SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૫૮ સમયસાર [ भगवानश्री डुं६६ अशुभ: शुभो वा शब्दो न त्वां भणति शृणु मामिति स एव । न चैति विनिर्ग्रहीतुं श्रोत्रविषयमागतं शब्दम् ।। ३७५ ।। अशुभं शुभं वा रूपं न त्वां भणति पश्य मामिति स एव । न चैति विनिर्ग्रहीतुं चक्षुर्विषयमागतं रूपम् ।। ३७६ ।। अशुभ: शुभो वा गन्धो न त्वां भणति जिघ्र मामिति स एव । न चैति विनिर्ग्रहीतुं घ्राणविषयमागतं गन्धम् ।। ३७७ ।। अशुभ: शुभो वा रसो न त्वां भणति रसय मामिति स एव । न चैति विनिर्ग्रहीतुं रसनविषयमागतं तु रसम् ।। ३७८ ।। [ पुद्गलद्रव्यं ] ५छ्गलद्रव्य [ शब्दत्वपरिणतं ] शब्दयो परिएम्युं छे; [ तस्य गुणः ] तेनो गुए। [ यदि अन्यः ] भे ( ताराथी ) अन्य छे, [ तस्मात् ] तो हे अज्ञानी ̈a! [ त्वं न किञ्चित् अपि भणितः ] तने अंधाधुं नथी; [ अबुद्धः ] तुं अज्ञानी थयो थsो [ किं रुष्यसि ] शेष शा माटे उरे छे ? [ अशुभ: वा शुभः शब्दः ] अशुभ अथवा शुभ शब्द [ त्वां न भणति ] तने खेम नथी ऽहेतो } [ माम् शुणु इति ] 'तुं भने सांभ ; [ सः एव च ] अने आत्मा पए। ( पोताना स्थानथी छूटीने ), [ श्रोत्रविषयम् आगतं शब्दम् ] श्रोत्रेन्द्रियना विषयमां आवेला शब्६ने [ विनिर्ग्रहीतुं न एति ] ग्रहवा (भावा ) ४तो नथी. [ अशुभं वा शुभं रूपं ] अशुभ अथवा शुभ ३५ [ त्वां न भणति ] तने खेम नथी हेतुं } [ माम् पश्य इति ] 'तुं भने भे '; [ सः एव च ] अने आत्मा प ( पोताना स्थानथी छूटीने ), [ चक्षुर्विषयम् आगतं ] यक्षु-इंद्रियना विषयमा आवेला ( अर्थात् यक्षुगोयर थयेला ) [ रूपम् ] ३५ने [ विनिर्ग्रहीतुं न एति ] ग्रहवा तो नथी. [ अशुभः वा शुभः गन्धः ] अशुभ अथवा शुभ गंध [ त्वां न भणति ] तने खेम नथी ऽहेती } [माम् जिघ्र इति ] 'तुं भने सूंघ '; [ सः एव च ] अने आत्मा पा [घ्राणविषयम् आगतं गन्धम् ] प्राणेंद्रियना विषयमा आवेली गंधने [ विनिर्ग्रहीतुं न एति ] ( पोताना स्थानथी स्युत थने ) ग्रहवा तो नथी. [ अशुभः वा शुभ: रस: ] अशुभ अथवा शुभ रस [ त्वां न भणति ] तने खेम નથી કહેતો [माम् रसय इति ] 'तुं भने या '; [ सः एव च ] भने आत्मा प [ रसनविषयम् आगतं तु रसम् ] रसना -छंद्रियना विषयमा आवेला रसने [ विनिर्ग्रहीतुं न एति ] ( पोताना स्थानथी छूटीने ) ग्रहवा तो नथी. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy