो न खलु स आहारको भवत्येवम्। आहारः खलु मूर्तो यस्मात्स पुद्गलमयस्तु ।। ४०५ ।। नापि शक्यते ग्रहीतुं यत् न विमोक्तुं यच्च यत्परद्रव्यम्। स कोऽपि च तस्य गुणः प्रायोगिको वस्रसो वाऽपि ।। ४०६ ।। तस्मात्तु यो विशुद्धश्चेतयिता स नैव गृह्णाति किञ्चित्। नैव विमुञ्चति किञ्चिदपि जीवाजीवयोर्द्रव्ययोः ।। ४०७ ।। જે દ્રવ્ય છે ૫૨ તેહને ન ગ્રહી, ન છોડી શકાય છે, वो ४ तेनो गुण हो प्रयोगी ने वैनसिङ छे. ४०६. તેથી ખરે જે શુદ્ધ આત્મા તે નહીં કંઈ પણ ગ્રહે, छोडे नहीं वणी अंध पाप ने अव द्रव्यो विषे. ४०७. ५७७ गाथार्थ:- [ एवम् ] ओ रीते [ यस्य आत्मा ] नो आत्मा [ अमूर्तः ] मूर्ति छे [सः खलु ] ते रेजर [ आहारकः न भवति ] आहार नथी; [ आहार: खलु ] आहार तो [ मूर्तः ] भूर्ति छे [ यस्मात् ] २ } [ सः तु पुद्गलमयः ] ते पुछ्गसमय छे. [यत परद्रव्यम् ] ४ ५२द्रव्य छे [ न अपि शक्यते ग्रहीतुं यत् ] ते ग्रही शातुं नथी [न विमोक्तुं यत् च ] तथा छोडी शातुं नथी, [ सः कः अपि च ] वो ४ [ तस्य ] तेनो (-आत्मानो ) [ प्रायोगिक : वा अपि वैस्रसः गुण ] प्रयोगिङ तेम ४ વૈસિક ગુણ છે. [तस्मात् तु] भाटे [ य: विशुद्धः चेतयिता ] ४ विशुद्ध आत्मा छे [सः] ते [ जीवाजीवयोः द्रव्ययोः ] व अने अव द्रव्योमां ( - परद्रव्योमां ) [ किञ्चित् न एव गृह्णाति ] sis पए। ग्रहतो नथी [ किञ्चित् अपि न एव विमुञ्चति ] तथा अंध पाए। छोडतो नथी. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy